Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Stahanakvasi
Author(s): Madhukarmuni, Chhaganlal Shastri, Shobhachad Bharilla
Publisher: Agam Prakashan Samiti
View full book text ________________ सप्तम वक्षस्कार तवणिज्जतालुप्राणं तवणिज्जजोत्तगसुजाइमाणं कामगमाणं पीइगमाणं मणोगमाणं मणोरमाणं अमिश्रगईणं अमिनबलवीरिअपुरिसक्कारपरक्कमाणं महया अष्फोडिअसीहणायबोलकलकलरवेणंमहरेणं मणहरेणं पूरता अंबरं, दिसाम्रो अ सोभयंता, चत्तारि देवसाहस्सीयो सीहरूवधारी पुरथिमिल्लं बाहं वहंति। चंदविमाणस्स णं दाहिणणं सेनाणं सुभगाणं सुप्पभाणं संखतलविमल निम्मलदधिधणगोखीरफेणरययणिगरप्पगासाणं वइरामयकु भजुअलसुट्टिअपोवरवरवहरसोंढवट्टिअदित्तसुरत्तपउमप्पगासाणं अन्भुण्णयमुहाणं तवणिज्जविसालकणगचंचलचलंत विमलुज्जलाणं महुवण्णभिसंतणिद्धपत्तलनिम्मलतिवण्णमणिरयणलोप्रणाणं अभुग्गयमउलमल्लिाधवलसरिससंठिमणिव्यणदढकसिणफालिश्रामयसुजायदन्तमुसलोवसोभिप्राणं कंचणकोसीपविट्ठदन्तग्गविमलमणिरयणरुहलपेरंतचित्तरूवगविराइनाणं तवणिज्जविसालतिलगप्पमुहारिमण्डिाणं नानामणिरयणमुद्धगेविज्जबद्धगलयवरभूसणाणं वेरुलिनविचित्तदण्डनिम्मलवइरामयतिक्खलट्ठअंकुस'भजुअलयंतरोडिआणं तवणिज्जसुबद्धकच्छदप्पिप्रबलुद्धराणं विमलघणमण्डलवइरामयलालाललियतालणाणं णाणामणिरयणघण्टपासगरजतामयबलज्जुलंबिप्रघंटाजुअलमहरसरमणहराणं अल्लोणपमाणजुत्तवट्टिअसुजायलक्खणपसस्थरमणिज्जवालगतपरिपुंछणाणं उवचिअपडिपुण्णकुम्मचलणलहुविक्कमाणं अंकमयणक्खाणं तवणिज्जजीहाणं तवणिज्जतालुआणं तवणिज्जजोत्तगसुजोइयाणं कामगमाणं पोइगमाणं मणोगमाणं मणोरमाणं अमिश्रगईणं अमिप्रबलवीरिअपुरिसक्कारपरक्कमाणं महयागंभीरगुलगुलाइतरवेणं महुरेणं मणहरेणं पूरेता अंबरं दिसामोअ सोभयंता चत्तारि देवसाहस्सीओ गयरूवधारीणं देवाणं दक्खिणिल्लं बाहं परिवहंतित्ति। चन्द विमाणस्स णं पच्चस्थिमेणं सेवाणं सुभगाणं सुप्पभाणं चलचवलककुहसालोणं घणनिचिअसुबद्धलक्खणुण्णयई सिप्राणयवसयोटाणं चंकमिश्नललिअपुलिनचलचवलगव्यिनगईणं. सनतपासाणं संगतपासाणं सुजायपासाणं पीवरवदिप्रसुसंठिपकडीणं ओलंबपलबलक्खणपमाणजुत्तरमणिज्जवालगण्डाणं समखुरवालिधाणाणं समलिहिअसिंगतिक्खग्गसंगयाणं तणुसुहुमसुजायणिद्धलोमच्छविधराणं उचिप्रमंसलविसालपडिपुण्णखंधपएससुदराणं वेरुलिअभिसंतकडक्खसुनिरिक्खणाणं जुत्तपमाणपहाणलक्खणपसत्थरमणिज्जगग्गरगल्लसोभियाणं घरघरगसुसद्दबद्धकंठपरिमण्डिाणं गाणामणिकणगरयणघण्टिावेगच्छिगसुकयमालिपाणं वरघण्टागलयमालुज्जलसिरिधराणं पउमुप्पलसगलसुरभिमालाविभूसिवाणं वहरखुराणं विविहविक्खुराणं फालिआमयदन्ताणं तवणिज्जजीहाणं तवणिज्जतालुप्राणं तवणिज्जजोत्तगसुजोइआणं कामगमाणं पीइगमाणं मणोगमाणं मणोरमाणं अमिप्रगईणं अभिप्रबलवीरिअपुरिसक्कारपरक्कमाणं महयागज्जिअगंभीररवेणं महुरेणं मणहरेणं पूरेता अंबरं दिसाम्रो प्र सोभयंता चत्तारि देवसाहस्सीनो वसहरूवधारीणं देवाणं पच्चस्थिमिल्लं बाहं परिवहंतित्ति। चन्द विमाणस्स णं उत्तरेणं सेवाणं सुभगाणं सुप्पभाणं तरमल्लिहायणाणं हरिमेलमउलमल्लिअच्छाणं चंचुच्चिअललिपपुलिअचलचवलचंचलगईणं लंघणवग्गणधावणधोरणतिवइजइणसिक्खिागईणं ललंतलामगललायवरभूसणाणं सन्नयपासाणं संगयपासाणं सुजायपासाणं पोवरवट्टिप्रसुसंठिपकडीणं ओलम्बपलंबलक्षणपमाणजुत्तरमणिज्जवालपुच्छाणं तणुसुहमसुजायणिद्धलोमच्छविहराणं मिउविसय Jain Education International For Private & Personal Use Only www.jainelibrary.org
Loading... Page Navigation 1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480