Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Stahanakvasi
Author(s): Madhukarmuni, Chhaganlal Shastri, Shobhachad Bharilla
Publisher: Agam Prakashan Samiti
View full book text ________________ [जम्मूदीपप्रज्ञप्तिसून से 1 भाग योजनांश विस्तारवृद्धि कम करता हुआ तथा 230 योजन परिधिवृद्धि कम करता हुआ सर्वाभ्यन्तर मण्डल का उपसंक्रमण कर गति करता है। चन्द्र मुहूर्तगति 181. जया णं भन्ते ! चन्दे सम्वन्भन्तरमण्डलं उवसंकमित्ता चार चरइ तया णं एगमेगेणं मुहत्तेणं केवइ खेत्तं गच्छइ ? गोयमा! पंच जोश्रणसहस्साइं तेवतरि च जोणाई सत्तरि च चोप्राले भागसए गच्छइ, मण्डलं तेरसहि सहस्सेहि सत्तहि अ पणवीसेहि सरहिं छेत्ता इति / तया णं इहगयस्स (मणूसस्स सोप्रालीसाए जोअणसहस्सेहि दोहि अ तेवढेहि जोअणएहिं एगवीसाए असटिभाएहि जोअणस्स चन्दे चक्खुप्फासं हव्वमागच्छइ। जया भन्ते ! चन्दे अन्भन्तराणन्तरं मण्डलं उबसंकमित्ता चारं चरइ (तया णं एगमेगेणं मुहत्तेणं) केवइग्रं खेत्तं गच्छइ ? गोयमा! पंच जोश्रणसहस्साई सत्तरि च जोषणाई छत्तीसं च चोप्रत्तरे भागसए गच्छइ मण्डलं तेरसहिं सहस्से हिं (सत्तहि अपणवीसेहिं सहि) छेत्ता। जया णं भन्ते ! चन्दे अभंतरतच्चं मण्डलं उवसंकमित्ता चारं चरइ तया णं एगमेगेणं मुहत्तणं केवइअं खेत्तं गच्छइ? गोयमा ! पंच जोअणसहस्साईप्रसीइंच जोअणाई तेरस य भागसहस्साई तिष्णि प्र एगणवीसे भागसए गच्छइ, मण्डलं तेरसहि (सहस्सेहि सत्तहि अ पणवीसेहिं सहि) छत्ता इति / एवं खलु एएणं उवाएणं णिवखममाणे चन्दे तयाणन्तरानो (मण्डलामो तयाणन्तरं मण्डलं) संकममाणे 2 तिष्णि 2 जोअणाई छण्णउई च पंचावण्णे भागसए एगमेगे मण्डले मुहत्तगई अभिवढेमाणे 2 सन्चबाहिरं मण्डलं उक्संकमित्ता चारं चरइ। जया णं भन्ते ! चन्दे सम्बबाहिरं मण्डलं उवसंकमित्ता चारं चरइ तया णं एगमेगेणं मुहत्तेणं केवइयं खेत्तं गच्छइ ? गोयमा! पंच जोअणसहस्साई एगं च पणवीसं जोश्रणसयं अउणरि च गउए भागसए गच्छइ मण्डलं तेरसहि भागसहस्सेहिं सत्तहि प्र (पणवीसेहिं सएहिं) छेत्ता इति / तया णं इहगयस्स मणूसस्स एक्कतीसाए जोप्रणसहस्सेहि अहि अ एगत्तीसेहि जोअणसएहि चन्दे चक्खुप्फासं हव्वामागच्छइ। जया णं भन्ते ! बाहिराणन्तरं पुच्छा ? गोयमा! पंच जोग्रणसहस्साई एक्कं च एकवीसं जोअणसयं एषकारस य सट्टे भागसहस्से गच्छइ मण्डलं तेरसहिं जाव' छेत्ता। 1. देखें सूत्र यही। Jain Education International For Private & Personal Use Only www.jainelibrary.org
Loading... Page Navigation 1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480