Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Stahanakvasi
Author(s): Madhukarmuni, Chhaganlal Shastri, Shobhachad Bharilla
Publisher: Agam Prakashan Samiti
View full book text
________________ तृतीय वक्षस्कार [157 तत्पश्चात् एक दिन वह दिव्य चक्ररत्न शस्त्रागार से बाहर निकला। बाहर निकलकर आकाश में प्रतिपन्न–अधर स्थित हुअा। वह एक सहस्र योद्धाओं से संपरिवृत था--घिरा था / दिव्य वाद्यों की ध्वनि (एवं निनाद) से आकाश को व्याप्त करता था। वह चक्ररत्न सैन्य-शिविर के बीच से चला / उसने दक्षिण-पश्चिम दिशा में नैऋत्य कोण में विनीता राजधानी की ओर प्रयाण किया / राजा भरत ने चक्ररत्न को देखा। उसे देखकर वह हर्षित एवं परितुष्ट हुआ। उसने अपने कौटुम्बिक पुरुषों को बुलाया। बुलाकर उनसे कहा--देवानुप्रियो / प्राभिषेक्य हस्तिरत्न को तैयार करो (घोड़े, हाथो, रथ तथा श्रेष्ठ योद्धाओं-पदातियों से युक्त चातुरंगिणी सेना को सजाग्रो)। मेरे प्रादेशानुरूप यह सब संपादित कर मुझे सूचित करो। कौटुम्बिक पुरुषों ने वैसा किया एवं राजा को उससे अवगत कराया। विनीत-प्रत्यागमन 83. तए णं से भरहे राया अज्जिअरज्जो णिज्जिअसत्तू उप्पण्णसमत्तरयणे चक्करयणप्पहाणे गवणिहिवई समिद्धकोसे बत्तीसरायवरसहस्साणुप्रायमग्गे सट्ठीए वरिससहस्सेहि केवलकप्पं भरहं वासं ओयवेह, प्रोप्रवेत्ता कोड बियपुरिसे सहावेइ २त्ता एवं बयासी-खिप्पामेव भो देवाणुप्पिा ! आभिसेक्कं हत्थिरयणं हयगयरह० तहेव अंजणगिरिकूडसण्णिभं गयवई गरवई दुरुढे / ___ तए णं तस्स भरहस्स रणो आभिसेक्कं हत्थिरयणं दुरुढस्स समाणस्स इमे अट्ठमंगलगा पुरो प्रहाणुपुवीए संपट्टिा, तंजहा--सोस्थिअ-सिरिवच्छ-(णंदिआवत्त-वद्धमाणग-भद्दासण-मच्छकलस) दप्पणे, तयणंतरं च णं पुण्णकलसभिंगार दिव्या य छत्तयागा (सचामरा सणरइअ पालोनदरिसणिज्जा वाउद्ध अविजयवेजयंती अन्भुस्सिआ गगणतलमणुलिहंती पुरनो अहाणुपुटवीए) संपट्टिा, तयणंतरं च वेरुलिअभिसंतविमलवंडं (पलबकोरण्टमल्लदामोवसोहिअं चन्दमंडल निभं समूसिअं विमलं मायवत्तं पवरं सोहासणं च मणिरयणपायपीढं सपाउप्राजोगसमाउत्तं बहुकिंकरकम्मकरपुरिसपायत्तपरिक्खित्तं पुरो प्रहाणुपुवीए) संपढिनं, तयणंतरं च णं सत्त एगिदिनरयणा पुरओ अहाणुपुम्वीए संपत्थिना, तंजहा–चक्करयणे 1, छत्तरयणे 2, चम्मरयणे 3, दंडरयणे 4, प्रसिरयणे 5, मणिरयणे 6, कागणिरयणे 7, तयणंतरं च णं णव महाणिहीनो पुरओ अहाणुपुच्चीए संपट्टिआ, तंजहा--णेसप्पे पंडुयए (पिंगलए सयरयणे महपउमे काले अ महाकाले माणवगे महानिही) संखे, तयणंतरं च णं सोलस देवसहस्सा पुरो प्रहाणुपुटवीए संपटिया, तयणंतरं च णं बत्तीसं रायवरसहस्सा अहाणुपुयीए संपट्टिआ, तयणंतरं च णं सेणावइरयणे पुरनो अहाणुपुवीए संपट्टिए, एवं गाहावइरयणे, बद्धहरयणे, पुरोहिअरयणे, तयणंतरं च णं इत्थिरयणे पुरओ अहाणुपुटवीए, तयणंतरं च णं बत्तीसं उडुकल्लाणिया सहस्सा पुरनो अहाणुपुचीए, तयणंतरं च गं बत्तीस जणवयकल्लाणिआ सहस्सा पुरओ अहाणपुवीए०, तयणंतरं च णं बत्तीसं बत्तीसइबद्धा णाडगसहस्सा पुरओ अहाणपुवीए०, तयणंतरं च णं तिष्णि सट्ठा सूअसया पुरओ अहाणुपुब्बीए०, तयणंतरं च णं अट्ठारस सेगिप्पसेणीओ पुरओ०, तयणंतरं च णं चउरासीइं आससयसहस्सा पुरओ०, तयणंतरं च णं चउरासीई हत्यिसयसहस्सा पुरो अहाणुपुवीए०, तयणंतरं च णं छण्णउई मणुस्सकोडोओ पुरओ अहाणुपुवीए संपटिआ, तयणंतरं Jain Education International For Private & Personal Use Only www.jainelibrary.org