Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ६ प्रथमप्राभृतेप्रथमप्राभृतप्राभृतम्
२३ गतिः-गतिपरिमाणं वक्तव्यम् । तत्र निष्क्रामति प्रविशति वा सूर्ये यादृशी गतिर्भवति तादृशी मभिधित्सुराह-'निक्खममाणे सिग्धगई परिसंते मंदगई य" निष्क्रामन् शीघ्रगतिः प्रविशन् मन्दगति रिति च, निष्क्रामन् सर्वाभ्यन्तरवत्ति मण्डलाद्वहि निर्गच्छन् सूर्यो यथोत्तरं मण्डलं संक्रामन् शीघ्रगतिः शीघ्रतरगति भवति, प्रविशन् सर्वबाद्यान्मण्डलादभ्यन्तरक्रमेणागच्छन् प्रतिमण्डलक्रमेण मन्दगतिः मन्दागति भवति, तेषां च मण्डलानाम्--"चुलसीइ सयं पुरिसाणं, तेसिं च पडिवत्तीओ" चतुरशीतिशतं पुरुषाणां, तेषां च प्रतिपत्तयः, तत्र सूर्यस्य चतुरशीत्यधिकं शतं मण्डलं भवति । तेषां मण्डलानां विषये प्रतिमुहूर्त सूर्यस्य गतिपरिमाणचिन्तया पुरुषाणां प्रतिपत्तयो भवन्ति, प्रतिपत्तिरिति मतान्तरम् । चतुरशीत्यधिकशतसंख्यकाः मतान्तररूपा भेदा भवन्तीत्यर्थः । सम्प्रति कस्मिन् प्राभृतप्राभृते कतिप्रतिपत्तय इति वक्तुकाम:समीपमें जाते जाते गति करता है।
तीसरे प्राभृतप्राभृत में प्रतिमंडल में मुहूर्त गतिका परिमाण कहें । अब निष्क्रमण करते हवे अथवा प्रवेश करते हवे सूर्य की जिसप्रकार की गती होती है वह कहने की भावना से मूत्रकार कहते हैं-(निक्खममाणे सिग्घगई पविसंते मंदगई य) सर्वाभ्यन्तर मंडलसे बाहर गमन करता सूर्य यथोत्तर मंडल में संक्रमण करता हुआ शीघ एवं शीघतर गतिवाला होता है एवं सर्वबाह्य मंडल से अभ्यन्तर मंडल के क्रम से गमन करता प्रतिमंडल के क्रम से मन्दगति होता है। उन मंडलों को (चुलसीइ सयं पुरिप्ताणं तेसिं च पडिवत्तीओ) सूर्य के १८४ एकसो चोरासी मंडल है, उन मंडलों के संबन्ध में प्रतिमहर्त में सूर्य की गति परिमाण के विचार से पुरुषों की प्रतिपत्तियां माने मतान्तर होते हैं अर्थात् एकसो चोरासी मतान्तर रूप भेद होते हैं। કરીને તે પછીના બીજા મંડળના કણ કોટિ ભાગની સમીક્ષા કરીને તે પછી માત્રા માત્રાથી બીજા મંડળની નજીક જતાં જતાં ગતિ કરે છે.
ત્રીજા પ્રાભૃત પ્રાભૃતમાં દરેક મંડળમાંની મુહૂર્તગતિનું પરિમાણ કહે.
હવે નિષ્ક્રમણ કરતા કે પ્રવેશ કરતા સૂર્યની જે રીતની ગતિ હોય છે તે કહેવાની भावनाथी सूत्र२ ४ छ-(णिक्खममाणे सिग्धगई पविसंते मंदगई य) सर्वात्यन्त२ भगथी બહાર ગમન કરે સૂર્ય યત્તર મંડળમાં સંક્રમણ કરતા સૂર્યની ગતિ શીધ્રતર હોય છે. અને સર્વ બાહ્ય મંડળમાંથી આત્યંતર મંડળના કમથી ગમન કરે તે દરેક મંડળના भथी महातिवाणे डाय छे. ते मानी (चुलसीई सयं पुरिसाग तेसिं च पडिवत्तीओ) સૂર્યના ૧૮૪ એક ચર્યાશી મંડળે છે, એ મંડળના સંબંધમાં પ્રતિમુહૂર્તમાં સૂર્યની ગતિના પરિમાણના વિચારથી પુરૂષની પ્રતિપત્તિ અર્થાત્ મતાન્તરે હોય છે. અર્થાત્ એકસોરાશી મતાન્તર રૂપભેદો છે.
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧