Page #1
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org -Tre 6 ZPRJA श्रीजिनदत्तसूरिप्राचीन पुस्तकोद्धारफन्ड - ग्रन्थाङ्क: 34 ॥ अर्हम् ॥ श्रीदुर्लभराजसदसीप्राप्तखरतर बिरुद - वसति मार्गप्रकाशक - श्रीमज्जिनेश्वर सूरिविरचितम् पदस्थानकप्रकरणम् । ( श्रावकवक्तव्यतापरनामकम् ) श्रीमजिनपतिसूरिशिष्यप्रवरपण्डित - उपाध्यायजिनपालगणिविवृतवृच्युपतम् । जैनाचार्य श्री मञ्जिन कृपा चन्द्रसूरीश्वराणाम् उपदेशेन कलकत्तानिवासी वावु कनैयालालात्मज रूपचंद्र बडेर मातृ छोटिबाई नाम्न्याः द्रव्यसाहाय्येनप्रकाशक - श्रीजिनदत्तसूरि ज्ञानभंडार - सुरत. इदं पुस्तकं जैनाचार्य श्रीमजिनकृपाचन्द्रसूरीश्वराणां शिष्येण प्रवर्त्तक - मुनिसुखसागरेण संशोधितम् क्राईस्टस्य सन् 1933 विक्रमनुपस्य सं. 1990 prataya: 500 For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
Page #2
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra K++**4-X03++******+++***** naMbara. 1 2 n aa oc as l अनुक्रमणिका विषय. व्रतपरिकर्मत्वम् शीलवत्त्वम् गुणवत्त्वम् ऋजुव्यवहरनामकम् गुरुशुश्रूषा प्रवचन कौशलम् पत्र. 2 17 27 30 37 39 www.kobatirth.org पुस्तक प्राप्तिस्थान श्रीजिनदत्तसूरि ज्ञान भंडार. Thi0 गोपिपुरा, su0 surata. For Private and Personal Use Only -- बाबू रूपचंद बडेर. नं. 11 इफ स्ट्रीट, भावनगर - आनंद प्रिन्टिंग प्रेस में शेठ देवचंद दामजीने मुद्रित किया । mu0 कलकता. Acharya Shri Kailassagarsuri Gyanmandir **********************--
Page #3
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Joonmoooooooooooooooooooooooooooooooo श्रीमती छोटीबाई ओसवाल-कलकत्ता. जन्म श्रावण शुदि 3 संवत् 1935. PRODoor OOOOOPM 0000000 णो. नो जैन शासन की उन्नति के लिये उपधान तप भाराधन महोत्सव आदि धार्मिक कार्यों में आपने तन, मन और धन का उदारदिल से जो भोग दीया है वह आप का जीवन की उज्वळ यशगाथा है। शेठ कनैयालालजी के माफिक आप ही साहित्य का प्रचार, धार्मिक उन्नति और समाजहित के कार्य में उदारदिल से अपूर्व सेवा बजा रहे हे.| on.com ञोए GooooomneOOOOO आनंद प्रिन्टींग प्रेस-भावनगर. 300007.oooooooooooooooooooooooooooon. For Private and Personal Use Only
Page #4
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra ************************** www.kobatirth.org | प्रस्तावना ॥ -**-- श्री गूर्जर धराधीशदुर्लभराजसभासमुद्रोल्लासनचंद्रमसा श्री चांद्रकुलावतंसेन सुविहितवसतिमार्गप्रवर्त्तकेन खरतरविरुदधारकेण विद्वज्जनचक्रवाकनयनानंदनेन श्रीजिनेश्वरसूरिणा सकलभव्योपकाराय षट्स्थानकाख्यं प्रकरणं विरचितमिदम् । अस्य प्रकरणग्रंथस्य विनिर्मातारः श्रीमज्जिनेश्वरसूरयः केषां विनेयावतंसा आसन् ? कस्मिन् समये खरतरबिरुदं समासादितवन्तः 1 kA~skA~zca निर्मितवन्तो ग्रंथान 1 कदा कतमान् स्वपादपद्मपरागेण जनपदान् मंडयामासुः ? इति जिज्ञासायां संक्षेपाद छात्र परिचय दीयते, उपदेशपट्टीकी कारकाणां अर्बुदाचल जिनचैत्यवृषभ जिनप्रतिष्ठापकाणां श्रीजिनवर्धमान सूरीश्वराणां सुकुमारपादकमलेषु श्रीजिनेश्वरसूरयः तेषां लघुभ्रातरो बुद्धिसागराचार्याः संसारसागरतरणपोतं दीक्षां जगृहु:, ततः अल्पसमयेन सर्वसिद्धान्तमवगाह्य पदर्शनशास्त्रपारगा जाता, अन्यदा श्रीवर्धमानसूरयः श्रीजिनेश्वर बुद्धिसागरायष्टादश- साधुभिः परिवृता भूमंडले विहतः क्रमशो गुर्जरराष्ट्रे श्रीपत्तननगरं गतवंतः तत्र च जिनगृहनिवासलंपटाः चैत्यवासिसूराचार्याः आसन्, तैश्चैत्यवासिभिच देशांतरागतमुनीनां वसतिमार्गविरोधाय स्वमंतव्य समर्थनाय च वादाय ते श्रीजिनेश्वरसूरयः उत्तेजिताः, तदानीं श्रीचौलुक्य1 हारिभद्रीयोपदेशपदीका प्रशस्तिप्रान्त जिनवचनविचारे नित्यमाश (स) क्तयोगे । सुबिमलगुणरंधेः वर्धमानद्रद्रः ॥ इयमुपदेशपदानां टीका रचिता जनावबोधाय । पंचाधिकपंचाशयुक्ते 1005 संवत्सरसहये ॥ ( जे भां0 sU0 ) For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 469***+6
Page #5
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - प्रस्तावना पदस्थानक प्रकरणम् वंशोभूवश्रीदुर्लभराजमहाराजसभायां राजमान्यविद्वजनसमदं चैत्यवासियतीनां श्रीजिनेश्वरसूरिभिः सह वादोऽभूत् , तदा प्रथम सूराचार्यैः वसतिवासप्रतिषेधकं जिनगृहवाससमर्थकं स्वकपोलकल्पितशास्त्रप्रमाणं दर्शितम्. अथ श्रीजिनेश्वरसूरिभिः कुमतांधकारनभोमणिशय्यंभवस्वामिविरचितदशवकालिकसूत्रादिकानां वसतिवासप्रदर्शकं जिनगृहनिवासनिषेधकं च अनेकप्रमाणसंदर्भ दर्शयित्वा तेषां मतं खंडितम् , तदा चैत्याचार्याः प्रत्युत्तरदाने असमर्थाः जाताः, तदानी चैत्यवासिनां शास्त्रविरुद्धश्नथाचारं प्रेक्ष्य श्रीजिनेश्वरसूरीणां जैनसिद्धान्ताविरुद्धाचारदर्शनेन श्रीपत्तनाधीशदुर्लभमहाराजैः । खरंतर ' इति विरुदं दत्तम् पुनश्च गुरुत्वेनाङ्गीकृतास्ते सूरयः तेन राज्ञा, तदनन्तरं सूरीश्वराणामिलामण्डले विहारं कुर्वतां जिनचंद्राऽभयदेवधनेश्वरसूरिप्रभृतयोऽनेके शिष्या अभूवन् । पुनश्च vi0 saM0 1080 वर्षे श्रीहारिभद्रीयाष्टकानां वृत्ति विदधुः सं. 1093 वर्षे लीलावतीका अकुर्वन् , सं. 1108 वर्षे कथाकोपपंचलिङ्गीपटूस्थानकप्रमाणलक्ष्मादिग्रंथा: रचिताः । 1. अन्नट्ठ पगडलेणं " धोजिनेश्वरसूरिणोक्तं एवंविधे परगृहे वसति साधयो न देवगृहे श्रीदुर्लभराजचित्तेऽतीव तत् लग्नं भणितं चाहो यथा वदंति एते तथैव ( गण. सा. वृ ) 2 अस्य शब्दस्य व्युत्पत्तिः-अतिशयेन खरा सत्यप्रतिज्ञा ये ते खरतराः यद्वा सः सूर्यः तद्वद् राजन्ते निःप्रतिमप्रतिभाप्राम्भारप्रभाभिःप्रतिवादिविद्वजनसंसदिये ते खरा अत एव तरन्ति भवाब्धिमिति तरा: खराश्च ते तराश्च खरतराः । 3 दुर्लभसेनाने थोडीची वर्ष राज्य केले । त्याने आपला गुरु श्रीजिनेश्वरसूरीजी म्हणुनहोता त्याचे उपदेशाने जैनधर्माची शिक्षा स्वीकारून त्या धर्मान्तता मोट्ठा प्रवीण जाल होता ईत्यादि । ( guja. iti. ) For Private and Personal Use Only
Page #6
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रान्तसमये विधिपूर्वकं अनशनं कृत्वा स्वर्ग गताः, इत्येवं श्रीजिनेश्वरसूरयः श्रीतीर्थकरोपदर्शितवसतिमार्गप्रर्वतकाः आसन् , एषां सूरीश्वराणां पाजन्म निर्वाणसंवत्सरो न ज्ञायते, किन्तु एषां पूज्यानां निर्मितग्रन्थेभ्यः 1080 संवत्सरसमयेधारामण्डले विहरत आसन् इति ग्रन्थात् अवबुध्यते । श्रीजिनेश्वरसूरितः सर्वत्र वसतिवासप्रवर्तितः खरतरगच्छोऽपि प्रसिद्धिं जातः अस्मिन् विषये बहूनि प्रमाणानि प्रसिद्धानि सन्ति तथाऽपि कानिचित् प्रासंगिकानि प्रदर्श्यन्ते vi0 saM0 1120 तमे वर्षे श्रीअभयदेवसूरिः स्थानाङ्गसूत्रवृत्तिप्रान्ते-- प्रबुद्धप्रतिबंधप्रवक्तृप्रवीणाप्रतिहतप्रवचनार्थप्रधानवाक्-प्रसरस्य सुविहितमुनिजनमुख्यस्य श्रीजिनेश्वराचार्यस्य तदनुजस्य च । व्याकरणादिशास्त्रकर्तुः श्रीबुद्धिसागराचार्यस्य इत्यादि। vi0 saM0 1136 वर्षे श्रीगुणचंद्रगणिविनिर्मितप्राकृतवीरचरित्रप्रशस्तिप्रान्ते भवजलेहि वीइसंभंत भविषसंताण तारणसमत्थो । बोहित्थोव्य महत्थो सिरिजिणेसरो पढमो ॥ 51 ॥ गुरुपीराओ धवलाओ सुविहिया साहुसंती जाया । हिमवंताओ गंगुब्ध निग्गया सयलजणपुजा ॥ 52 ॥ 1 सुविहित इति खरतरमुनिगणमुख्यः इति उक्तम् । 2 सुविहितसाधुसंततिः जाता इति वाक्येन खरतरसंततिप्रचलितं इति ध्वनितम्, शोभनं विहितं आचरितं येषां साधुसाध्वीश्रावकाणां ते सुविहिताः, a. rA. ko. / For Private and Personal Use Only
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra पदस्थानक प्रकरणम् ॥ 2 ॥ +- ************* www.kobatirth.org सं. 1132, 1141, 1166, 1211, वर्षेषु क्रमशः जन्मदीक्षा सूरिपदस्वर्गभाजः श्रीजिनदत्तसूरयः गणधर सार्द्धशतके - तेसि पयपउमसेवारसिओ भमरुव्व सव्वभमरहियो । ससमयपरसमयपयत्थसत्थवित्थारणसमत्थो । 64 ॥ अणहिल्लवाडए नाडइव्व दंसियसुपत्तसंदोहे । पौरपए बहुकविदुसगे य सन्नायगा गए ॥ 65 ॥ सद्विदुलहराए सरसहयंकोब सोहिए सुहे। मज्झो - रायसहं पविसिऊण लोयागमाणुमयं । / 66 / / नामायरिएहिं समं करियं वियारं वियार रहिएहिं । वसैहिं निवासो साहूणं ठविओओ ठावियो अप्पा ॥ 67 ॥ सं. 1971 वर्षे लिखितां कविपल्हविरचितपट्टावल्याम् उज्जायणु तह वद्धमाणु खरतरवरलद्धौ । सुगुरुजिणेसरसूरि नियमि जिगचंदु सुसंजमि । vi0 saM0 1210, 1223, 1277, वर्षेषु क्रमशः जन्माचार्यपद निर्वाणभाजः जिनपतिसूरयः संघपट्टक वृत्तिप्रारंभश्रीदुर्लभराजमहाराज सभायां अनल्पजल्पजलधिसमुच्छलदतुच्छ विकल्पकझोल मालाकवलितबद्दल प्रतिवादिकोविदप्रामण्या संविनमुनिनिवहाण्या सुविहितवसतिपथप्रथन रविणा वादिकेसरिणा श्रीजिनेश्वर सूरिणा श्रुतियुक्तिभिर्बहुधा चैत्यवासव्यवस्थापनं प्रति प्रतिक्षिप्तेष्वपि लाम्पट्याभिनिवेशाभ्याम् इत्यादि । सं. 1285 श्रीपूर्णभद्रगणिविनिर्मिते धन्यशालिभद्रचरित्रप्रान्ते- 1 सं. 1171 वर्षे श्रीजिनदत्तसूरीणां शिष्येण ब्रह्मचंद्रगणिना लिखिता ताभ्रपत्रांयप्रतिकृतिः जेसलमीरदुर्गभाण्डागारे अद्यापि दृश्यते । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ***K*--**++OK+--*****K*---**+*+**) K+---*** prastAvanA // 2 //
Page #8
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमद्र्जरभूमिभूषणमणौ श्रीपत्तने पत्तने । श्रीमद्दलभराजराजपुरतो यश्चैत्यवासिद्विपान् ॥ निर्लोब्यागमहेतुयुक्तिनखरैर्वास गृहस्थालये । साधूनां समतिष्ठपन्मुनिमृगाधीशोऽप्रधृष्यः परैः ॥ 1 ॥ सूरिः स चांद्रकुलमानसराजहंसा, श्रीमञ्जिनेश्वर इति प्रथितः पृथिव्यां । जझे लसच्चरणरागभृदिद्ध-शुद्धपक्षद्वयं शुभगति सुतरां दधानः ॥ 2 ॥ saM0 1293 वर्षे द्वादशकुलकविवरण उपाध्यायः जिनपाल: श्रीमच्चांद्रकुलांबरैकतरणेः श्रीवर्द्धमानप्रभोः, शिष्यः सूरिजिनेश्वरो मतिवचःप्रागल्भ्यवाचस्पतिः । आसीद्दर्लभराजराजसदसि प्रख्यापितागारवद्-वेश्मावस्थितिरागमज्ञसुमुनिव्रातस्य शुद्धात्मनः ॥ 1 ॥ सं. 1617 वर्षे श्रावकधर्मप्रकरणवृत्तिप्रान्ते लक्ष्मीतिलकोपाध्यायःपादोषानपहस्त्यकुग्रहकृतान् सिद्धान्तदृष्ट्यावसत्यध्वानं शुभसिद्धिलग्नमभितः प्रामाणिकत्वं नयन् । स्थाने दुर्लभराजशक्रगुरुता प्रापत्सुचन्द्रान्वयो-तंसः सूरिजिनेश्वरः समभवत् त्रैविध्य्व्ण्द्य्क्र्म्ः॥1॥ सं. 1334 प्रभावकचरित्रे प्रभाचंद्र. जिनेश्वरस्ततः मरिरएरो बुद्धिसागरः । नामभ्यां विश्रुतौ पूज्यैः विहारेऽनुमतौ तदा ॥ 42 ॥ श्रीमान् दुर्लभराजाख्यस्तत्र चासीद्विशांपतिः........ ॥ 47 / / ततः प्रभृति संजज्ञे वसतीनां परंपरा.............. ॥ 86 / / For Private and Personal Use Only
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रस्तावना पदस्थानक प्रकरणम् ॥ 3 ॥ सं. 1412 राजगृहगतपार्श्वनाथमंदिरप्रशस्तौ भुवनहितोपाध्याय: तदनु भुवनाश्रान्तख्यातावदातगुणोचरः सुचरणरमाभूरि सूरिबभूव जिनेश्वरः । खरतर इति ख्यातिं यस्मादवाप गणोऽप्यं परिमल कल्पश्रीष ...............डुगणोऽवनौ । / 17 ॥ सं. 1467 वर्षे जेसलमेरुदुर्गस्थसंभवजिनालयप्रशस्तौ, इतश्च चंद्रकुले श्रीखतरविधिपक्षे श्रीवर्धमानाभिधमूरिराजो जातः क्र्माद्र्बुद्प्र्व्ताये। मंत्रीश्वरश्रीविमलाभिधानः प्राचीकरघद्वचनेन चैत्यं ॥ 1 ॥ अणहिल्लपाटकपुरे यैर्दुर्लभराजपर्षदि विवादे । प्राप्तं खरतरविरुदं जिनेश्वरास्सूरयो ज्ञुः॥2॥ सं. 1501 वर्षे महोपाध्यायश्रीगुणरत्नगणिनिर्मिते षष्टिशतकप्रकरणवृत्तिप्रान्ते ततो गुरुजिनेश्वरः स्वरसतोऽपि संवेगवान्, बभूव विधिमार्गविच्च खरतरेत्यभिख्या यता । प्रसिद्धिमगमत् मठाधिपतिसङ्घनिर्लोठना-नराधिपतिदुर्लभप्रथितपर्षदि प्रस्फुटम् ॥ 3 ॥ सं. 1503 तपागच्छनायकसोमधर्मगणिनिर्मितोपदेशसप्तत्याम् पुरा श्रीपत्तने राज्यं कुर्वाणे भीमभूपतौ । अभूवन भूतलाख्याताः श्रीजिनेश्वरसूरयः ॥ 2 ॥ सूरयोऽभयदेवाख्यास्तेषां पट्टे दिदीपिरे । तेभ्यः प्रतिष्ठामापनो गच्छ: ख्र्त्राभिध्ः॥3॥ सं-1651 वर्षे श्री गुणविनयवाचकविरचिते सम्बोधसमितिवृत्तिप्रान्ते For Private and Personal Use Only
Page #10
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandi दुर्लभराजात् खरतरविरुदमधुश्चैत्यवासिनो जित्वा । विदधुश्च वसतिवासं जिनेश्वरास्तेऽभवंस्तदनु ॥ 4 ॥ इत्यादिभिः प्रमाणैः वसतिवासः प्रकटितः श्रीजिनेश्वरसूरिणा, एवं खरतरबिरुदं सम्प्राप्तं च इति प्रकटं ज्ञायते. अत्र खरतरगणपट्टावल्यादिषु saM0 1080 तमे वर्षे खरतरविरुदं लिखितं तद् असहमानाः केचित् स्वकपोलकल्पितग्रन्थेषु । saM0 1080 तमे वर्षे दुर्लभराजो नासीत्, स तु saM0 1066 तमे वर्षे पत्तने राज्यं प्राप्य saM0 1078 तमे वर्षे यात्रार्थ गतवान् तदा जिनेश्वरसूरिः दुर्लभराजसभायां कथं खरतरबिरुदं प्राप्तवान् इति प्रलपन्ति ऐतिह्यविदः, तत्प्रत्युत्तरमेवम् ननु प्रबंधचिंतामाण-विचारश्रेणि-रत्नमाला-रासमाला-राजस्थान-गूर्जरदेशीय-प्राचीनार्वाचीन-इतिहास-प्रन्थेषु श्रीदुर्लभराजराज्यपाप्तिः स्थितिकालश्च विषये वि. सं. 1065-66 तः 11-12-14 वर्षपर्यन्तं भिन्नमतानि दृश्यते, ग्रन्थकारः स्वयमेवाह- यथा श्रुतं संकलितप्रबन्धैः (pra0 ciM0 ) प्राश्चात्यैतिहासप्रन्थकारस्तु अन्यग्रन्थान् अवलंब्य कथकडचारणादिमुखात् च यथा यथा श्रुतं तथा तथा अनुमीय प्रथितं प्रन्थम् एतत्परस्परविरोधभाजान् ग्रन्थान् च अवलंब्य saM01080 तमे वर्षे दुर्लभराजो नासीत् इति कथन न युक्तम् , एषु परस्परलेखविरोधविषयेषु किं सत्यम् 1 इति स्वयमेव विलोकनीयम् vicaarshiilaiH। 1 चावडा वंशने अनुक्रम तथा तेनी सालवानी प्रबंध चितामणीनी जुदी जुदी प्रतमां be rIte maLe che, ane विचारश्रेणीमां त्रीजी योजना छे. समग्रमंथभाषामां वाकय रचनामां अवतर प्रबोधनी गोठवणुमां बधी रीते शीयल रचनावाळा छे. अने प्रबंध चितामणीनी हाथ प्रतेनी गडबड पाठांतरे करतां प्रक्षिप्तोए उत्पन्न करेली गडबडथी आ बीजी रीते धणु उपयेगी मंथनुं ऐतिहासिक मूल्य केटलेक अंशे घटी जय छे. (ता.-26-1-33) गुजराती भांथी पार्नु 173 For Private and Personal Use Only
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदस्थानक प्रकरणम् प्रस्तावना ॥ 4 ॥ श्रीदुर्लभराजजिनेश्वरसूरिविषये विविधप्रन्थादीन् समालोच्य प्रकटिते प्रमाणे तस्मिन् दोषाविष्करणं अस्मद्मतात् किंचिदपि विरुद्धकथनकरणं मत्सर एवं केवल : न तु प्र्मार्थ्ः। पुनरपि गच्छाम्नायानभिज्ञा जल्पंति जिनवल्लभसूरिजिनदत्तसूरिभ्यां खरतरगच्छः प्रवृत्तः इत्यादि, तत्तु असत्यं एव, जिनवल्लभसूरिसमये श्रीवर्द्धमानसूरितः खरतरगणकल्पद्रुमस्य श्रीमधुकरखरतर इति नामाङ्किता प्रथमा शाखा जाता। श्रीजिनदत्तसूरिसमये श्रीजिनशेखरसूरितः श्रीरुद्रपल्लीयेतिनामधेया द्वितीया शाखा अभूत् , इत्यलम् प्रपंचेन । अथ षट्स्थानकप्रकरणस्य भाष्यकारः श्रीजिनेश्वरसूरिबुद्धिसागरसूर्योः शिष्यः अभदेवसूरिः स्वयमेव इत्थमाह प्रस्तुतप्रकरणभाष्यप्रान्ते मुणिपवरसिरिजिणेसरसूरीहि अणुग्गहठ्ठाए । तप्यायपउमछप्पय मुणीससिरिमभयदेवसूरीहिं ॥ 1 ॥ दुसमगममिच्छसुगमं विहियं नियसीसवयणेण ॥ उपाध्यायजिनपालोऽपि प्रस्तुतप्रकरणवृत्तिप्रारंभे सत्यपि गम्भीरार्थे, भाष्येऽभयदेवमूरिभिग्रथिते । प्रतिपदमाख्यानान्मम यत्नः सफल एवात्र ॥ 3 ॥ इत्यनेन श्रीअभयदेवसूरिणा एव भाष्यं कृतं इति ज्ञायते । अथ अस्य प्रकरणस्य वृत्तिप्रणेता जिनपतिसूरिशिष्यः जिनपाल उपाध्यायः स्वयमेव इत्थं आह-प्रस्तुतप्रकरणवृत्तिप्रान्ते-जिनपति1 एतन्महाशयानां परिचयो अपभ्रंशकाव्यत्रयीभूमिकायां विलोक यः जिज्ञासुभिः । For Private and Personal Use Only
Page #12
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ritisUri sadguNAgADhavaMdyairniviDanigaDite vA'tyeti no sNymtrii....|| 6 // तच्छिष्यो जिनपालः षट्स्थानकसंशितप्रकरणस्य । वृत्ति व्यवधायेव अप्येता........ ॥ 8 ॥ युग-रसदिनकर ( 1262) संख्ये विक्र्म्.......॥10॥ एतैः वाक्यैः श्रीजिनपालपाठकपुङ्गवेन जिनपतिसूरेः शिष्यत्वं स्वसत्तासमयश्च प्रतिपादितः स्पष्टतया अपरं च-चर्चरी-द्वादशकुलक-उपदेशरसायणादिप्रन्थानां वृत्तिः चके । श्रीमजिनकृपाचंद्रसूरीश्वराः स्वशिष्यप्रशिष्यैः परिवृताः वि. सं. 1983 तमे वर्षे जेसलमेरदुर्गे चातुर्मासस्थितिं कृतवन्तः, तदानीं श्रीजिनभद्रसूरिसंस्थापितज्ञानभाण्डागारे स्थितानां अतिजीर्णताडपत्रलिखितपुस्तकानां प्रतिकृतयः कारिताः सूरिभिः, तदा श्रीप्रवर्तकसुखसागरमहाराजोऽपि तद्गन्थसंशोधनकार्य कुर्वाणः कारयमाणश्च कतिपयान् अमुद्रितदुर्लभांश्च ग्रन्थान्-षट्स्थानक-द्वादशकुलकधन्यशालिभद्रचरित्रादीनां मुद्रयितुम् (मुद्रणयन्त्रविषयीकर्तुम् ) इच्छया प्रूफसंज्ञकाः प्रतिकृतयः कारिताः अधुना तु श्रीजिनकृपाचन्द्रसूरीश्वराणां उपदेशेन बंगालदेशभूभामिनीभालभूषणकालिकातामहानगरीवास्तव्यस्य धर्मज्ञश्रेष्ठिकनैयालाल-बडेरस्य धर्मपत्नी श्राविका छोटीबाइ इतिनामिका स्वकीयज्ञानावरणकर्मक्षयोपशमनाय परोपकाराय च एतत्प्रकरणरत्नमुद्रणे द्रव्यसाहाय्यं कृतवती तस्मात् सा धन्या, पठनपाठनादिरूपेण साफल्यं विदधतु सज्जना अपि इति प्रार्थयेयम् । प्रस्तुतप्रकरणरत्नस्य संशोधनावसरे प्राचीनावाचीनानि एतानि हस्तलिखितानि पुस्तकानि समुपलब्धानि प्रथमं अणहिल्लपुरपत्तनस्थभाण्डागारतः श्रीप्रवर्तकपदालंकृत श्रीकांतिविजयमहाराजशिष्यमुनिपुङ्गवचतुरविजयशिष्यपुन्यविजयमुनिवर्याणां अनुपमकृपातः संप्राप्तं प्राचीनं अष्टाविंशतिपत्रात्मकम्, द्वितीयम् वर्धमानकेम्प ( वढवाणकेम्प ) स्थितयोगनिष्ट pA For Private and Personal Use Only
Page #13
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पद्स्थानक रस्ताबना.. प्रकरणम् पन्यासश्रीकेसरविजयदेवविजयपुस्तकालयतः महोपाध्यायदेवविजयमहाराजैः आनाय्य प्रदत्तं अर्वाचीनं एकचत्वारिंशत्पत्रात्मकम् , तृतीयं अत्रैव श्रेष्ठिआणंदजिकल्याणजिपेढिस्थज्ञानभांडागारतः संप्राप्तं षड्विंशतिपत्रात्मकं श्रीमत्कुंवरजिसाहाय्येन, एतत् प्रकरणभाष्यपुस्तकं तु वटपद्रस्थ ( वडोदरास्थ ) आचार्य श्रीमोहन सूरिज्ञानभाण्डागारतः उपाध्यायश्रीप्रतापविजयमहाराजैः मानाय्य प्रद नूतनं चतुष्पत्रात्मकम् । एतत् पुस्तकत्रयेण संशोधनकर्मणि महत् साहाय्यं जातम् ततस्तेषां पुस्तकसाहाय्यकारकाणां महाशयानां भूरिभूरिधन्यवादप्रदानपुरस्सरं महती उपकृति स्मृतिपथं नयामः । श्रीहेमचन्द्राचार्यपाठशालाध्यापकेन पण्डितामृतलालमहाशयेन वीरवाइजैनपुस्तकालयर्कायवाहक श्रीमत्पदमसीहीरजीनामधेयेन च प्रस्तावनालेखविषये अनेक पुस्तकावलोकनसाहाय्यं प्रदत्तं तयोः कल्याणं वाञ्छामि, पुस्तकावलंबनेन विद्वद्वर्यप्रवर्तकसुखसागरमहाराजेन सावधानमनसाऽतिपरिश्रमेण संशोधितेऽप्यस्मिन् प्रन्थे दृष्टिदोषवशात् अक्षरयोजकदोषाद्वा यत्र कुत्रचिदशुद्धयः भवेयुः तत्र कृपां विधाय संशोधनीयम् चन्तव्यं क्षमाधनैश्च विद्वगुणानुरक्तैः इति प्रार्थयते भीखरतरगणावतंसकानेकज्ञानभण्डारधार्मिकविद्यालयोत्पादकश्रीजिनकृपाचन्द्रसूरीश्वरचरणारविंदमधुकरशिष्यरत्नप्रवर्तकमुनिसुखसागरमहाराजानां शिष्यः सज्जनकृपाकाडी-मंगलसागरो मुनिः॥ वि. सं. 1960 वर्षे अक्षयतृतीयादिने पादलिप्तपुरे किन्तु अस्य भाष्यग्रन्थस्य एका प्रतिः मिलिता सापि अशुद्धप्रायत्वात् अस्माभिः न मुद्रापित्ता For Private and Personal Use Only
Page #14
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra ****+++ www.kobatirth.org // arham // दुर्लभराजसदसी प्राप्तखरतर बिरूद - वसतिमार्गप्रकाशक - श्रीमजिनेश्वरसूरिविरचितम् - पदस्थानकप्रकरणम् । श्रीमज्जिन पति सूरिशिष्य-प्रवर पण्डित - श्रीमज्जिनपालविवृतवृत्युपेतम् धर्मोपदेशनविधौ रदनोत्थकान्तिः सान्द्रोद्यती जनतनूर्विशदीचकार । अन्तर्विशुद्धिकर गीर्विजिगीषयेव, यस्य श्रियं जिनपतिस्तनुतात्स वीरः ॥ 1 ॥ श्रीमत्सूरिजिनेश्वरेण रचिते षट्स्थानके स्थानके, मुक्तिप्रस्थितभव्यपान्थनिवहस्याध्वव्यवस्थाकृतिः । वृत्तिर्मन्दधिया मया प्रकरणे प्रारभ्यतेऽत्रादरात्, संक्षिप्ता सुगुरोरुपासनविधेः प्राप्तार्थले स्पृशा ॥ 2 ॥ जिगीषयैव iti pratyantare / For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ++193+****0K+******++*
Page #15
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदस्थानक प्रथम प्रकरणम् स्थानम् ॥ 1 ॥ सत्यपि गम्भीराथें, भास्स्येऽभ्य्देव्सूरिभिग्र्ण्थिते। प्रतिपदमाख्यानान्मम यत्नः सफल एवात्र ॥ 3 ॥ इह हि जगति प्रवरप्रभापटलप्रद्योतितदिक्चक्रवालप्रभावातिशायिरत्नराजि रत्नाकर इव विराजितत्रिजगदुदरान्तर्वतिपदार्थसार्थव्यवस्थापकप्रमाणोपपनस्याद्वादमतकोविदसंविनमहामुनिजनसंकुलेऽपि शुक्तिशकलासारप्रामाणिकनानाकुनयदेशकाखण्डपाखण्डिमण्डलबचाप्रपश्चकदर्यमानमानसानां प्रायः प्राणिनां नि:स्वानामिव तथाविधप्रवरपुण्यपरंपरापरिपाकविकलानां न भवत्येव सप्रभावा प्रयत्नरत्नरिव स्याद्वादकोविदसंविग्नः सद्गुरुभिः सह संपादितातिदारुण भवदारिद्रयोपद्रवविप्रयोगः संप्रयोगः । स हि विध्वंसकः कापथौघाना, मत्तमतङ्गजः संसारगतिवल्लीना, सुधारससंसिक्तकल्पकन्दः सकलकल्याणफलपरंपराणाम् । तदुक्तम्-"जायै सुहगुरुजोगो, महसा सिवलच्छिपस्थियाण धुवं । पावंति जंअधना, न कयावि मणिच्छियं मयं ॥ 1 ॥ " तल्लाभमन्तरेण तु भवचक्रभ्रमणमव संपद्यते । यदुक्तम्-"धम्मायरिएण विणा, अलहंता सिद्धिसाहणोवायं । अरय व्व तुंबलग्गा, भमंति संसारचक्कम्मि ॥1॥"क्व्चित्क्थ्ण्चित्त्थाविध्भ्व्य्ताप्रिपाक्योगात् संजातेऽपि तस्मिन् भव्यप्राणिनामसदुपदेशविषप्रदानेन विफलीक्रियमाणे दुर्वारनिष्कारणवैरिणेव पाखण्डिमण्डलेन भगवान् परमकरुणारसपाथोनिधिः कापथशतसंतमसतरुणतरतेजोनिधिगुर्जरधराधीशश्रीमद्दुर्लभराजसमक्षं विपक्षविक्षेपपुरस्सरं च । 1 जायते शुभगुरुयोगः, सहसा शिवलक्ष्मीप्रस्थितानां ध्रुवम् । प्राप्नुवन्ति यदधन्याः, न कदापि मनैच्छितम् अमृतम् ॥ 2 धर्माचार्येण विना, अलभमानाः सिद्धिसाधनोपायम् । अरका इव तुम्बलग्ना, भ्रमन्ति संसारचक्रे ॥ For Private and Personal Use Only
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra +++******+0 www.kobatirth.org व्यवस्थापितसुविहितजनगृहिसदन निवासः प्रमोदितसंविग्नमुनिजनमनः कुमुदखण्डः प्रवचन महाप्रासादशिखरोन्नत कनक केतुदण्डः सतर्कागमादिसमस्त विद्यावदातबोधरञ्जितसकलको विदवरः शिवपथप्रस्थित संविग्नमुनिजनाग्रेसरः सर्वप्रकारपरित्यक्तभूरिः श्रीमजिनेश्वरसूरिव्यप्राणिगणोपचिकीर्षया निखिलशाक्य भौतादिपाखण्डिमण्डलाभिमतकुदेव कुगुरुकुधर्ममार्गखण्डनं प्रमाणोपपन्नसर्वज्ञसद्गुरु सद्धर्ममार्गस्वरूपप्रतिपादन मण्डनं पूर्वयुगप्रवरागमविरचितातिगम्भीरार्थगाथायुगलक विवरणरूपमिदं षट्स्थानकाख्यं श्रावकवक्तव्यतापरनामकं प्रकरणं चकार । तत्र चादावेव तावदेतत्प्रकरण महापुरप्रवेशद्वारभूतं गाथायुगलकमुपन्यस्यति स्म - कयवयकम्मयभावो, सीलत्तं चैव तह य गुणवैत्तं । रिउमैववहरणं चिय, गुरुसुस्सूसा य बोद्धव्वा 1 पवयणकोर्सेल्लं पुण, छट्ठं ठाणं तु होइ नायव्वं । छट्टा गुणेहिं जुओ, उक्कोसो सावओ होइ 2 अस्य व्याख्या - व्रतानि - नियमाः, तानि चात्र स्थूलप्राणातिपातविरमणादीनि तान्येव कर्म-परिकर्म पूर्वसेवा इत्यर्थः । तत्रार्थादेव यतिधर्मस्य ! अथवा व्रतानि - सर्वथा प्राणातिपातविरमणादीनि तेषां कर्म - परिशीलनमणुव्रतादिपालनरूपपूर्वसेवालक्षणम् । ततः कृतं विहितं व्रतपरिकर्म- महाव्रतप्रतिपत्तिहेतूनामभ्यासो येन स तथोक्तः, स एव कृतव्रतकर्मकः, तस्य भावस्तस्वम् । शब्दस्य हि प्रवृत्तिनिमित्तं भावो यथा वृक्षस्य वृक्षत्वम् । तथा च येन निमित्तेनाव्रतप्रतिपश्यादिना श्राद्धः कृतव्रतकर्माऽभिधीयते स कृतव्रतकर्मकभावः । अथवा व्रतानि श्रणुव्रतादीनि तेषां परिशीलनं मार्गश्रवण ज्ञानादिरूपम् । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir +703+******+ ***40****
Page #17
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदस्थानक प्रकरणम्र प्रथम स्थानम् ॥ 2 ॥ * अयमभिप्रायः,-यथा मन्त्रादिसिद्धये मान्त्रिकेण पूर्व शुचिस्थानपथ्याशनब्रह्मचर्यादिकमभ्यस्यते, तथा श्राद्धेनापि देशवि. तेन भावतः सर्वविरत्यर्थिना पूर्वमणुव्रतादीनि निरतिचाराण्यनुपालनीयानि । अविरतेन तु देशविरत्यर्थिना श्रवणादीन्येवाभ्यसनीयानीति 1 ॥ तथा शीलं-सच्चरितं तच्चायतनसेवादिरूपम् । ततः शीलवत्त्वं-सदाचारवचं, प्राकृत्त्वाद्व्कार्लोप्ः। 'चः' समुच्चये । 'एव' इत्यवधारणे । तेन शीलवचमेवेक श्राद्धस्य विशिष्टत्वमभिव्यनक्तीति । न चैतावता कृतव्रतकर्मत्वादीनां तदनभिव्यञ्जनकत्वप्रसक्तिः, शीलवत्ववत् तेषामप्येकैकशस्तदभिव्यञ्जनकत्वादिति भावः । एवमग्रेऽपि यथासंभवं वाच्यम् 2 ॥ तह य गुणवत्तं' इति । ' तथा च ' इत्यपि समुच्चये । "यावन्ति समुच्चये पदानि तावन्ति समुच्चयपदानि" इति न्यायेन न पौनरुक्त्यशङ्कावकाशः । स्वात्मन्यतिशयविशेषोत्पादका धर्मा गुणाः, ते च तत्वतः सम्यग्दर्शनादयः, तयुक्तत्वं गुणवचं-सूत्ररुच्यादिमत्वमित्यर्थः 3 ॥ तथा ऋजुः-अकुटिला मति:-बुद्धिस्तया व्यवहरणं-वृत्त्यर्थ व्यापरणं ऋजुमतिव्यवहरणं वचनाविसंवादादिरूपम् । 'चिय' इत्यवधारणे, स च शीलवत्वमेवेतिवद्भावनीयः 4 ॥ तथा गुरूणां-लोके लोकोत्तरे च गौरवाहोणामाचार्यमातृपित्रादीनां (शुश्रूषा-) आभिमुख। गमनादिप्रतिपत्तिलक्षणा सेवा गुरुशुश्रूषा । सा च 'बोद्धव्या' ज्ञातव्या श्रावकस्य स्थानत्वेन । षष्ठस्थानोद्देशपर्यन्तवतिज्ञातव्यपदादेव तचद्विशेष्यलिङ्गानुसारेण सर्वस्थानसंबन्धाद् गुरुशुश्रूषास्थानसंबन्धे लब्धेऽपि यत्र बोद्धव्यपदोपादानं तत् समस्तस्थानानां गुरुशुश्रूषासाध्यत्वेन तस्याः सर्वोत्कृष्टत्वतो विशेषेण ज्ञातव्यताज्ञापनार्थमित्यर्थः 5 ॥ 1 ॥ 'प्रवचनकौशलमेव ' जिनशासननैपुणमेव । 'पुनः' शब्दः पूर्वस्माद्विशेषणार्थः । षष्ठं स्थानं त्विति, तिष्ठति For Private and Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsuri Gyanmandit Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्रावकोऽस्मिन्नवहितमनस्कतया वर्तत इति स्थानं थावकस्य विशिष्टत्वामिव्यञ्जक आचारविशेषः ॥ 6 ॥ 'तुः' एवकारार्थः, स च योजित एव । ' भवति' वर्त्तते ऽबोद्धव्यं ' ज्ञातव्यम् । ततश्चैतैः 'पदस्थानगुणैः ' षट्संख्यश्रा। वकानुष्ठान विशेषः 'युक्तः' संगतः, उत्कृष्यते शेषेभ्य इत्युत्कर्षः-उत्कृष्ट इत्यर्थः, 'श्रावकः' तत्वतो यथावस्थितभगव। द्वचनश्रोता ' भवति' संपद्यते । शेषास्तु नाममात्रेणेव । इति द्वारगाथायुगलकार्थः ॥ 2 ॥ अथैषां स्थानानां किमर्थमेवं क्रमेणोपन्यासः ? उच्यते-सर्वेषां परस्परतो हेतुहेतुमद्भावादेरेवमेव सिद्धेः। तथाहिसमस्त रोषस्थानसाध्यत्वेन श्रावकत्वपदव्याश्च परमप्रकर्षरूपत्वेन मृ भिषिक्ततया व्रतपरिकर्मण भादावुपन्यास: / यत:"न विणा परिकम्मेणं, सम्मं संभवै कजसंसिद्धी । / परमा परमपयफला, सुमंतिणो मंतसिद्धि व्व ॥ 1 ॥ " तदनन्तरं तस्यैवाऽऽद्यकारणभूतस्य शीलवत्वस्य । यतः--" सील हि सयायारो, सामन्नेणावि जस्स सो नत्थि । ऐबालो व्व कहं सो, सावगधम्मस्स जोगो ति ॥ 1 ॥ " ततोऽपि शीलप्रधानकार्यभूतस्य गुणवचस्य । यतः-"सीलेर्ण वि किं तेणं, संकासेणं तु कासकुसुमस्स । जत्तो वरगुणवतं, रमणिजफलं न संपन्नं ॥ 1 ॥ " गुणवत्वोपन्यासोत्तरकालं तु सामान्यतो 1 "श्रावक वि" इति प्रत्यन्तरे । / 2 न विना परिकर्मणा, सम्यक् संभवति कार्यसंसिद्धिः । परमा परमपदफला, सुमन्त्रिणो मन्त्रसिद्धिरिव । / 3 शीलं हि सदाचारः, सामान्येनापि यस्य स नास्ति । अतिबाल इव कथं स, श्रावकधर्मस्य योग्य इति । / 4 शीलेनापि किं तेन, संकाशेन तु काशकुसुमस्य । यतो वरगुणवत्त्वं, रमणीयफलं न संपन्नम् । / For Private and Personal Use Only
Page #19
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदस्थानक प्रकरणम् प्रथम स्थानम् गुणवत्वकार्यभूतस्य ऋजुमतिव्यवहरणस्य । यत:-" रिउववहरणं जीए, संपाडिजइ पसंसिया सा उ । सग्गुणलच्छी विउला, जलनिहिवेल व विलसंती ॥ 1 ॥ " तदनन्तरं तु ऋजुमतिव्यवहरणस्यैव प्रधानकारणभूताया गुरुशुश्रूषायाः । यतः-" परमफलस्स वि हेऊ, गुरुसुस्म्सा पवड्डिया नियमा । कप्पलय व्व समुज्जुय-ववहरणस्स उ किमिह चुजं ॥ 1 ॥ " ततोऽपि तस्या एवं प्रधानकार्यभूतस्य प्रवचनकौशलस्य । यत:-" कह पवयणकोसल्लं, तेसिं संभवै नणु जडाणं च । जेसिं गुरुसुस्सा , नाभिमुही भारै व्व सया ॥ 1 ॥ " तदेषामेवं क्रमोपन्यासे तात्पर्यम् । तत्रापि व्रतपरिकर्मणि यत् पूर्व श्रवणस्याभिधानं तत् श्रवणस्यैव सर्वस्थानमूलत्वख्यापनार्थम् । उक्तं च-" सुर्ची जाणइ कल्लाणं, सुचा जाणइ पावयं । उभयं पि जाणई सोच्चा, जं सेयं तं समायरे ॥ ॥ " ननु तथापि किमेतत्स्थानषटकयुक्तस्यैव श्रावकता ? उत श्रावकस्य सतः षट्स्थानयोगः ? न तावदाद्यः, तद्विकलस्यापि शास्त्रे श्रावकत्वश्रवणात् । तदुक्तम्-"धम्मएण्रयणस्स जोग्गो, अक्खुद्दो ? 1 ऋजुव्यवहरणं यया, संपाद्यते प्रशंसिता सा तु । सद्गुणलक्ष्मीविपुला, जलनिधिवेलेव विलसन्ती ॥ 2 परमफलस्यापि हेतु-गुरुशुश्रूषा प्रवर्धिता नियमात् । कल्पलतेव समृजुक-व्यवहरणस्य तु किमिहाश्चर्यम् ॥ 3 कथं प्रवचनकौशल्यं, तेषां संभवति ननु जडानां च । येषां गुरुशुश्रूषा, नाभिमुखी भारतीव सदा ॥ 4 श्रुत्वा जानाति कल्याणं, श्रुत्वा जानाति पापकम् । उभयमपि जानाति श्रुत्वा, यत् श्रेयस्तत् समाचरेत् । / 5 धर्मरत्नस्य योग्योऽक्षुद्रो रूपवान् प्रकृतिसौम्यः । लोकप्रियोऽक्रूरो, | मीरुरशठः sdaakssinnyH॥ // 2 // For Private and Personal Use Only
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra **@***>>**- +++1+o--**<-****Z*>**<***@**---- www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir " रूवनं 2 पगैसोमो 3 | लोयपिओ 4 अकूरो 5, भीरू 6 असढो 7 सदक्खिन्नो 8 ॥ 1 ॥ लज्जालुओ 9 दयालू 10, मज्झत्थो सोमदिट्टि 11 गुणरागी 12 / सकह 13 सपक्खजुत्तो 14, सुदीहदंसी 15 विसेसन्नू 16 ॥ 2 ॥ बुड्डाणुगो 17 वीओ 18, कयन्नुभो 19 परहियत्थकारी य 20 / तह चैव लद्धलक्खो 21, इगवी सगुणो हवै सड्डो ॥ 3 ॥ " नापि द्वितीयः । यदा हि प्रागेव श्रावकत्वमस्ति तदा किमनर्थकेन षट्स्थानयोगेन ? / किश्श' बाणगुणेहिं' इत्यादिना विरुद्धाभिधानेन 1, इति चेत् नैवम्, सामान्यविशेषभावेनोभयस्याप्युपपत्तेः । तथाहि यत् शास्त्रे स्थानयोगमन्तरेणापि श्रावकत्वं श्रूयते तत् सामान्येन विशिष्टश्रावकत्वयोग्यतामाश्रित्येत्यवगन्तव्यम्, अत एव तत्र ' धम्मरयणस्स जोग्गो' इत्युक्तम् । पट्स्थानयोगे तूत्कृष्ट श्रावकता, अत एव तत्र, ' उक्कोसो सावगो होइ ' इति प्रत्यपादि । तदुद्देशेन च - " संपत्तदंसणाई, पैदियहं जैजणा सुगेई य । सामायारिं परमं, जो खलु तं सावगं चिंति ॥ 1 / / " इत्यादि शास्त्रम् । शेषं त्वपुनर्बन्धकाद्यवस्थावर्तिस्वरूपाभिधानपरमिति व्यवसेयम् । अपुनर्बन्धकाद्यवस्थायां हि प्रणश्यतीव प्रबलतरमिथ्याभिनिवेशपिशाचः, समुन्मिषतीव प्रभाकराकारः सद्बोधः, समुल्लसन्तीव धर्मशुश्रूषाद्यङ्कुरकोट्य इत्यलमतिप्रसङ्गेन । प्रकरणादौ नमस्कारानुपन्यासचर्चाप्यत एव न क्रियत इति प्रस्तुतमारम्यते । 1 लज्जालुको दयालु - मध्यस्थः सौम्य दृष्टिर्गुणरागी । सत्कथः सपक्षयुक्तः, सुदीर्घदर्शी विशेषज्ञः ॥ 2 वृद्धानुगो विनीतः, कृतज्ञकः परहितार्थकारी च । तथा चैव लब्धलक्ष्य, एकविंशतिगुणो भवति श्राद्धः ॥ 3 संप्राप्तदर्शनादिः प्रतिदिवसं यतिजनात् शृणोति च । सामाचारीं परमां यः खलु तं भावकं bruvate ॥ For Private and Personal Use Only ***++****+******+
Page #21
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदस्थानक प्रकरणम् प्रथम स्थानम् ॥ 4 ॥ अथ प्रकरणावतारायाह-अत्र व्याख्येति । 'अत्र' अस्मिन् गाथाद्वये विशिष्टा-प्रसंक्षिप्तनिःशेषाभिधेयविषयत्वेन प्रधाना पाख्या-म्न्नितियाख्या। अथवा 'अत्र' अस्मिन् गाथाभिधेये स्थानषद्के विविधा-चतुष्टा(ष्टया)दिभेदाभिधानेन नानाप्रकारा पाख्या व्याख्या क्रियत इत्यध्याहारः । 'इति' प्रकरणावतारावान्तरवाक्यार्थः । / साम्प्रतं व्रतपरिकर्मणो भेदोद्देशपुरस्सरं तत्प्रथमभेदं श्रवणं प्रतिपादयन् यादृशाद्गुरोर्यादृशेन च यत् कर्तव्यं तदाहकयवयपरिकम्मत्तं, चउठिवहं सुणै ताव पढमं तु|गुरुन्नो गीयत्थाओ, विणएण अणुग्गहपरो y॥3॥ व्याख्या--'कृतव्रतपरिकर्मत्वं' पूर्वोक्तशद्धार्थ तत् 'चतुर्विधं' चतुष्प्रकारम् । तदुक्तम्- यवयपरिकम्मत्तं, चउन्विहं सुणै जाणइ तहेव । इच्छह गिण्डद तत्थ य, सुणेइ जं जह य तं तुच्छ ॥ 1 ॥ " 'शृणोत्येव' आकर्ण यत्येव, तावदित्युपक्रमे । 'प्रथम' पूर्व ज्ञानेच्छाग्रहणेभ्यः । तुरेवकारार्थो योजित एव । 'गुरोः' ज्ञानादिगुणगणोपेततया सच्छास्त्रोपदेशकतया च गौरवाईस्याचार्यादेः सकाशात् । तदुक्तम्-"धर्मे तीर्थकृतां यथैव गदितं तत्त्वं तथैवानिशं, यो जानाति करोति चाऽऽदिशति चाऽसङ्गः स दिव्यो गुरुः । तस्योपास्तिमपास्तकल्मषभरां भक्त्या गृहस्थैदृढं, कुर्वद्भिः परमोपदेशमिषतः किं किं फलं 1 कृतव्रतपरिकर्मत्वं, चतुर्विधं शृणोति जानाति तथैव । इच्छति गृहाति तत्र च, शृणोति यद् यथा च तद् वक्ष्ये ॥ For Private and Personal Use Only
Page #22
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नाप्यते । ॥ 1 ॥ " कीदृशाद्गुरोः ? 'गीतार्थात् ' सम्यक्प्रवृत्तिहेतुसूत्रार्थविदः । तदुक्तम्-" गीयं भगइ सुत्तं, मत्थो तस्सेव होइ वक्खाणं । गीयस्स य अत्थस्स य, संजोगा बिंति गीयत्थं ॥1॥"अनेन् चासाधारणविशेषणोपादानेन समस्ततद्गुणोपसंग्रहः सूच्यते । तादृशस्यैव शुधर्मप्ररूपकत्वाधिकारित्वात् । तदुक्तम्--"देसकुलजाइरूवी, संघयणी घीजुभो भणासंसी । अविकत्थणो अमाई, थिरपरिवाडी गहियवको ॥ 1 ॥ जियपरिसो जियनिहो, मज्झस्थो देसकालभावन्नू । आसनलद्धपहभो, णाणाविहदेसभासन्नू ॥ 2 ॥ पंचविहे, आयारे, जुत्तो सुत्तत्थतदुभयविहन्न । पाहरणहेउकारण-नय निउणो गाहणाकुसलो ॥ 3 ॥ सइसमयपरसमयविऊ, गम्भीरो दित्तिमं सिवो सोमो । गुणसयकलिमो जुग्गो, पवयणसारं परिकहेउं ॥ 4 ॥ " साम्प्रतं हि देवादिस्वरूपस्यापि गुरूपदेशमन्तरेण दुर्जेयत्वात् परीक्ष्य धर्माधिना विशेषविद् गुणगणोपेत एव सद्गुरुरङ्गीकार्य इति विशेषतस्तद्गुणोपवर्णनम् । अनेन च सद्गुरुस्वरूपाभिधानेन पाखण्डिमण्डलाभिमतगुरूणां 1 गीत भण्यते सूत्रम्, अर्थस्तस्यैव भवति व्याख्यानम् । गीतस्य चार्थस्य च, संयोगाद् ब्रुवते गीतार्थम् ॥ 2 देशकुलजाति रूपी, संहननी dhRtiyuto'naashNsii| अविकत्थनोऽमायी, स्थिरपरिपाटिगृहीतवाक्यः ॥ 3 जितपरिषद् जितनिद्रो, मध्यस्थो देशकालभावक्षः । आसन्नलब्धप्रतिभो, नानाविधदेशभाषाज्ञः ॥ 4 पञ्चविधे प्राचारे, युक्तः सूत्रार्थतदुभयविध(घि )ज्ञः । आहरणहेतुकारणनयनिपुणो पाहणाकुशलः ॥ 5 स्वसमयपरसमयविद्, गंभीरो दीप्तिमान शिवः सौम्यः । गुणशतकलितो योग्यः, प्रवचनसारं parikathayitum । / For Private and Personal Use Only
Page #23
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir पदस्थानक प्रथम प्रकरणम् स्थानम् सज्ज्ञानमहाव्रतादिविकलानामगुरुत्वमर्थादुक्तं भवति । तदुक्तम्--"सर्वाभिलाषिणः सर्व-भोजिनः स्प्रिग्र्हाः। ब्रह्मचारिणो मिथ्योपदेशा गुरवो न तु ॥ 1 ॥ " कथं शृणोति ? इत्याह 'विनयेन' नम्रत्वमनःप्रसादाञ्जलिप्रग्रहादिप्रतिपत्तिलक्षणो विनयस्तेन करणभूतेन । 'अनुग्रहपरः' इति, उपकारनिष्ठमनाः 'अनुगृहीतोऽस्मि' इति मन्यमान इत्यर्थः । अनेन च |* तस्यार्थित्वं दर्शितं भवति । तदुक्तम् --"अत्थी उ जो विणीभो" इत्यादि । 'च' अनुक्त्स्मुच्च्ये। तेन सामर्थ्यसूत्रा-* प्रतिकृष्टत्वलक्षणमपि रूपद्वयमागमप्रसिद्धं तस्य समुचितं भवति । तत्त्वतस्तादृशस्यैव tthaashrvnnopptteH| इति गाथार्थः ॥ 3 ॥ * अथ प्रश्नपूर्वकं श्रोतव्यवस्तुतत्त्वमुपदिशन् श्रवणविधिमाह-- को देवो को धम्मो, को व तयाराहणे उवाउ ति । गीयत्थपायमूले, सुणेइ विगहाइपरिमुक्को ॥ 4 ॥ व्याख्या--'का' किंलक्षणः ' देवः' शक्रादीनामपि स्तोतव्यतयाऽऽराध्यतमः । कः 'धर्मः' दुर्गतिगर्तनिपतजन्तुजातधारणप्रवणः परिणामस्तत्पूर्वकमनुष्ठानं च । को वा 'तदाराधनोपायः' देवप्रसादनविधिः । वा शद्वः समुच्चये । इस्वत्वं प्राकृतत्वात् । " यस्य येनार्थसंबन्धो दूरस्थस्यापि तस्य सः" इति न्यायाद् व्यवहितस्यापि देवस्य तच्छद्रेन परामर्शः । इतिशतः प्रष्टव्यवस्तुसमाप्त्यर्थः । एतत् सर्व 'गीतार्थपादमूले' पूर्वोपदर्शितस्वरूपाचार्यादिसमीपे । अत्र च पुनर्गीतार्थग्रहणं कचित्कदाचिद्गुरोरभावे सामान्यसाध्वादेरपि गीतार्थसकाशात् श्रोतव्यमिति ज्ञापनार्थम् , कालादिदोषात् शेषसमग्रगुणाभावेऽपि व्याख्यातुर्गीतार्थत्वस्याभ्यर्हितत्वेन सर्वाधिकारित्वसमर्थत्वात् । 'भृणोति' आकर्णयति 'विकथादिपरिमुक्तः' For Private and Personal Use Only
Page #24
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra -****+******+ - bha www.kobatirth.org त्र्यादिविरुद्धकथाविकलः, धर्मकथा प्रस्तावे शेषकथायाः सर्वस्या एव विकथात्वात् । तदुक्तम् - " इत्थि कंहा भत्तकहा, रायकहा चोरजणवयकहा य । नडनट्टजल्लमद्दिय, सा त्रिकहा देसिया समए ॥ 1 ॥ " अत्र च ' जल्न त्ति ' वरत्राखेलका; 'मद्दियत्ति' मल्लाः । आदिशब्दा निद्रादित्यागग्रहः । तस्यागाच्च शेषसमस्तश्रवणविधिपरिग्रहः । तदुक्तम् -- " निद्दाविगहापरिव-जिएहिं गुत्तेहिं पंजलिउडेहिं । छन्दमणुयत्तमाहिं, उवउत्तेहिं सुयन्त्रं ॥ 1 ॥ " इति गाथार्थः ॥ 4 ॥ अथाद्यप्रश्नस्य रागादिमी रहित एव देव इत्युत्तरमभिधित्सुस्तेषामनर्थहेतुत्वं तद्वतां चानर्थसंपत्ति तावदाहरागो दोसो मोहो, तिन्नि वि संसारकारणं एए। रागंधा जमणत्थं, लहंति न तरामि तं भणिउं ॥ 5 ॥ व्याख्या--' रागः' अभिष्वङ्गलक्षणः, 'द्वेषमोहौ' वच्यमाणलक्षणइअउ । एते त्रयोऽपि न त्वेतेष्वेकतम एवेत्यपिशब्दार्थः । ' संसारकारणं ' भवनिबन्धनं भवन्ति । अतः कथं तद्वान् देवो भवति 1 तस्य वीतरागतया सर्वज्ञत्वेनाभिमतत्वादित्यभिसन्धिः । अथैतेषु मध्यात् प्रथमं तावद् रागविशेषस्य कामस्यैव चेष्टितं फलं चोपदिदर्शयिषुस्तत्फलस्य वचनागोचरत्वमाह' रागान्धाः ' कामान्धाः 'जं' इति यं कञ्चनानिर्वाच्यस्वरूपम् ' अनर्थ ' व्यसनम् इह हि लोके निरन्तरार्तध्यानचयव्यायादिकं परलोके तु नरकादौ तप्तायोमययोषिदालिङ्गनादिकमतिदुःसहं ' लभन्ते ' प्राप्नुवन्ति । 'तं' अनर्थ ' न तरामि ' 1 स्त्रीकथा भक्तकथा, राजकथा चौरजनपदकथा च । नटनाट्यजल्लमल्लाः, सा विकथा देशिता समये ॥ 2 निद्राविकथापरिवर्जितैर्गुप्तैः प्राञ्जलिपुटैः । छन्दमनुवर्त्तमाने रुपयुक्तैः zrotavyam । For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ++++++++++++++
Page #25
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathama पदस्थानक प्रकरणम् स्थानम् न शक्नोम्यहमिति प्रकरणकदाह -- भणितुं' वक्तुमपि, अतिप्रचुरत्वात्तस्य इति गाथार्थः ॥ 5 ॥ अथ त्च्चेस्स्त्तित्माः। हीलिंति धम्मिवग्गं, मग्गं निंदिति बिंति उम्मग्गं । चाडूणि इत्थिवग्गे, करिति पाएसु निव्द्द्ण्ता॥6॥ ___ व्याख्या--'हीलयन्ति' तदनुष्ठानतिरस्कारेणावमानयन्ति धर्मिवर्ग' धार्मिकजनसमूह, लौकिकधर्ममात्रप्रवृत्तमपि, किं पुनर्लोकोत्तरिक केशोन्मुश्चनब्रह्मचर्यादिदुष्करानुष्ठानप्रवृत्तम् । तथा च तत्प्रलापा:-" स्त्रीमुद्रा झपकेतनस्य महतीं सर्वार्थसंपस्करी, ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलाकाविणः । ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः, केचित् पश्चशिखीकृताश्च जटिला कापालिकाश्चापरे ॥ 1 ॥ " तथा 'मार्ग' तपःसंयमादिलक्षणं मोक्षपथं निन्दन्ति ' अपभाषन्ते । तथा चाहुः-" तपांसि यातनाश्चित्राः, संयमो भोगवश्वना । " इति । तथा 'ब्रुवते ' प्ररूपयन्ति पुरुषार्थतयेति शेषः, / 'उन्मार्ग' विषयप्रवृत्तिप्रधान दुर्गतिपथम् । यदाहुः--" पिव खाद च साधुशोभने ! यदतीतं वरगात्रि ! तन्म ते । न हि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥ 1 ॥ " तथा 'चाटूनि' दैन्याभिव्यञ्जकसामवादविशेषास्तानि च 'स्त्रीवर्गे' योपिजने ' कुर्वन्ति ' विदधति -- पादयोः' चरणयोः 'निपतन्तः ' प्रणमन्तः । एतद्धि सत्पुरुषाणामतीव लजावह, कामान्धानां त्वन्यदप्येवंविधं मण्डनमिव । / इति गाथार्थः ॥ 6 ॥ 1 अन्यत्र तु-' चारुलोचने !' इति दृश्यते । ॥ 6 For Private and Personal Use Only
Page #26
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 14193+******+* www.kobatirth.org तदेवं कामचेष्टितं तत्फलं चाभिधायाऽथ रागवतोऽदेवस्वमापादयिष्यन् सर्वजन साधारण चरितत्वमाह-सव्वे विहु जै जीवा, मेहुणसन्नाय हंदि वहंति । साहारणम्मि चरिए, कह देवो होइ अब्भहिओ 7 व्याख्या--'सर्वेऽपि ' समस्ता अपि न तु केचिदेवत्यपिशब्दार्थः । 'हु:' एवकारार्थ: / यदीत्यभ्युपगमे । 'यदि' चेत् ' जीवाः ' प्राणिन एकेन्द्रियादयः पश्चेन्द्रियान्ताः 'मैथुनसंज्ञायां ' मोहवेदोदय संपाद्याध्यवसायविशेषरूपायां, इन्दीत्युपदर्शने, दृष्टमेतदित्यर्थः, ' वर्तन्ते ' प्रवृत्तिं कुर्वन्त्येव । तत्र संज्ञिपश्चेन्द्रियाणां तावचत्र प्रवृत्तिः स्फुटप्रतीतिरेव । एकेन्द्रियायामव्यक्तसंज्ञानामप्यशोकच कुलादीनां वनस्पतिविशेषाणां रणन्नूपुरतरुखीचरणताडनमुखा सवप्रचेपादिविधानतो हर्षविशेषजन्य पुष्पोद्गमोपलम्भादनुमीयते । तद्द्दृष्टान्तेन पृथिव्यादीनामपि । तथा च रागवतो देवस्यापि मैथुनेप्रवृत्तौ ' साधारणे ' सर्वप्राणिनां समाने ' चरिते ' चेष्टिते सति कथं केन प्रकारेण ' देवः पूज्यतमः ' भवति ' संपद्यते ' अभ्यधिकः ' शेषप्राणिभ्यो ऽत्यन्तमुत्कृष्टः 1 न कथश्चिदित्यर्थः, उत्कर्षदेतो रागाभावस्य सर्वथाप्यभावात् । इति गाथार्थः ॥ 7 ॥ सांप्रतं सर्वजनसमानचरितत्वेन रागिखो देवत्वाभावमुपदर्शयंस्तद्रहितस्य देवत्वमुपसंहरन्नाह जै सो विसमाणगुणो, लोगेणं तस्स तारगो कह णु । तम्हा रागविमुक्को, देवो पडिवज्जियव्वोत्ति 8 1' मैथुने प्रवृत्तौ ' ityapi pratyantare / R For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir **********************
Page #27
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदस्थानक प्रकरणम् प्रथम स्थानम् ॥ 7 ॥ व्याख्या-यदीत्यभ्युपगमे । 'यदि' चेत् 'सोऽपि' देवत्वामिमतोऽपि, पास्तामन्यः, किम् ? इत्याह-'समानगुणः' विषयाद्यासेवनेन तुन्यधर्मा 'लोकेन' रागादिमता सामान्यजनेन तदेति shessH। 'तस्य' सामान्यजनस्य 'तारकः' प्रणामादिना संसारसिन्धुपारप्रदः 'कथं नु' इत्यनुस्वारलोपः प्राकृतत्वात्, केन प्रकारेण ?, नुर्नन्वर्थे अक्षमायाम् । ततश्च न क्षम्यत एतत्-यदुतासावपि तारक इति । ननु कः सचेतनः सरागस्य देवत्वमभ्युपेयात् ? वीतरागस्यैव सर्वकर्तुरनादिसिद्धस्येश्वरादेर्देवत्वेनाभ्युपगमात् , ततः किमनेनानभ्युपगतोपालम्भेन ? इति चेत्, सत्यमेतत् , किन्तु तस्य सदा स्त्रीसंसर्गित्वेन वीतरागताया एव चिन्त्यत्वात् । तथा चोक्तं वाक्पतिराजेन--"देद्धद्धपरिट्ठिय-गोरिहराराहणिकहिययं व । खंडत्तणेण पणमह, परिट्ठियं तिनयणमयंकं ॥ 1 ॥ " तथा-"गणवइणो सइ संगय-गोरीहरपिम्मरागविलियस्स । दन्तो वाममुहद्धंत,-जिओ जयै हासु च ॥ 2 ॥ " न च सर्वमेतदर्वाचीनावस्थस्यैवेति वाच्यम् । अनादिसिद्धत्वरूपपरावस्थायाः सर्वकर्तृत्वस्य च प्रमाणविरोधात् । एवं विष्णुप्रभृतिष्वपि वाच्यम् । रागद्वेषाभाववतो रागद्वेषमोहाभाववतश्च देवत्वोपसंहारस्य वक्ष्यमाणत्वेऽपि यदत्र केवलरागाभाववतो देवत्वोपसंहरणं तद्दोषलेशसद्भावस्यापि सर्वथा देवत्वस्याभावख्यापनार्थमित्यवगन्तव्यम् । यतः समानगुणस्य तारकत्वं नोपपद्यते, तस्मात्कारणात् 'रागविमुक्तः' नीराग एव 'देवः' भाराध्यतमः 'प्रतिपत्तव्यः' भङ्गीकार्यों मुक्यर्थिभिराराध्यत्वेन । इतिशद्रो रागानुगतवक्तव्यतासमात्यर्थः । इति गाथार्थः ॥ 8 ॥ 1 देहार्धापरिष्ठितगौरीहराराधनकहृदयमिव । खण्डत्वेन प्रणमत, प्रतिष्ठितं त्रिनयनमृगाङ्कम् ॥ 2 गणपतेः सदा संगतगौरीहरप्रेमरागत्रीडितस्य । दन्तो वाममुखार्धान्त पुंजितो जयति हास iva ॥ For Private and Personal Use Only
Page #28
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra *-***---``_19***--**<<<< ******* ***** www.kobatirth.org अधुना द्वेषस्यापि फलं चेष्टितं चाभिधित्सुस्तल्लक्षणे प्राह दोसो विमच्छरित्तं, परगुणौवघायकारिया बुद्धी । परौवघायपरो वा, अज्झवसाउ ति दोसो उ 9 व्याख्या-'द्वेषोऽपि ' अमर्षोऽपि 'मत्सरित्वं ' परगुणासहिष्णुत्वम्, तदेव किम् ? इत्याह-' परगुणोपघातकारिता बुद्धि: ' ' कथं मयाऽन्यगुणा हन्तव्या ? ' इति परगुणोपघातकारितायां परगुणोपघातकारिका वा सामान्येन मतिः । गाथान्तर्वती द्वेषशद्ध एवं योज्यः, ' परोपघातपरो वा' अन्यजनव्यापादननिष्ठो वा 'अध्यवसायः ' परिणामविशेषो द्वेषः, इति गाथान्ते संभन्त्स्यते । पुनद्वेषपदोपादानं तु लक्षणान्तरसंबद्धतया न दुष्टमिति । पूर्वत्र हि गुणेष्वेव, अत्र तु गुणिन्यपि घातबुद्धिः । तथा पूर्वत्र सामान्येन, अत्र तु शत्रुप्रभृतिविशेषनिष्ठतयेति विशेषः । ' इति ' द्वेषलक्षणपरिसमाप्त्यर्थः । ' तुः ' पूरणार्थः । यद्वा सर्वेऽप्येते द्वेषस्यैव पर्यायाः, अतश्चैवंविधद्वेषवान् कथं देवः ? इत्यभिप्रायः । इति गाथार्थः ॥ 9 ॥ सांप्रतं द्वेषफलस्याप्यत्यन्तं वचनागोचरत्वमाह - दोसेणं जमणत्थं, जीवो पावेइ गरहणाईयं । को तं वन्नेउमलं, जीवन्तो वासकोर्डि पि ॥ 10 ॥ व्याख्या- ' द्वेषेण' अमर्षेय हेतुभूतेन 'यं' कमपि 'अनर्थ ' व्यसनं 'जीवः' प्राणी 'प्राप्नोति' लभते । जात्यपेक्षयैकवचनम् |' गर्हणादिकम् ' गर्हणं तत्समचं निन्दनम्, आदिशद्वात् खिसादिपरिग्रहः । दीर्घत्वं प्राकृतत्वात् । इहभवे वाचनिकाशुभ फलप्राप्तिस्तावदेवम्, कायिकीं तु सूत्रकार एव दर्शयिष्यते । परभवे तु क्रकचपाटनकुम्भीपाकादिकं महाघोरं phalamiti For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir *****19-3**++++
Page #29
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदस्थानक प्रकरणम् प्रथम स्थान ॥ 8 ॥ आदिशद्वार्थः । 'कः' पुरुषविशेषः 'तं' अनर्थ द्वेषसंपाचं वर्णयितुं' उत्कीर्तयितुं 'अलं' समर्थः 1, न कश्चिदित्यर्थः । | कीदृक् ? इत्याह--' जीवन् ' प्राणान् धारयन् -- वर्षकोटिमपि ' वत्सरलक्षशतमपि, भास्तां वर्षशताद्यायुरित्यपिशद्वार्थः, अनन्तत्वात्तदनर्थस्य । इति गाथार्थः ॥ 10 ॥ अथ तच्चेष्टितमाहपीमाइभैणिभज्ज, दोसेणं हणइ पुत्तमवि निद्धं । परलोयाणमकंडे, कुविओ तं नस्थि जं न करे 11 __ व्याख्या-पित्रादयः प्र्सिद्धाः। पितृमातृभगिनीभार्यमिति स्माहार्द्व्न्द्व्ः। एतत्सर्व पुत्रपर्यन्तं 'द्वेषेण' अमर्षेण हेतुभूतेन 'हन्ति ' विनाशयति । अपिभिन्नक्रमः, तेन स्निग्धमपि, भास्तामुदासीनं द्विष्टं चेत्यपिशद्वार्थः । पुत्रस्य पृथग्निर्देशो गृहकुटुम्बाद्याधारत्वेनातिस्निग्धत्वख्यापनार्थः । एतच्च कोणिकराजपरशुरामाधुदाहरणैः सर्व सुप्रसिद्धमेव । एवं 'परलोकानां' आत्मव्यतिरिक्तानां पित्रादीनामेव । अथवा पित्रादिम्यः स्वजनेभ्योऽन्येषां प्रातिवेश्मिकादीनां लोकानां 'अकाण्डे ऽअपराधामावेनाप्रस्ताव एव 'कुपित: ' रुष्टः सन् 'तत् ' अकृत्यं नास्ति' न विद्यत एवं जगति 'यत्' असौ द्वेषवान् 'न करोति,' स्वपरलोकेषु वधाक्रोशमारणपर्यतानन्तानर्थसार्थसंपादकत्वात्तस्य । इति गाथार्थः ॥ 11 ॥ अथैहभविकं कायिक, तस्यानर्थफलमाह। पच्छा लोएणं सो, उब्बज्झइ हम्मई य सूलाए । पोइजइ तिक्खाए, छिज्जइ असिघायमाईहिं 12 ॥ 8 ॥ For Private and Personal Use Only
Page #30
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra ***97**********+++++ www.kobatirth.org व्याख्या- ' पश्चात् ' इति स्वजनादिवधानन्तरं ' लोकेन ' राजादिष्टदण्डपाशिकादिजनेन 'सः' इति स्वजनादिहन्ता 'उद्बध्यते ' कण्ठपाशादिवन्धेन अधोमुखपादादिबन्धेन वा वृचादौ संयम्यते, ' हन्यते च ' मुष्टियष्टिलोष्ठादिभिराभूमिपातं ताब्यते, चः समुच्चये, 'शूलायां' वा 'तीक्ष्णायां' प्रतिनिशिताग्रस्थूणायां 'प्रोयते' मर्मप्रदेशव्यधपूर्वकं स्पूयते, 'विद्यते ' वा शिरवेदादिना द्विधा क्रियते, 'असिघातादिभिः ' खड्गकुन्तप्रहारादिभिः । इति गाथार्थः ॥ 12 ॥ रागद्वेषयोरन्यतरभावेऽप्यन्यतरस्याभावात् क्वचिदीषनिर्दोषता भविष्यतीति शङ्कानिरासाय तयोः कृतकत्वानित्यत्वयोरिवान्योन्याविनाभावमाविर्भावयन्नाह - रागविसयादभिन्न, दोसो तव्विसयगोयराणन्ने । रागो तम्हा दुन्निवि, अन्नोन्नगया इमे लोए ॥ 13 ॥ व्याख्या-' रागविषयात् ' सदानुकूलत्वेन प्रीत्युत्पत्तिस्थानाद्योषिदादेरिन्द्रियार्थात् ' अभिने ' अभेदवति तस्मिन्नेव विषय इत्यर्थः । कुतोऽपि प्रतिकूलेऽतथाविधेऽपि वा विपर्ययात्तथाविधबुद्धिविषये 'द्वेषः' क्रोधो भवति, यथाऽन्तःपुरदाहादेशे चेल्लनादेव्यां श्रेणिकस्य । तथा तद्विषयगोचरानन्यस्मिन् ' इति तद्विषयो- द्वेषविषयः, स चासौ गोचरश्च - इन्द्रियार्थश्रेति कर्मधारयस्तस्मात् । तेनायमर्थः - अत्यन्तप्रतिकूलत्वेन द्वेषोत्पत्तिस्थानाद्गोचराच्छत्रुप्रभृतेरनन्यस्मिन् तस्मिन्नेव कुतोऽप्यनुकूले तथाविधेऽपि वा विपर्ययात् तथा बुद्धिविषये ' रागः ' प्रीतिर्भवति, यथा पर्युषणायां वन्दिमोक्षादेशे प्रद्योतनरपतावृदायननृपस्य । यत एवमेकविषयत्वमनयोः 'तस्मात् ' ततो हेतोः द्वावपि 'अन्योन्यानुगतौ ' एकविषयत्वेन परस्परानुषक्तौ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir +++***900******93-84
Page #31
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathama पदस्थानक प्रकरणम् स्थानम् ॥ 9 ॥ 'इमौ' एतौ रागद्वेषौ । यथा चैवं तथा प्रदीपे प्रकाशोष्णस्पर्शाविकाधारावपि, नान्यथा प्रकृतशङ्कानिरासः । ननु सूक्ष्मसंपरायगुणस्थानवतः सूक्ष्मलोभलक्षणरागसद्भावेऽपि द्वेषाभावात् कथमेकाधारता? इत्यत माह-'लोके' स्थूलकषायवाति सामान्यजने । ततः कथं लोकोत्तरगुणस्थानवर्तिना तेन व्यभिचारः । एवं च कथमेकभावेऽन्याभावादीषदपि निर्दोषता पाखण्डिमण्डलाभिमतदेवानाम् ? कार्याभिव्यङ्गयस्थूलतरकषायकलङ्कितत्वात्तेषाम् । इति गाथार्थः ॥ 13 ॥ एवमनयोस्तुन्यविषयाधारतया साम्यं समर्थ्य तुल्यफलत्वमुपदर्शयंस्तद्वतो देवत्वाभावमाह। इह लोए निंदखिसं, लहंति परलोए न्र्य्दुक्खाई। रागद्दोसेहितो, तेसु ठिओ कह णु देवो त्ति ॥ 14 ॥ ___व्याख्या-'इह लोके' भत्र जन्मनि 'निंदाखिसं' इति तत्समक्षं गर्हणं निन्दा, लोकसमक्षं तु जात्यायुद्धट्टन खिसा, ततः समाहारः । 'लभन्ते' प्राप्नुवन्ति, 'परलोके' जन्मान्तरे 'नरकदुःखानि' दुर्गतियातनाः, 'रागद्वेषाभ्यां' हेतुभूताभ्यां तद्वन्तः प्राणिन इत्यर्थः । अथैतदुभयदोषवतो देवत्वाभावमुपसंहरबाह-यत एवं ततः 'तयोः' रागद्वेषयोः 'स्थितः' वर्तमानः कथं नु देव इति पूर्ववत् । रागाद्याध्मातमानसत्वादसर्वज्ञत्वादव्यभिचारिशास्त्राप्रणेतृत्वात्तस्य नैव देवत्वम् । इति गाथार्थः ॥ 14 ॥ अथ मोहस्य स्वरूपफले दर्शयन् रागद्वेषयोरपि तन्मूलत्वमाहमोहो पुण अन्नाणं, सयलाणत्थाण कारणं तं तु|राग्द्दोसावि फुडं, तप्पभवा nicchao esa ॥ 15 // For Private and Personal Use Only
Page #32
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्या-'मोहः' असम्यक्प्रतिपत्तिः, पुनःशब्दो रागद्वेषाभ्यामस्य विशेषणार्थः । 'अज्ञानम् ' इति न कुत्सायां, तेन मिथ्याज्ञ्यान्मित्य्र्थ्ः। 'सकलानर्थानां' ऐहभविकादिसमस्तव्यसनानां पूर्वोपदर्शितानां 'कारणं' हेतुः 'तत्' इति अज्ञानमेव । 'तुः' अवधारणे । तदुक्तम्-" अज्ञानं खलु कष्टं, क्रोधादिभ्योऽपि सर्वपापेभ्यः । अर्थ हितमहितं वा, न वेत्ति येनावृतो लोक्ः॥1॥" ननु रागद्वेषयोरेव सर्वानर्थसंपनिष्पादकता निःसीमास्ति, तत्किमस्य ताभ्यां सकाशादाधिक्यम् । अत आह-'रागद्वेषावपि' भास्तामनर्थसार्थस्तत्संपादकावपि raagdvessaavitypishbdaarthH| 'स्फुटं' व्यक्तमिति प्रभवनक्रियाविशेषणम् । 'तत्प्रभवो' मोहोद्भूतौ 'निश्चयः' निर्णय एषः, नात्र sNshyH। मोहस्य मूलप्रकृतित्वेन रागद्वेषयोलोंभक्रोधपर्यायविशेषतया तदुत्तरकार्यपरिणामरूपत्वात्तत्कार्य तत्त्वतो मोहकार्यमेव, विषाजीर्णव्यापादनवत् । इति गाथार्थ्ः॥15॥ अथ मोहस्य चेष्टितं स्पष्टयंस्तस्यानर्थहेतुत्वक्रममाह - अन्नाणंधा जीवा, पाणिवहाईसु जं pyhti। tattha ya असुहं कम्म, तत्तो नरयम्मि दुक्खाइं ॥ 16 ॥ व्याख्या-'अज्ञानान्धाः' मिथ्यादर्शनोपहतसदृष्टयः 'जीवाः' प्राणिनः 'प्राणिवधादिषु' स्थूलजीवहिंसादिषु, अनेन तन्मूलद्वेषकार्य प्रतिपादितम् , आदिशद्वात् तन्मूलरागकार्य मद्यमांसाङ्गनासङ्गादिपरिग्रहस्तेषु । 'यत्' यस्मात् 'प्रवर्तन्ते' उद्यच्छन्ति । तत्र च' तत्प्रवर्तने च सति 'अशुभं' कटुकविपाकतया संवेद्यमसातादिलक्षणमशोभनं 'कर्म' ज्ञानावरणीयाघष्टप्रकारमपि बघ्नन्तीति शेषः । ततः' तस्मात् बद्धात् कर्मणः सकाशात् 'नरके' इति दुर्गतिमात्रोपलवणं, tena tiryag For Private and Personal Use Only
Page #33
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदस्थानक प्रकरणम् प्रथम स्थानम् ॥ 10 ॥ मानुषत्वादिगतौ सर्वत्रापि 'दुःखानि ' दुःसहतराणि कष्टानि प्राप्नुवन्तीत्यध्याहारः । तदेवं रागादित्रयवतो देवस्यापि भवभ्रमणमेव, न तु लोकनिस्तारकत्वं, स्वयमेवास्वस्थत्वात् । इति गाथार्थः ॥ 16 ॥ ननु मोहवतो रागद्वेषाववश्यम्भाविनाविति तावनिश्चितम् , तद्धेतुकत्वात्तयोः । मोहवस्वमेव तु कुतस्तस्य निश्चयम् ? इति सदृष्टान्तं तल्लिङ्गमाहसो नजइ अन्नाणी, जीवे मारेइ धम्मलोभेण । सागरहुत्तो गच्छइ, भणइ य वच्चामि हिमवंते ॥ 17 ॥ व्याख्या-'स' पुरुषः 'चायते' लिङ्गतोऽवगम्यते 'अज्ञानी' इति विपर्यस्तज्ञानवान् । तच्छदस्य यच्छढेन नित्यसंबन्धात् य इति गम्यते । लिङ्गमाह-यः 'जीवान्' स्थूलपाणिनोऽपि च्छागादीन् 'मारयति' वधानुमतिभ्यां यजमाना. दिना व्यापादयति 'धर्मलोभेन' स्वर्गादिसाधनश्रेयोऽभिलाषण, 'एषां तावदित्थं प्रवर्तमानानां धर्म एव, ममाप्येवमुपदिशत * एव धर्मः' इत्यभिप्रायवानित्यर्थः । "तरति मृत्युं तरति ब्रह्महत्यां योऽश्वमेधेन यजेत, राजव्येन यजेत, अनीपोमीयं पशुमा लभेत, स्वर्गकामो यजेत" इत्यादिभिर्विधिवाक्यैः स्वर्गार्थिनस्तत्र प्रवर्तयन् मारयतीत्यर्थः । धर्मलोभेनेत्युपलक्षणम् , तेन लोकरचादिकारणेन, स्वयमेव वा मारयति जीवानन्धकहिरण्यकशिपुप्रभृतीनसुरान् । ततो जीववधतदुपदेशलिलोपलम्भादनुमीयते 'नूनमसावज्ञानी' इति, न ह्यविपर्यस्तमतिः प्राणिरक्षासाध्यं धर्म तद्वधेनोपदर्शयेदिति भावः । अत्रैवानुरूपं दृष्टान्तमाह- सागरहुत्तो ' समुद्राभिमुखं दक्षिणादिशीत्यर्थः, 'गच्छति' याति कश्चिदज्ञः । स चान्येन पृष्टः सन् 'भणति । / . . For Private and Personal Use Only
Page #34
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ca' प्रतिभाषते च । च शब्दोऽसंभावितप्रतिभाषणसमुच्चयार्थः । किं भणति ? इत्याह-व्रजामि' गच्छाम्यहं 'हिमवति' प्रौदीच्याचल विशेषे । यथा हि दक्षिणस्यां प्रस्थितस्य हिमवद्गमनकथनं विरुद्धं, तथैव धर्मार्थिनो जीववधोपदर्शनमिति भावः । अत्र च प्रयोगः-प्राणिवधहेतुकधर्मभाषको देवो मिथ्याज्ञानवान् , दृष्टेष्टविरोधिभाषकत्वात , अपाचीप्रस्थितहिमवद्गमनभाषकवत् । अथवा वेदे यागहिंसाप्रतिपादकोऽसम्यग्ज्ञानी, पूर्वापरविरुद्धभाषकत्वात्, पूर्व स्वस्य क्षत्रियाभिधानपुरस्सरं पश्चाब्राह्मणत्वाभिधायकवत् । न चायमसिद्धो हेतुः, "न हिंस्यात् सर्वभूतानि " इत्यादिपूर्ववाक्यैर्यागहिंसाप्रतिपादकवाक्यानां विरुद्धत्वादिति । श्रूयते च बहुशः प्रवृत्तिः प्राणिवधाय लौकिकदेवानां शस्त्रग्रहादिषु । तदुक्तम्-"शक्रं वज्रधरं बलं हलधरं विष्णुं च चक्रायुधं, स्कन्दं शक्तिधरं श्मशाननिलयं रुद्रं त्रिशूलायुधम् । एतान् दोषभयार्दितान् गतघृणान् बालान् विचित्रायुधा-नानाप्राणिषु चोद्यतप्रहरणान् कस्तान्नमस्येद् बुधः? ॥ 1 ॥ " इति । तथा च मोहोपहतत्वान्न देवत्वमेषामिति भावः । इति गाथार्थः ॥ 17 ॥ __ अथैतद्दोषवतो विशेषेणादेवत्वाभिधानपूर्वक दोषत्रयाभाववतो देवत्वमुपसंहरन्नाहजो मजमंससेवी, जीवे मारेइ कह णु सो देवो । ता एएहिं विमुक्को, देवो लिंगेहिं नायव्वो ॥ 18 ॥ व्याख्या-मद्यमांसे-सुरापिशिते, तदासेवी-तदुपभोक्ता, योषिदायुपभोगोपलवणं चैतत् , तेन स्त्रीभोक्ता च । 'यः' इति सामान्यनिर्देशेन paakhnnddimnnddlaamimtsmstdevpraamrshH| तेन कश्चिन्मद्यस्य सेवकः, अपरोमांसस्य, अन्य्ःस्र्व्स्यापीत्य्र्थ्ः। For Private and Personal Use Only
Page #35
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir पदस्थानक प्रकरणम् ॥ 11 ॥ प्रथम स्थानम् तदुक्तम्- "रुद्रो रागवशात् स्त्रियं वहति यो हिंस्रो दयावर्जितो, विष्णुः क्रूरतरः कृतघ्नचरितः स्कन्दः स्वयं ज्ञातिहा । क्रूरार्या महिपान्तकृन्नरवसामांसास्थिकामातुरा, यानेच्छश्च विनायको जिनवरे स्वल्पोऽपि दोषोऽस्ति का ? ॥ 1 ॥ " तथा जीवान मारयतीति कथं नु स देव इति च पूर्ववद्वयाख्येयम्, भावनीयं च । भत्र च जीवभक्षणवधाभिधायिनी तेषामेवं श्रुतिः-"शशकः शल्लकी गोधा, कूर्मः खड्गी च पश्चमः । पञ्च पञ्चनखा भक्ष्याः" इत्यादि । एवं च कथं तेषामेवं वैशसकर्मकारणोपदेशसमुद्यतानां देवत्वमूलनिवन्धनं कारुण्यम् ? / कारुण्याभावव्यञ्जकं सुप्रसिद्धमेवैषां प्राणिघातकत्वम् । tathAhi"paMciMditaNusamutthaM, महै सचित्तं पि मंसपेसिं जो । पत्तपडियं न दूसइ, कारुणिमो सो कहं बुद्धो 1 ॥ 1 ॥ निच्च न्हाणविहाणं, जलगयभस्संखजियगुरुघरहूं । धम्मस्थमुवैसंतो, कारुणिओ होइ कह कविलो ॥ 2 ॥ भट्टो भग्गमरट्टो, जामो करुणापरायणसभासु । निग्घिणनरपसुमेहं, वेयपवुत्तं पवतो ॥ 3 ॥ कणभक्खाक्खपाया, पावं नरमेहहोममाईयं । रुहुत्तं ति कुणता, कह करुणासायरा इंतु ॥ 4 ॥ कावालियावि नरसिर-कवालहत्था करालभूइला । हिययलुलियढिमाला, | 1 पश्चेन्द्रियतनुसमुत्था, कांक्षति सचित्तामपि मांसपेशी यः । पात्रपतितां न दुष्यति कारुणिकः स कथं बुद्धः ॥ 2 नित्यं स्नानविधानं, जलगतासंख्यजीवगुरुघरट्टम् । धर्मार्थमुपदिशन् , कारुणिको भवति कथं कपिलः ॥ 3 भट्टो भग्नमानो, जातः करुणापरायणसभासु । निपुणनरपशुमेधं, वेदप्रोक्तं प्रवर्तयन् । / 4 कणभक्षाक्षपादौ, पापं नरमेधहोमादिकम् । रुद्रोक्तमिति कुर्वन्तौ, कथं करुणासागरौ भवताम् ॥ 5 कापालिका अपि नरशिरः-कपालहस्ताः करालभूतिमन्तः । हृदयललितास्थिमाला, दयालुकाः कथं रुद्रमताः ॥ For Private and Personal use only
Page #36
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org दयालुया कह गु रुद्दमयी ॥ 5 ॥ जे जोगवडुगडं, गेयं सेवंति कोलमयरुइयो । पयडविड व्व न ते वि हु, धम्मत्था जेण हसियमियं ॥ 6 ॥ रंडों चंडा दिक्खिया धम्मदारा, भिक्खा भुजं चम्मखंडं च सिखा । मजं मंसं पिजए खजए, वा, कोलो धम्मो कस्स नो भाइ रम्मो ॥ 7 ॥ पाखंडिमंडलाभिमय-, देवयासेवियम्मि ही मूढा । इय मग्गमि पट्टा, कहमपवरगं विमग्गति ॥ 8 ॥ " एतच्च माध्यस्थ्येन विचारमात्रं क्रियतेऽस्माभिर्न तु क्वचिद् रागद्वेषादेः । यतः -- " नास्माकं सुगतः पिता न रिपवस्तीर्थ्या घनं नैव तै- दत्तं नैव तथा जिनेन न हृतं किञ्चित्कणादादिभिः । किन्त्वेकान्तजगद्धितः स भगवान् वीरो यतश्चामलं, वाक्यं सर्वमलापइन्तु च यतस्तद्भक्तिमन्तो वयम् ॥ 1 ॥ " किमित्यवश्यं देवस्य रागाद्यभावो गवेष्यते 1 इति चेत्, पारलौकिकानुष्ठानेषु स्वर्गापवर्गसाधनत्वे प्रत्यक्षादिप्रमाणाभावात्तद्वचनप्रामाण्येनैव प्रवृत्तेः, रागादिमतश्च तदभावात् । यदुक्तम्- " पैरलोयम्मि पमाणं, वयणं चिय तं च विगयदो सस्स । पुरिसस्स तेण देवं, चयंति रागाइरहियं ति ॥ 1 ॥ " तदेवं रागादिमतामदेवत्वं व्यवस्थितं यतः - 'ता' इति तस्मात् 'एतैः ' 1 ' नया' इति प्रत्यन्तरे । 2 ये योगवर्द्धनार्थ, गेयं सेवन्ते कौलमतरुचिमन्तः । प्रकटविटा इव न तेऽपि खलु धर्मार्था येन हसितमिदम् ॥ 3 'जोगवट्टनट्टे' इति प्रत्यन्तरेषु ॥ 4 रण्डा चण्डा दीक्षिता धर्मदारा, भिक्षा भोज्यं चर्मखण्डं च शय्या । मयं मांसं पीते खाद्यते वा, कौलो धर्मः कस्य नो भाति रम्यः ॥ 5 पाखण्डिमण्डलाभिमत, - देवतासेविते ही मूढाः । इति मार्गे प्रवृत्ताः कथमपवर्गं विमृगयन्ति ॥ 6 परलोके प्रमाणं वचनमेव तच विगतदोषस्य । पुरुषस्य तेन देवं वदन्ति रागादिरहितमिति ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Re****9K++******+3+4-06-04-0
Page #37
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathama पद्स्थानक प्रकरणम् स्थानम् ॥ 12 ॥ त्रिभिरपि रागादिभिर्विशेषेणापुनर्भावितया मुक्तः-वर्जितः 'देवा' सर्वप्रकाराराध्यतमः 'लिङ्गैः' स्त्रीशस्त्रत्यागतत्त्वोपदेशादिभिलक्षणैः 'ज्ञातव्यः' बोद्धव्यो मुमुक्षुभिरिति । तदुक्तम्-"न यःशूलं धत्ते न च युवतिमङ्के समदनां, न शक्ति चकं वा न हलमुशलाद्यायुधधरम् । विनिमुक्तं क्लेशैः परहितविधावुद्यतधियं, शरण्यं भूतानां तमृषिमुपजातोऽस्मि शरणम् ॥ 1:" तथा-" त्यक्तस्वार्थः परहितरतः सर्वथा सर्वरूपं, सर्वाकारं विविधमसमं यो विजानाति विश्वम् । ब्रह्मा विष्णुर्भवतु वरदः शङ्करो वा जिनो वा, यस्याचिन्त्यं चरितमसमं भावतस्तं प्रपद्ये ॥ 1 ॥ " सूक्ष्मबुद्धया च विचार्यमाण एवंलक्षणको जिन एव देवः प्रतिभासते । यदुक्तम्-" जिनेन्द्रो देवता तत्र, रागद्वेषविवर्जितः । हतमोहमहामनः, kevljnyaandrshnH||1|| सुरासुरेन्द्रसंपूज्या, सद्भतार्थप्रदर्शकः । कृत्स्नकर्मचयं कृत्वा, संप्राप्तः परमं पदम् ॥ 2 ॥ " tathA"ceutIsaaisayajubho, अट्ठमहापाडिहेरकयसोहो । दसभट्ठदोसरहिनो, सो देवो नत्थि संदेहो ॥ 1 ॥ " वीतरागस्य च । तस्य भगवतस्तत्त्वोपदेशकत्वं निर्विवादम् । तदेवागमः, तदुक्तम्-"आगमो ह्याप्तवचन-माप्तं दोषचयाद् विदुः। वीतरागोडनृतं वाक्यं, न ब्रूया त्वसंभवात् ॥ 1 ॥ रागाद्वा द्वेषाद्वा, मोहाद्वा वाक्यमुच्यते झनृतम् । यस्य तु नैते दोषा-स्तस्यानृतभाषणं किं स्यात् ॥ 1 ॥ " तत् सिद्धमेतत्-विवादाध्यासितो वीतरागः सर्वदा स्त्रीशस्त्राद्यनासङ्गित्वान्मुक्तात्मवत् । तथा च सति भविसंवादिवचनोऽसौ, वीतरागत्वात् , यस्तु विसंवादिवचनो नासौ वीतरागः, यथा विप्रलम्भकादिः । 1 चतुस्त्रिंशदतिशययुतः, अष्टमहाप्रातिहार्यकृतशोभः । दशाष्टदोषरहितः स देवो नास्ति संदेहः ॥ 2 अन्यत्र 'कारणं' इति dRshyte। ॥ 12 // For Private and Personal Use Only
Page #38
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रागादेरेव च सम्यग्ज्ञानं प्रति महावरणत्वात् , तस्य च जलदपटलस्येवात्यन्तामावे मास्वन्मण्डलस्येव तस्य सार्वज्ञरूपं सर्वप्रकाशकत्वमपि प्रमाणसिद्धमेवेति युक्तमस्य निर्दोषत्वात्सर्वातिशायित्वाच्चाराध्यतमत्वम् । इति गाथार्थः ॥ 18 ॥ देवस्वरूपप्रश्नानन्तरमत्यन्तधर्मस्पृहयालोधर्मप्रश्ने सति तदुत्तरे वक्तव्येऽपि तदुलपय " समाराधितो धुपदेष्टा सम्यगुपदिशति" इति न्यायमभिसंधाय देवस्वरूपाभिधानानन्तरमेव तदाराधनोपायप्रश्नस्योत्तरमुक्तवान् युक्तिज्ञतयाऽऽचार्यः । तत्राप्यस्य वीतरागत्वात्पूजादिनाऽऽराधनासंभवात् क भाराधनोपायः ? इत्याशयवतस्तदाराधनोपायप्रश्ने प्रत्युत्तरमाहतस्साराहणमेयं, तव्वयणाराहणं ति निच्छ्यो। संसारवाहिहरणं, आसवदाराण पडिलोमं ॥ 16 ॥ व्याख्या-'तस्य' वीतरागस्य 'आराधन' प्रसादनं एतत् अनन्तरमेव वक्ष्यमाणं, तदेवाह-निश्चयतः' निश्चयनयमाश्रित्य 'तद्वचनाराधनमिति' तदाज्ञासम्यगासेवनम् , तेन-'व्यवहारनयतोऽन्यदप्यस्तु अतात्त्विकत्वाद्, न तु तत्परमार्थतः माराधनम्' इत्येतत् इति शब्देनाराधनोपायप्रकारोपदर्शकेन व्यनक्ति । अयमभिप्रायः-यद्यप्यस्य राजादेखि मनःप्रसादनलघणमाराधनं न संभवति वीतरागत्वात् , तथाप्येतद्वचनाराधकानां राजादिप्रसादनमिव प्रसादकार्यमहापदलामोपलम्भात् प्रसादनोपचारः । प्रसादनं च द्वेधा, व्यवहारतो निश्चयतश्च । पुनरेतद् द्वयमपि द्रव्यभावार्चनभेदाद् द्विधा । तत्र यत् त्रिसन्ध्यं विशिष्टभावविकलैलौकिकैरिव खात्रवलिमहाप्रेक्षणकादिभिराराधनं तद् व्यवहारतो द्रव्यार्चनम् , भावार्चनाऽहेतुत्वे For Private and Personal Use Only
Page #39
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदस्थानक प्रकरणम् प्रथम स्थानम् ॥ 13 ॥ नानर्थकत्वात् । यत्तु विधिना जिनभवनविधापनादिपूर्वकं त्रिसन्ध्यमेव भावसारमभ्यर्चनं तनिश्चयतो द्रव्यार्चनम् , भावार्चनहेतुत्वात् । तदुक्तम्-"जिर्णभवणबिंबठावण-जत्तापूयाइ सुत्तो विहिणा । दबत्थौ त्ति नेयं, भावत्थय कारणत्तेणं ॥ 1 ॥ " द्रव्यार्चनादिलक्षणताचिकमोक्षमार्गद्वयानिरूपणेऽस्यैव परिसंख्यानात् । एवं विशिष्टचारित्रभावविकलस्य लिङ्गिनोऽनुष्ठानेन यदाराधनं तद्व्यवहारतो भावार्चनम् . विवक्षितफलासाधकत्वात् । यच्च भावयतेरविकलनिरवद्यानुष्ठानेन नदाराधनं तनिश्चयतो भावार्चनम् । -" दव्वत्थो य भाव-स्थो य दव्वस्थो बहुगुणु त्ति । बुद्धि सिया अनिउणजण-वयणमिणं छज्जीवहियं जिणा विंति ॥ 1 ॥ " इति ॥ तीर्थकुद्धचनस्यैवमेव सम्यगाराधनात् , निश्चयद्रव्यार्चनस्याप्येतदशक्तस्यैवोपदेशात् , अवश्याभिमतफलप्रदत्वाच्च, शेषस्य तु व्यवहाराचनस्य तदाराधनानुपायत्वात् । तदुक्तम्-तैममच्छीहिं न दीससि, नाराहिजसि पभूय पूयाहिं । किंतु गुरुभत्तिरागे-ण वयणपरिपालणेणं च ॥ 1 ॥ " अत्र च वचनाराधनोपायसाध्यत्वेऽपि जिनाराधनस्य साध्यसाधनयोरभेदोपचारात तद्वचनाराधनमेव तदाराधनमुक्तम् । तत् स्थितमेतत्-तद्वचनाराधनमेव तदाराधनमिति । अस्य फलप्रदत्वमेवाविर्भावयन्नाह-संसारख्याधिहरणं ' नानाशारीरमानसबाधाधायकत्वात् संसार एवं 1 जिनभवनबिम्बस्थापन-यात्रापूजादिः सूत्रतो विधिना । द्रव्यस्तव इति ज्ञेयं, भावस्तवकारणत्वेन ॥ 2 द्रव्यस्तवश्व भावस्तवश्च द्रव्यस्तवो बहुगुण इति । बुद्धिः स्याद् अनिपुण जन-वचनमिदं षड्जीवहितं जिना ब्रुवते ॥ 3 त्वमक्षिभ्यां न दृश्यसे, नाराभ्यसे प्रभूतपूजाभिः । किन्तु गुरुभक्तिरागेण, वचनपरिपालनेन ca ॥ sh॥13॥ For Private and Personal Use Only
Page #40
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 419+ *6 www.kobatirth.org व्याधिस्तस्य हरणं-ध्वंसकम्, मुक्तिहेतुत्वात्, इतरस्यैवं सामर्थ्याभावात् । एतदपि कुतः ? इत्याह-' आश्रवद्वाराणां ' नूतनकर्मोपादानस्थानानां ' प्रतिलोमं ' इति प्रतिकूलं यतः सर्वाश्रवद्वारनिरोधरूपस्य भवध्वंसकत्वभावात् । इति गाथार्थः । / 16 / एतदेव दृष्टान्तद्वारेण गाथाद्वयेन स्पष्टयन्नाह - जह इह सुविज्जवयणा, अपत्थपरिवज्जरोण पत्थासी । पावै दढदेहत्तं, निरुजो सइ सुक्ख आवासं ॥ 20 ॥ इय तव्वयणाओ वि हु, अन्हयपरिवज्जणा सुकडसेवी । निस्सेसकम्ममुक्को, पावै मुक्खं सया सुक्ख्। 21 / व्याख्या--यथेति दृष्टान्तार्थः । इहेति लोके । 'यथा' येन प्रकारेण 'सुवैद्यवचनात्' इति, वैद्यकशास्त्राभिज्ञ एकान्त kArufuso निराशंसश्च शोभनो भिषक् सुवैद्यस्तस्य वचनाद् - एकान्तहिताद्वाक्यात्कश्चिद्रोगी ' अपथ्यपरिवर्जनेन' श्रहिताशनादित्यागेन ' पथ्याशी ' हितमितभोजी ' प्राप्नोति ' आसादयति 'नीरुक्' निरामयः सन् ' दृढदेहत्वं सर्वथा रोगापगमात्पुष्टाङ्गत्वं 'सदा' सर्वकालं 'सौख्यावासं व्याधिवाधाऽभावादत्यन्तानन्दास्पदम् ॥ 20 ॥ ' इति ' एवं ' तद्वचनादपि ' जिनोपदेशादपि 'हुः पूरणे, 'अन्य' इति भश्रवद्वाराणि समयभाषयोच्यन्ते तेषामपथ्यानामिव 'परिवर्जनात् ' - सर्वथा त्यागात्, 'सुकृतसेवी' पथ्यस्येव शुद्धचारित्ररूपसदनुष्ठानस्यासेवनशीलः ' निःशेषकर्ममुक्त: ' रोगैरिव समस्तज्ञानावरणादिभिस्त्यक्तः ' प्राप्नोति ' लभते ' मोक्षं नित्यज्ञानानन्दात्मकशाश्वतजीवस्वभावात्मकं 1 For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 1K+******+******+******
Page #41
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदस्थानक प्रकरणम् प्रथम स्थानम् ॥ 14 ॥ शिवम् , अत एवाह-'सदासौख्यं' नित्यानन्दम् । अयमभिसन्धिआ -यथा निराशंसवैद्यस्य वचनविधानमेवाराधनम्, तदेव च रोगिणा रोगाभावाऽऽपादकम् , एवं वीतरागस्यापि वचनविधानमेवाराधनम्, तदेव च प्राणिनां शिवदम् । इति गाथाद्वयार्थः । / 20 ॥ 21 ॥ एवमुक्तं तदाराधनप्रश्नस्योत्तरम् । अथ धर्मप्रश्नस्याहतव्वयणुत्तासेवण-रूवो धम्मो उ सो दुहा भणिओ । जैधम्मो खंताई, अगारिधम्मो इमो होइ॥22॥ व्याख्या-तद्वचनोक्तासेवनरूपः' वीतरागप्रवचनोपदिष्टानुष्ठानविधानलक्षणः 'धर्मः' praagniruupitshbdaarthH| स चायम्" दुर्गतिप्रसृतान् जन्तून् , यस्माद्धारयते ततः । धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः ॥ 1 ॥ " अनेन च अवीतरागोपदिष्टागमोक्तानुष्ठानस्याधर्मत्वमर्थादुक्तं भवति, अज्ञान्युक्तत्वेन तस्य सम्यग्जीवदयाप्रधानत्वाभावात् । 'तुः' पुनरर्थः, स च विशेषणार्थः । तस्य स्वरूपमभिधाय संबन्धिभेदाभेदमाह-'सः' धर्मः - द्विधा ' द्विप्रकारः 'भणितः' प्रतिपादितो जिनैरित्यर्थाद्गम्यते । स च सर्वोऽपि वक्ष्यमाणलवणसम्यक्त्वसंगत एव तात्त्विकः, अन्यस्य त्वतिदुष्करस्यापि तामलिप्रभृतिविहितस्येव नामधर्मत्वात् । द्वैविध्यमेवाह ' यतिधर्मः' साध्वाचारः चान्त्यादिदशप्रकारः । तदुक्तम्-"खंती य मद्दवजव, मुत्ती तवसंजमे य बोद्धध्वे । सच्चं सोयं भाकि-चणं च भं च जैधम्मो ॥ 1 ॥ " ' अगारिधर्मः' गृहस्थसदाचारः पुनरयं वक्ष्यमाणभेदो भवति । इति गाथार्थः ॥ 22 ॥ / / 14 // For Private and Personal Use Only
Page #42
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra - **@**-**<- ++_+*1******************@ तमेवाह www.kobatirth.org अरहंतुवइट्ठाणं, तत्ताग् रुईह होइ सम्मत्तं । तज्जुत्तस्त दुवालस, वयाई एयाई एस्स ॥ 23 ॥ व्याख्या- 'अर्हदुपदिष्टेषु' भगवत्प्रणीतेषु 'तभ्येषु' जीवादिषु पदार्थेषु सप्तम्यर्थेऽत्र षष्ठी, 'रुचिः' श्रद्धा - एवमेवैतदिति प्रत्ययः, ' इह ' प्रवचने भवति सैव च ' सम्यक्त्वं ' सम्यग्दर्शनं मोचाविकलवीजभूतम् । अनेन कः परिणामविशेषरूपो धर्मः ? इत्यस्योत्तरमुक्तम् । उपलक्षणाच्चास्य देशविरति सर्वविरतिपरिणामविशेषयोरप्येवमेव धर्मत्वं द्रष्टव्यम् । ततश्च तद्युतस्य' सम्यक्त्वसहितस्य देशविरतिपरिणामविशेषवतश्च द्वादश' द्वादशसंख्यानि ' व्रतानि नियमाः । ' एतानि ' अनन्तरमेव वच्यमाणानि ' एतस्य ' श्रावकस्य धर्म इति शेषः । अनेन च तत्पूर्वकमनुष्ठानमित्यस्योत्तरमभिहितम् । सम्यक्त्वसाहित्योपवर्णनं त्वत्र श्रावकधर्मस्येह प्रक्रान्तत्वात् । वस्तुतस्तु यतिधर्मस्याप्येतत्साहित्यं द्रष्टव्यमेव, अन्यथा तस्यापि नामधर्मत्वापत्तेः । इति गाथार्थः ॥ 23 ॥ थायैव श्रावकधर्मस्य मूलगुणोत्तरगुणभेदरूपतया द्वैविध्यमाहजियघायमुसादत्ता,-मेहुन्नपरिग्गहेसु देसेणं । विरई मूलगुणा सिं, उत्तरगुण हुंति सत्तविहा ॥ 24 ॥ व्याख्या -' जीवघातः ' प्राणिध्वंसः, ' मृषा' इत्यलीकम्, 'अदत्तं' इति परावितीर्णं वस्तु । अथवा मृषावादादत्तादानलक्षणपदसमूहे मृषादत्तादित्येकदेशोपचारः । ततो जीवघातश्चेत्यादिसमाहारः, तस्माद् देशेन विरतिरिति संबन्धः । तथा For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ***0K+*K+++***
Page #43
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बदस्थानक प्रकरणम् प्रथम स्थानम् * मैथुनपरिग्रहयोः ' निधुवनद्रव्यसंग्रहयोर्विषये च विरतिः । अथवा जीवघातादिषु परिग्रहान्तेषु पञ्चस्वपि द्वन्द्वः । भदत्ता । इत्यत्राऽऽकारः प्राकृतत्वात् । 'देशेन' सर्वविरत्यवयवरूपतया, न तु यतिवत्सर्वथेत्यर्थः । तेन संकल्पजाद् द्वीन्द्रियादिवधात् कन्यादिविषयादलीकात् चौर्यापादकाददत्तात् परकलत्रविषयान्मैथुनाद् अपरिमितादर्थसंग्रहाद् निवृत्तिस्त्रिभिरपि करणैः करणकारणाम्या प्रत्याख्यानम् । अत एवाणुव्रतसंज्ञाख्यातिरेषाम् , महाव्रतापेक्षयाऽन्पीयस्त्वात् । एताब 'विरतयः' श्रावकस्य गुणा इतरजनेम्यो व्यावर्तका धर्माः । ततश्चैताः पश्चापि श्रावकधर्मवृक्षस्य मूलानीवेति मूलगुणाः 'एषाम् ' इति श्रावकाणाम् । तथा उत्तराः-ऊर्ध्वकालभाविनो विशिष्टतरकर्मक्षयोपशमसाध्यत्वेन प्रधाना वा गुणा उत्तरगुणाः, शाखादिवत् । विभक्तिलोपोत्र प्राकृतत्वात् । ' भवन्ति ' जायन्ते ' सप्तविधाः' सप्तप्रकाराः । तत्र चादौ दिग्गमनभोगोपभोगानर्थदण्डविरतयस्तिस्रोऽपि गुणवताख्या:, अणुव्रतानामेव गुणायोपकाराय व्रतानि नियमा इति कृत्वा; परिमितदिगादेः परतः प्राणातिपातादीनां सर्वथा निवर्तनहेतुत्वात् । तथा सामायिकदेशावकाशिकपौषधोपवासातिथिसंविभागाश्चत्वारोऽपि शिक्षाव्रतानि, पुनः पुनः करणादेषां शिवाऽभ्यासस्तत्प्रधानानि व्रतानीति कृत्वा । एवमेते सप्तोत्तरगुणाः । एषा च मूलगुणैर्मेलके द्वादश व्रतानि । तदुक्तम्-" पंचेव अणुवयाई, गुणन्वयाइं च हुंति तिमेव । सिक्खावयाइ~ चौरो, | सावगधम्मो दुवालसहा ॥ 1 ॥ " तदयमेवं द्वादशविधः shraavkdhrmH। भयं च द्वाविंशतिभेदभित्रोऽपि धर्मो मुक्तिहेतुजि. नाराधनोपायः, तद्वचनाराधनस्यैव तदाराधनोपायत्वात् , अस्य च तदनुष्ठानरूपत्वात् । ततः सिदमेतत्-"धमोदेवमोचः" / इति गाथार्थः ॥ 24 ॥ For Private and Personal Use Only
Page #44
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इदानी व्रतपरिकर्मणः प्रथमं भेदमुपसंहरन् द्वितीयतृतीयभेदावाहइय सुणिऊणं जाणइ, पुणरुत्तं पुच्छिउं असंदिद्धं । पच्छा इच्छइ काउं, पुर्दिवं परिकम्मणं कुन्नि॥25॥ व्याख्या--'इति' एवमगुरुदेवादिव्यवच्छेदेन गुरुदेवतदाराधनधर्मादिकं तदनुषङ्गेणैव मिथ्यात्वतद्धत्वनायतनादितत्परिहाररूपं शीलवत्त्वगुणवत्वस्थानादिकं च यावत् सर्व च ज्ञातव्यम् । 'श्रुत्वा' माकर्ण्य तदेव 'जानाति' अवगच्छति, | श्रवणकार्यत्वाद् ज्ञानस्य तदनन्तरमभिधानम् । कथमयं जानाति ? इत्याह-'पुनरुक्तं' पुनः पुनः 'पृष्ट्वा' गुरुमनुयुज्य 'असंदिग्धं' निःसंशयं, भृण्वतोऽपि यदा यदा संशय उत्पद्यते तदा तदा प्रश्नेन संशयमनूद्य सम्यगवगच्छतीति द्वितीयो भेदः । ततोऽपि "ज्ञानस्य फलं विरतिः" इति तृतीयभेदमवतारयति-' पश्चात् ' इति सम्यग्ज्ञानानन्तरं मुमुक्षुः संवेगातिशयात्तमेव ' इच्छति' अभिलपति ' कर्तुं' विधातुं संपूर्णमपि, तेन 'पूर्व प्रथम परिकर्म' निरतिचारद्वादशव्रतपरिपालनरूपपूर्वसेवालक्षणं करोति' विदधाति । अथवा भावतस्तनिष्ठोऽपि निबिडतरचारित्रावारककर्मोदयात्तत्र स्वस्यासामर्थ्य निश्चित्य देशविरतावपि प्रवर्तमानः पूर्व श्रवणादिकमेव परिकर्म करोति । इति गाथार्थः ॥ 25 ॥ अथ गृहीतपरिपालनरूपं चतुर्थ भेदमभिदधानो व्रतपरिकर्मस्थानकमुपसंहरबाहपालेइ जहासुद्धं, ऐयारविवज्जियं जहासत्तिं । इय चउभेयं भणियं, पढमं ठाणं गिहत्याणं ॥ 26 ॥ व्याख्या-'पालयति' आसेवते श्रावकधर्ममेव 'यथाशुद्धं सर्वथा निर्दोषम् । एतदेवाह-'निरतिचार' निरपवादम् । For Private and Personal Use Only
Page #45
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prathama पदस्थानक प्रकरणम् स्थानम् अतीचारा ह्यशुद्धिहेतवस्तदभावाच्छुद्धमिति भावः । अतीचाराश्च सम्यक्त्वे शङ्कादयो व्रतेषु बन्धादयः पञ्च पश्च सद्गरुवक्त्राम्बुजादवधार्य परिहार्याः । ' यथाशक्ति' इति स्वसामर्थ्यानुरूपं, न तु यतिवत् त्रिविधं त्रिविधेनेति, शक्तिश्च चारित्रावारकवीयन्तिरायादिकर्मक्षयोपशमवैचित्र्याद्विचित्रा । तत एव च करणकारणाम्यां मनोवाकायैश्च श्रावकाणां विरतेरपि वैचित्र्योपपत्तिः । तदुक्तम्-" दुविह तिविहेण पढमो, दुविहं दुविहेण बीयो होइ । दुविहं एगविहेणं, एगविहं चेव तिविहेणं ॥ 1 ॥ एगविहं दुविहेणं, एगेगविहेगं छठ्ठो होह त्ति । " एवं तावत्प्रथमे व्रते षट् भङ्गाः । एवं शेषेष्वप्येकादशसु षभेदभावे द्वितीयादिवतभेदैश्च पद्भिरपि प्रत्येकं योजने द्विकादिसंयोगैश्च परिगणने " तेरस कोडिसयाई, चुलसीइ जुयाई बारस. य लक्खा । सत्तासीइ सहस्सा, दुन्नि सया चेव सड्डाणं ॥ 1 ॥ " इति। श्राद्धबाहुन्यं तद्विरतिबाहुल्यात् , तच्च शक्तिवैचित्र्यादिति यथाशक्तीत्युक्तम् । केवलं चारित्राकासिणा विशिष्टोत्तरोत्तरदेशविरतौ यत्नवता भाव्यम् , तथैव तत्परिकर्मत्वोपपत्तेः । अपरिकर्मितात्मनो हि योधवन दुर्धरपरपराजयोत्साहकल्पश्चारित्राभ्युपगमसामतिशयः स्यात् । ' इति' एवमुक्तप्रकारेण * चतुर्भेदं' श्रवणज्ञानेच्छापरिपालनलक्षणं चतुष्प्रकारं 'भणितं' प्रतिपादितमिति प्रकरणकार mAha'prathama' आद्यं व्रतपरिकर्मसंज्ञक ' स्थान ' श्रावकाचारविशेषलक्षणं 'गृहस्थानां' सम्यग्दर्शनदेशविरतिभाजामगारिणां श्रावकाणाम् । इति गाथार्थः ॥ 26 ॥ | यत्संसारमहापयोनिधितटप्रस्थास्नुभिः प्राप्यते, यच्चासेवितमादरेण दलयत्याशु व्रतेन्द्रावृतिम् । ॥ 16 For Private and Personal Use Only
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra ************* www.kobatirth.org सर्वस्थानशिरोमणिस्त्रिभुवने यद्दुर्लभं सच्छुभै - स्तद्दीचापरिकर्म शर्मशतदं संपद्यते कस्यचित् ॥ 1 ॥ ॥ इति युगप्रवरागमश्रीमज्जिनपतिसूरिशिष्यलेशविरचितायां षट्स्थानकविवृतौ व्रतपरिकर्म प्रथमस्थानक विवरणं समाप्तम् ॥ 5 एवमुक्तं व्रतपरिकर्म नामकं प्रथमं स्थानकम् । तस्यापि निरतिचारतया सम्यगासेवनं शीलवत एव संभवतीति तदनन्तरं तस्यैवाद्यकारणभूतं शीलवन्त्वं प्रतिपिपादयिषुः पूर्वं तावत्तद्भेदसंख्यां तदाद्यभेदं तस्यापि विषयस्वरूपं चाहसीलत्तं पुण छद्धा, निच्चं आययणसेवरणा पढमं ॥ प्रययणं पुण साहू, पंचविहायारसंपन्नं ॥ 1 ॥ व्याख्या -' शीलवत्वं ' प्रागुपदर्शितार्थं ' पुनः' विशेषेण 'पोटा' षट्प्रकारम् । तदुक्तम् - "आययण 1 सयलखेड - परिहरण 2 मेवमनिमित्तं । परघरपवेसच्चाच 3 / विकियवयणस्स परिहारो 4 ॥ 1 ॥ विकियबेसविवजण 5 मदुराराद्दत्तं 6 भवेच्छङ्कं । / आययणसेवणं तत्थ hoi'NAyayaNacAeNaM // 2 // " ' नित्यं सर्वदा ' आयतन सेवनं ' सर्वादरेण तत्पर्युपासनलक्षणं ' प्रथमं ' आद्यं शीलवस्वं षट्सु भेदेषु वच्यमाणानायतनसंसर्गतद्भावनयोः प्रतिजन्माभ्यस्तत्वाच कदाचित्केनायतनसेवनमात्रेण निरोधः कर्तुं शक्यस्तस्यान्पीयस्त्वात् । किन्तु नैरन्तर्याद् आयतन सेवनेनैवेत्युपदर्शनार्थमिह नित्यग्रहण - मिति । सिद्धान्ते हि लोकोत्तरिकमायतनं द्रव्यभावभेदाद् द्विविधमुक्तम्, तयोरत्र भावायतनमाह - ' आयतनं पुनः ज्ञाना For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir <<*@****************
Page #47
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदस्थानक प्रकरणम् द्वितीयं स्थानम् ॥ 17 ॥ दिगुणलाभोदयस्थानं पुनः 'साधवः' ज्ञानादिभिः पञ्चभिराचारैर्मोवं साधयन्ति ये ते सुविहिताः । एतदेवाह-' पञ्चविधाचारसंपन्नाः । ज्ञानदर्शनचारित्रतपोवीर्यरूपपश्चप्रकारानुष्ठानविशेषयुक्ताः । ते हि दर्शनपर्युपासनादिना ज्ञानादिलाभ तन्वन्ति । भव्यानामिति भवन्ति भावायतनम् । उपलवणं चैतत् , तेन सिद्धान्ताभिहितसमस्तविधिप्रधानं विधिचैत्यमप्यायतनं, तस्यापि तथैव ज्ञानादिवृद्धिहेतुत्वात् । तदुक्तम्-" दवम्मि जिणहराई, भावम्मि उ होइ तिविहं तु ॥ " त्रिविध. मिति ज्ञानादित्रयरूपं तद्युक्तसाध्वादिलक्षणमित्यर्थः । तत्सेवनं च श्रावकाणां महाफलम् । यदुक्तम्-"आययणसेविणो । सावयस्स, संवेगपमुहगुणनिवहो । वड्डइ जहा सुखित्तम्मि, रोविभो व्निस्ण्तान्नो॥1॥"भास्तां तावद्यत्स्वयं ते महास्मान आयतनम् । यौते पवित्राचाराः परिवसन्ति तदपि तत्संसर्गपवित्रितत्वादायतनम् । यदुक्तम्-" जत्थ साहम्मिया बहवे, सीलवन्ता बहुस्सुया ॥ चरिचायारसंपना, आययणं तं वियाणाहि ॥ 1 ॥ " तदेतत्सर्वमायतनं श्रावकाणां सेवनयोग्यम् । इति गाथार्थः ॥ 1 ॥ अथायतनसेवाया अनायतनपरिवर्जनमन्तरेण कर्तुमशक्यत्वात्तत्प्रसंगादनायतनवर्जनं तावद्गाथार्धेनाह __वजेइ अणाययणं, वेसित्थि दुरांछिए कुतित्थी y॥ व्याख्या-'वर्जयति' परिहरति श्रावकः 'अनायतन' पूर्वोक्तायतनाद्विपरीतं ज्ञानादिहानिहेतुत्वात् । किं तत् ? ityAha'vezyAstrI ' पण्याङ्गना, 'जुगुप्सिता' लोकलोकोत्तरनिन्दिता व्याधवागुरिककन्पपालादयः । 'कुर्तार्थिकाः' anyada । ॥ 17 // For Private and Personal Use Only
Page #48
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra ++******+ ***<<<<******** www.kobatirth.org शनिनः शाक्यादयः । लौकिकभावानायतनमेतत् । अस्याप्युपलचणत्वाल्लौकिकद्रव्यानायतनलोको तरिकद्रव्य भावानायतनानामपि परिहारो द्रष्टव्यः । तत्र हरभवनादि लौकिकं द्रव्यानायतनम् । तदुक्तम्- " दब्बे रुद्दाइहरा " इत्यादि । असदाचारप्ररूपणकरणप्रवणास्तु लिङ्गिनो लोकोत्तरिकं भावानायतनम् । तदुक्तम् " अह लोगुत्तरियं पुण, अणाययणं भावश्रो पुणेयब्वं ॥ जे संजमजोगाणं, करिन्ति हाणि समत्थादि ॥ 1 ॥ " यत्र चैते जिनप्रवचनप्रतिपन्थिनो निवसन्ति तद्वेश्यादिसदनवत्तत्संसर्ग दूषितत्वात्स्थानमप्युपाधिभेदादनायतनम् । यदुक्तम् - " जत्थ साइम्मिया बहवे, भिन्नचित्ता प्रणारिया । / लिङ्गवेसपच्छिना, अणाययणं तं वियाखाहि । / 1 / / " अन्यतीर्थिकपरिगृहीतानां जिनबिम्बानामप्यवन्द्यत्वाद्यभिधानातेषामपि लोकोत्तरिकद्रव्यानायतनत्वमेव द्रष्टव्यम् । तत्र तदाराधनस्यापि सम्यक्त्वादिभ्रंश हेतुत्वात् । एवमेव चावन्द्यत्वाद्यभिधानमुपपद्यते, न खलु श्रुतकेवलिनोऽपि महात्मानो गुरुतरदोषानुपलम्भे पारमेश्वरप्रतिमानामवन्द्यत्वमेवमेवाभिदधतीत्यलमतिप्रसंगेन । तद्विशेषविचारस्तु कल्पनिशीथादिभ्यो विस्तरतोऽवसेयः । सर्वत्र चात्रासदाचारदर्शनादिध्वंस हेतुत्वेनानायतनत्वं स्पष्टमेवेति । अत्र च सूत्रे भावायतनानायतनग्रहणं तयोर्द्रागेव विशिष्टगुणदोषहेतुत्वख्यापनार्थ, नेतरप्रतिषेधार्थं, भावायतनादिवदितरेषामपि क्रमेण गुणदोषातिशयोत्पादकत्वस्य साम्यात् । तथा च सुश्रावकेण ज्ञानादिवृद्धिमभिवाऽछताऽनायतनसंसर्गः सर्वथा परिहर्तव्यः । तदुक्तम् - " एवमिहमणाययणं, सुड्डु वि धम्मट्टियस्स सङ्घस्स ॥ होइ गुणहाणिहेऊ, ता एवं वाणिञ्जन्ति ॥ 1 ॥ " For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 14*69++******+****
Page #49
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra पदस्थानक प्रकरणम् । / 18 / / ******--++******++++** www.kobatirth.org " तदेवमायतन सेवनलक्षणः शीलवच्चप्रथमभेदः सप्रसंगः प्रतिपादितः अथ प्रासंगिकानायतन विशेषपोषकत्वात् क्रीडानां तत्परिवर्जनं द्वितीयं गाथार्धेनाह-- बीयं पुण ठाणमिणं, किड्डापरिवज्जणं कुणै ॥ 2 ॥ व्याख्या - द्वितीयं पुनः स्थानं सदाचारविशेषः शीलवच्चे ऽइदं ' एतत्, यत्किम् ? इत्याह- ' क्रीडापरिवर्जनं ' द्यूतादेविनोद क्रियायाः परिहारं ' करोति ' विधत्ते श्रावक इति स्थानतद्भेदयोरभेदोपचाराद् द्वितीयस्थानमित्युक्तम् । एवमुतत्रापि द्रष्टव्यम् । इति गाथार्थः ॥ 2 ॥ अथ वर्जनीयक्रीडा एवाह चौरंगसारिपट्टिय-वेहाईलावगाइजुदाई ॥ पन्हुत्तरजमगाई, छलियाई वज्जए निच्चं ॥ 3 ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ******************** द्वितीयं स्थानम् व्याख्या--राजहस्त्यश्वपदात्यादि चतुरङ्ग कल्पनया द्यूतं चतुरङ्ग, शारिकाभिः शरैः क्रीडनं शारिद्यूतं, परिवेष्टितचर्मदीर्घपट्टिकाच्छिद्रभेदेन द्यूतं पट्टिकावेधद्यूतं, आदिशब्दादन्धिकनाल चक्रादि समस्तद्यूतग्रहः, वर्जयतीति क्रियायोगः सर्वत्र । अत्र च द्रव्यनाशहस्तादिच्छेदादयो दोषा ऐहिका अपि सुप्रसिद्धा एव । तथा लावका स्तित्तिरविशेषाः । आदिशब्दात् कुर्कुटकुक्कुरमेषमलादिपरिग्रहस्तेषां युद्धमन्योन्य प्रहारादिना कलहविधापनम् । आदिशब्दात्तत्कुतूहलदर्शनादिग्रहः । अत्र योधने तेषामेवान्योन्यद्वेषवधवाधोत्पादादयः, दर्शने त्वसदाचारानुमोदनप्रशंसादयो दोषाः । एवं मिध्यादृष्टिरथप्रेक्षणकनाटककुतूहल दर्शनादिष्वपि ॥ 18 ॥
Page #50
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भाव्यम् । तथा प्रश्ने प्रच्छन्ने सत्युत्तरं प्रतिवचनं प्रश्नोत्तरं, तत्प्रधानं काव्यमपि प्रश्नोत्तरम् । तच्च व्यस्तसमस्तचलद्विन्दुवर्धमानाचरशृङ्खलामञ्जरीपद्माद्यनेकप्रकारं क्रीडाकाव्यविशेषम् । यथा-"का प्रार्थ्यते विश्वजनेन सादरं, का वा विजेया बत चक्रिणामपि । / कीदृग् नृपः स्यान्न पराभवास्पदं, भात्यम्बरे बन्दनमालिकेव । 1 ॥ " कासारसावली । / " को चक्कतुम्बलग्गो । गोरीदेहड्डसंगो को वा । / केलीए को दलिजइ । तरुणीण वियव तरुणहिं । / 1 ॥ " आहारो लघुमञ्जरी सनाथजातिः ॥"गीत्ण् शंसन्ति कीदृक् किमिह तनुभृतां दुःखदं रागियुग्मं । कीदृक् कं वा जघानामरपतिरभज द्यूतदोषः क्मुच्चैः॥ अर्ध किं कं च सभ्याः सदसि विवदिषु वारयन्ति स्म गावः । प्रायः किं वा चरन्ति प्रस्मरतुहिन वासरं काहगाहुः ॥ 1 ॥ " विपरीतं पद्मं कमलवनदवानलम् । / "पुच्छइ लच्छी दीओ। अणंतरत्थे किमध्वयं होइ । / संजोइयक्खरसुं । को उच्चारिजए पच्छा ॥1॥"अह्रो वर्धमानाचरजातिभेदः । एवं भिन्नार्थतन्यश्रुतिपदावर्तनं यमकं तदपि पादतदर्धाद्यावृया नानाभेदम् । यथा-"रमणो रमणो र्म्न्नो। जाओ जूयारियाण असईण ॥ सरणं सरणं सरणं । कह तस्स वयामि दिव्व. या। 1 ॥ " प्रादिशब्दात्प्रच्छन्नप्रकटार्थप्रहेलिकादिग्रहः । " छिद्दन्नेसणनिउणो । वसणासंगी वि लोहवंतो वि ॥ सगुणेसु पढमरेहं । को लहै जणम्मि हीणोवि ॥ 1 ॥ " सूईउ प्रच्छन्नार्था । एवं प्रकटार्थाऽपि । परेणान्यार्थत्वेनामिहितस्य वाक्यस्यान्यार्थतया कम्पनं छलितं छलवचनमित्यर्थः । aadishbdaattdbhedgrhH| यथा-" तुह वयणं पिच्छन्ती । अभं रुहरंपि किंपि न हु वेए । मुद्धे सद्दो सुम्मै । कह पई दिट्ठो सुदिट्ठीए ॥ 1 ॥ " 'वर्जयति' परिहरति 'नित्यं' सर्वदा, सकृदप्येतत्क्रीडाप्रसंगे विटादिवत् कुशीलत्वापच्या सुश्रावकत्वव्याघातात् । तदुक्तम्-"किड्डाए वदृन्तो । hoi pamatto For Private and Personal Use Only
Page #51
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit nA पदस्थानक प्रकरणम् द्वितीयं स्थानम् ॥ 16 ॥ य पावए सो य ॥ अंगीकयगुणहाणिं । / तेसिं न वाणं अलाम च ॥ 1 ॥ एवं च असुहकम्मं । बन्धै बद्धं च नेइ परिपो सं । तेण य भवकन्तारे । दुहतरफारे चिरं भमै । / 2 ॥ " क्रीडार्थस्य यमकादेनिषेधेन च देवस्तवाद्यर्थस्य तस्यादुष्टत्वमेवेत्युक्तं भवति । ततः संविग्नेन सुश्रावकत्वार्थिना सर्वा अपि क्रीडास्त्याज्याः । इति गाथार्थ्ः॥3। / अथ शीलभ्रंशहेतुत्वेनानायतनविशेषत्वात्परगृहप्रवेशस्य तद्वर्जनायाह तईयं उस्सग्गेणं, परघरगमणं विवज्जए एसो । सुन्नेगित्थीसहियं, विसेसओ दोससब्भावा ॥ en ___ व्याख्या-तृतीय स्थानं शीलवत्त्वे एतत् । यत् 'उत्सर्गेण' सामान्येन तावन्निनिमित्तं 'परगृहगमन' अन्यसदनप्रवेशं विविधमनेकैः प्रकारैः कार्यान्तरव्यासंगविक्षेपादिभिर्वर्जयति परिहरति 'एषः' सुश्रावका, तेन सुसहायस्य तत्र ज्ञातसपरिकरतद्गृहपतिसद्भावस्य चात्यन्तिकप्रयोजनेन गमनेऽपिन दोस्स्ः। किश्चित् शून्यं तद्गृहपत्यादिरहितत्वात् , अपरमेकस्त्रीसहितं तदन्याङ्गनाऽभावात् , ततः शून्यं चैकस्त्रीसहितं चेति द्वन्द्वः । ईदृशं गृहं ' विशेषतः ' अतिशयेन प्रवेशाय वर्जयतीति योग्ः। कुतः ? इत्याह-दोषा यथाक्रम परद्रव्यपराङ्गनाभिलाषादयोऽपराधास्तेषां सद्भावः कर्मदोषादुद्भवस्तस्मात् । तथा चोक्तम्-"तथिथि दट्ठणं । खुभिज सयं व सा व खुम्भिजा । / लुन्भेज परधणे वा । उभयम्मि जणो व संकिजा ॥ 1 ॥ एवं वयनासो से । अयसो बन्धो च होइ धणनासो । हुजा च पाणनासो । प्रायासो वा नियजणस्स 12 ॥ " ततः परगृहप्रवेशं वर्जयति । इति गाथार्थ्ः॥4॥ | ॥ 16 ॥ For Private and Personal Use Only
Page #52
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atraiva विशेषान्तरमाहमयणाउरदिट्टीए, परजुवैनिरिक्खणं विवज्जेइ । परिहासकहं वज्जइ. एगो एगिथिए सद्धिं ॥ 5 ॥ व्याख्या-मदनातुरदृष्ट्या कामविह्वललोचनेन 'परयुवतिनिरीक्षणं' अन्यत्रीदर्शन 'विशेषेण ' अतिशयेन 'वर्जयति' परिहरति, तथा तदवलोकनस्यासदाचारमहाराजप्रधानतायमानत्वात् । 'परिहासका ' च सस्मितनालापरूपाम् 'एकः ' एकाकी सन् एकयाऽसहाययैव स्त्रिया योषिता सह वर्जयति । इह च स्त्रीसामान्यमात्रोपादानाद्भगिन्यादिमिरपि सहैकान्तवार्ता न करोति, लोकाशकोत्पादकत्वात् मदनोन्मादस्य दुर्वार्त्वाच्। तदुक्तम्-" मात्रा स्वस्रा दुहिता वा । न विविक्तासनो भवेत् ॥ बलवानिन्द्रियग्रामः । पण्डितोऽप्यत्र मुह्यति ॥ 1 ॥ " यदा चैवं परस्त्रियो निरीचणाधपि निषिद्धं तदा साक्षात्तत्सेवायाः शिष्टगर्हितायाः, ततोऽपि गर्हिततमस्य भार्यात्वेन तत्संग्रहस्य कैव कथेति शुद्धशीलाराधकेनावश्यं तमिरीक्षणाद्यपि वर्जनीयम् । इति गाथार्थः । 5 ॥ एवं कायिकं शीलभेदत्रयमभिधायाऽथ वाचनिक चतुर्थ शीलमेदमुभयलोकदुःखावहं विकृतवचनाभिधानसहितमभिधास्यन् पूर्व तावत्तत्प्रत्यनीकं शुभवचनमेवाहमहुरमणवजमणलिय-मबाहयं इह परत्थ हिय्कारि। वयणं भासइ कजे, विकियं परिहरै जत्तेणं ॥ 6 ॥ व्याख्या--'मधुर' कोमलं अर्थ-ध्वनिभ्यां shrotraanndkmityrthH| तदपि 'अनवद्यं पापारम्भानाधायक, tadapi analIka' For Private and Personal Use Only
Page #53
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie बदस्थानक प्रकरणम् द्वितीय स्थानम् ॥ 20 ॥ सत्यं, तदपि ' अबाधकं' परिणामपथ्यत्वात्स्वपरयोर्दुःखानुत्पादकमबाधादं वा । इस्वत्वं प्राकृतत्वात् । पाठान्तरेण त्वचाधितं पूर्वापराव्याहतार्थम्, अत एवेह परत्र हितकारि, एतजन्मनि जन्मान्तरे चानुकूल्स्ण्प्त्तिहेतुः। ईदृशं 'वचन' वाक्यं 'भाषते' ब्रूते, उत्सर्गतः शीलवान् श्राद्ध इति प्रक्रमः । ' कार्ये' सद्धर्मानुगतप्रयोजने । अनेन निष्प्रयोजनमीडशस्यापि वचनस्य निषेधमाह-तथा -- विकृतं ' वक्ष्यमाणलवणं वचनमेव 'परिहरति ' वर्जयति 'यत्नेन' आदरेण, तदपरिहारे मधुरादिभापित्वाऽनिर्वाहात् । इति गाथार्थः ॥ 6 ॥ अथ सान्वयं विकृतमेवाह - विकियं विकारवन्तं, इहपरलोयाण दोससंजणयं । इहलोयदोसहेऊ, रे मारियदासविसलत्ति ॥ 7 ॥ व्याख्या-'विकृतं' विरूपमिति लक्ष्य 'विकारवत्' इति लक्षणम् । तत्र विकारश्चेतसोऽन्यथात्वं, मदमदनमत्सरापुपप्लुतत्वम् । तद्युक्तं यन्मनस्तद्विकारवत् । तन्निमित्तकं वचनमप्यभेदोपचाराद्विकारवत् । मदाद्यभावे तादृग्वचनाभावादिति भावः । तदुक्तम्-" मयणाउरोति मयविं-भलुति मच्छरपउट्ठचितुत्ति । / जं वयणं वयमाणो । जणेण नजिअ तं वर्ज ॥ 1 ॥ " अथ कार्यमस्याह-इहपरलोकयोर्दोषसंजनकं, तत्रेहलोकदोषा भात्मलघुताजनविरोधबन्धनधनप्राणनाशादयः, वापरलोकदोषाः कुगतिपातादयस्तेषामुत्पादकं उभयलोकबाधकामेत्यर्थः । तत्रापीहलोकदोषसंजनक एतजन्मनि क्षणोत्पादक m । किम् ? इत्याह-रे मारित दास वृषल इति । परलोकबाधकं त्वग्रे वक्ष्यत इत्यभिप्रायः । तत्र 'रे' इति निन्दार्थे संबो- 1 ॥ 20 ॥ For Private and Personal Use Only
Page #54
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir | dhanam / मारितो विनाशितस्त्वं मया अन्येन वेत्याक्रोशवचनम् । दासोऽङ्कपतितः कर्मकरः, वृषलो हीनजातिरित्येतावप्याक्रोशविशेषौ । इतिशन्दा सामान्याक्रोशप्रकारसमाप्त्यर्थः । इति गाथार्थः ॥ 7 ॥ ___ अथ विशेषतस्तानभिदधानस्तत्फलमप्याहरे असयपुत्त ! माइय, माया ते एरिसी कया हुज्जा । एवं खरफरुसहओ,मारिज व तं दुभासिलं ॥ 8 ॥ व्याख्या-रे' इति पूर्ववत् । प्रभुतस्य लोके जनकत्वेनाप्रतीतस्य पुत्रः सूनुरश्रुतपुत्रो जारजात इति यावत् , तस्यामन्त्रणम् । अथवा हीनजाति कश्चन जनकं कटाक्षीकृत्य वक्ति, अमुककपुत्रः अमुकस्य पुत्रस्त्वमिति । ह च रेशब्दस्य अश्रुतपुत्रशब्देन समभिव्याहृतस्यात्यन्तदुःखोत्पादकत्वख्यापनार्थत्वान्न पौनरुत्यम् । तथा 'माइय' इति मा स्म त्वमागा इत्याक्रोशः । अथवा मातृगो जननीप्रतिसेवकः । तथा 'माता' jananI'te'tava मयाऽन्येन वा 'ईशी कृता भवेत् ' प्रतिसेविता संपादिता स्यात् । अथवा या माता ते भवादशस्य दुष्पुत्रस्य जनयित्री सा कदेशी भवेत् सती स्यान कदाचिदित्यर्थः । एतद्भाषणफलमाह-एवं' उक्तन्यायेन खरैगाढैः शन्दतः पश्चाश्राव्यैरर्थतो हतोऽन्तर्मर्मव्यथितः सन् श्रोता शक्तिमान् 'मारयेत् ' विनाशयेत् । वा शब्दो विकन्पार्थः । तेन तथाशक्यमावे खरपरुषतरैः प्रतिहन्याद्वा तं दुर्भाषावन्तं पुरुषमिति गम्यते । अस्त्यर्थे इलः प्राकृतः । इति गाथार्थः ॥ 8 ॥ एवं च दुर्भाषावानिति दर्शनार्थ पुनः पुरुष प्रकारान्तरेणाह For Private and Personal use only
Page #55
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir पदस्थानक प्रकरणम् ॥ 21 ॥ द्वितीयं स्थानम् एसो चोरो जारो, निही य लद्धो इमेण निभ्ण्तो। एसोरायविरोही, मांसक्खाई इमो सो उ ॥ 9 ॥ व्याख्या-वस्तुतस्तथात्वे सत्यसत्यपि वा । 'एषः' पुरुषः 'चौरः' परद्रव्यापहर्ता, 'जार' उपपतिः, 'निधिश्च' रत्नादिभृतः कलशः 'लम्धः' प्राप्तोऽनेन 'निर्धान्तः' निःसन्देहः । इह च निःसन्देहत्वस्य लाभक्रियाविशेषणत्वेऽपि लभ्यलाभयोरभेदोपचाराविधिविशेषणत्वेनोपादानमिति । 'एष राजविरोधी' च नृपविरुद्धाचरणशीलः । नृपयोर्वा विरोधकारका, परोक्षे दोषग्रहणं पृष्ठमांसमिह मांसशब्देन विवचितम् । तेन 'मांसखादी ' पैशुन्यभाषी 'मयं सः' इति प्रत्यचनिर्देशः । पुनः पुनरेतच्छब्दायुपादानमत्यन्ततिरस्कारार्थम् । तुशब्द एवकारार्थो भिन्नक्रमश्च । सेन चौर एवायं, जार एवायमित्यादि योज्यम् । इति गाथार्थः । / 9 ॥ भत्रापि फलमाहतेहि व तन्नियगेहि व, मारिजइ सो वि दुक्खमारेण महवा अवरोवि इमो,भेश्रोइह विकिय्व्य्न्न्म्मि॥ व्याख्या-तैर्वा चौरजारादिरूपतया क्रुष्टैर्वा तमिजकैर्वा 'आक्रुष्टज्ञातिभिर्वा तत्पक्षपातिभिः, वाशब्दौ तुल्यमारकत्वविकम्पार्थो । ' मार्यते' व्यापाद्यते, 'सोऽपि' एवंरूपदुर्भाषावानपि, न केवलं पूर्वोक्तदुर्भाषावानित्यपिशब्दार्थः । कथम् ? इत्याह-'दुःखमारेण ' जिहाछेदबक्रसेवनलोहकीलकास्यभेदादिना अति दुःखोत्पादकव्यापादनेन, तेन श्राद्धो नेशं कथमपि भाषत इति भावः । अथवेति प्रकारान्तरद्योतनार्थः 'अपरोऽपि ' पूर्वोक्तादन्योऽपि 'भयं' वक्ष्यमाण: ॥ 21 For Private and Personal use only
Page #56
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'मेदः' विशेषो वर्जनीयतया 'इह' शीलवश्वप्रक्रमे 'विकृतवचने' विरूपकभाषणविषये संभवतीति शेषः । इति । गाथार्थ्ः॥ 10 ॥ तमेवाहपाविद्रा रायाणो, दसवेससमत्ति जं सुए भणियं । रायगुरू सुरपाई, दासीए पई गुरू कह न्नु॥11॥ व्याख्या-'पापिष्ठाः ' पापीयांसो ' राजानः' नृपाः । कुतः 1 इत्याह-दशवेश्यासमा:' पापनिधानत्वेन दशत्यक्षरिकातुन्या इति । एतद् यद् ' यस्मात् 'भुते' भागमे स्मृत्यादौ ' भणितं' उक्तं मन्वादिभिरिति गम्यते । तथा चागम:-"दशशुनासमं चक्र, दशचक्रसमो ध्वजः । दशध्वजसमा वेश्या, दशवेश्यासमो नृपः ॥ 1 ॥ " भत्र चक्रं तिलपीडनयंत्रं तद्योगात्तैलिकोऽपि । तथा ध्वजयोगा ध्वजः कम्पपालः, तद्नेहे हि चिहार्थ दक्षिणापथे ध्वजो बध्यत इति कृत्वा । तथा ' राजगुरुः' नृपपूज्यपुरोहितादिरप्यम्, 'surApAyI'madyapaH, 'दास्याः patiH'agamyayoSidartA च । अतो ' गुरु: ' पूज्यः कथं नु' इति केन प्रकारेण संभाव्यते । दोषाकरत्वात्वाव । इति गाथार्थः ॥ 11 ॥ अथेहलोकबाधकान्युपसंहरन् परलोकबाधकान्याहएमाइ कुलच्छायग-वयणाणि विरुद्धयाणि विगियान्नि। परलोगवाहगाणि u, न जिणोधम्मो न निव्वाणं व्याख्या-' एवमादीनि ' एतत्प्रभृतीनि । वकारलोपो विभक्तिलोपश्चात्र प्राकृतत्वात् । मादिशब्दान्नृपभार्या स्वैरिणी, For Private and Personal Use Only
Page #57
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदस्थानक प्रकरणम् द्वितीय स्थानम् ॥ 22 ॥ नृपपुत्रो वा पारदारिक इत्यादिग्रहः । कुलाच्छादकानि, नैते कुलजाता एवं भाषन्ते, तस्मान इमे तत्कुलजा नूनमन्यजातत्वादकुलीना एवेति । पाठान्तरेण तु कुलोच्छेदकानि ममस्तगोत्रध्वंसहेतुत्वात् , तानि च तानि वचनानि चेति कर्मधारयः । 'विरुद्धकानि' विरुद्धान्येव विरुद्धकानि, लोकलोकोत्तरमार्गयोरिहलोकपरलोकयोश्च विरोधमाजि तद्घातकत्वात् । किमिति? प्रत पाह-'विकृतानि' विकारवन्ति । एवं तावदिहलोकबाधकान्युक्तानि । 'परलोकबाधकानि तु' जन्मान्तरबाधाधायकानि पुन:, न जिनो, न धर्मो, न निर्वाणमस्तीति शेषः । सर्वथा रागादिजेता जिनः सर्वज्ञो नास्ति, प्रत्यक्षादिमिरनुपलभ्यमानत्वात् । धर्मोऽपि पूर्वोदितस्वरूपो नास्तीत्यनुषज्यते, तदुपदेष्टुः सर्वज्ञस्याभावात् । नैव 'निर्वाणं कृत्स्नकर्मचयलक्षणा निवृत्तिस्तदुपायस्य धर्मस्यैवाभावात् , एवमादीनीत्यत्रापि संबध्यते, तेन न पापं नापि तत्फलमित्यादिग्रहः । एतानि हि मिथ्याभिनिवेशादिप्रभवत्वाद्दर्गतिहेतुत्वाच्च परलोकमेव शुभं बाधन्ते, तेन परलोक एव बाधाविधायीनीति परलोकबाधकानि, न स्विहलोकेऽपि मारणादिनिमित्तानीति । सर्वाणि च विकृतवचनानि लोकविरागस्वलघुतादिनिमित्चत्वाद्धर्मार्थकामध्वंसकत्वाच्च वर्जनीयानि । तदुक्तम्---" विगियवयं वयमाणो । विसिट्ठलोओ विरजए सजो । तत्तो सो असहाभो । मसहामो अत्यकामाणं ॥ 1 ॥ तेहिं रहिमो गिहत्थो । दुत्थावत्थोत्ति कत्थवि य मत्थं । न जणे जणयै तम्हा । विकियवयणं विवजिजा ॥ 2 ॥ " इति गाथार्थः ॥ 12 ॥ अथ विकृतवचनपरिहारफलमुपदर्शयन्नुपदेशमाह ॥ 22 ॥ For Private and Personal Use Only
Page #58
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एमाइवयणपरिव-जणेण जं विकिय्व्य्न्न्प्रिहारो। इह परलोगे य सुहा-वहोत्ति ता तत्थ सो जयए ॥ व्याख्या-'एवमादिवचनपरिवर्जनेन' उभयलोकविरुद्धादिभाषितत्यागेन ' यद् ' यस्माद् -- विकृतवचनपरिहारः' असभ्यभाषणत्यागः ' इह ' इति अत्र जन्मान 'परलोके च' जन्मान्तरे 'सुखावहः' शुभावहो वा यथाक्रम धर्मार्थादिहेतुत्वेन स्वर्गादिहेतुत्वेन चेति भावः । इह च सदोषवचनवर्जनस्य हेतुत्वेनानुवादं कृत्वा प्रस्तुतविकृतवचनपरिहाररूपस्य शीलववभेदस्य सुखावहत्वं विधीयत इति न पौनरुक्त्यम् । इति शब्दो हेत्वर्थस्तेन यतोऽयं सुखावहस्तत्तस्मात्कारणात् 'तत्र' विकृतवचनपरिहारे सः' इति शीलवान् श्राद्धो ' यतते ' यत्नं कुर्यादिति । एतद्यत्नवतो हि मधुरादिभाषित्वनिर्वाहसवार्थसिद्धेरिति । तदुक्तम्-"इय वयणामयपरिसेय । समियनीसेसचित्तसंतावा ॥ आणंदिया य भाणं । जणा पडिच्छति दंती y॥1॥ एवं अत्थो कामो । धम्मो य पवनवयसरूवो से ॥ संसिज्झइ नियमेणं । जसो य धवलेह भुवणयलं ॥ 2 ॥ " इति गाथार्थः । / 13 ॥ ___एवं विकृतवचनाभिधानसहितं वाचनिकचतुर्थशीलभेदमुभयलोकदुःखावहमुक्त्वाऽथेहलोकदुःखावह विकृतवेषाभिधानसहितं कायिकं पञ्चमं शीलभेदमाहनियभूमिगाणुरूवो, वेसो सुस्सावगाण उचिउत्ति। नवरि महग्घाभरणो, वि कह सिडिंगागिई होइ।14॥ व्याख्या-'निजभूमिगानुरूपः ' क्षत्रियवणिगादीश्वरानीश्वरोत्सवानुत्सववद् युवस्थविरादिस्वस्वपदव्युचितः 'वेषा' For Private and Personal Use Only
Page #59
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदस्थानक प्रकरणम् द्वितीय स्थानम् ॥ 23 ॥ नेपथ्यं 'सुश्रावकाणां' विशिष्टश्रमणोपासकाना उचितः' संगतो यतः परिधातुमिति शेषः । ' इति' तस्माद्धेतोः 'नवरं ' केवलं 'महार्घाभरणोऽपि' महामन्यालङ्कारोऽप्यास्तां तदन्यः, 'कर्ष' केन प्रकारेण * पिङ्गाकृतिर्भवति' पिङ्गाकृतिहेतुत्वात् पिङ्गाकतिर्विटाकारापादकः स्याद्वेषः पुरुषो वा । कथं पिङ्गाकृतिः स्यात ? नैवेत्यर्थः । न हि महार्घाभरण त्वादिकं षिड्गत्वापादकम् , अपि तु वक्ष्यमाणशैलूषाधुचितवेषत्वम् , तदभावे तु प्रधानतरोऽपि वेपो न दुष्यति ॥ इति गाथार्थः ॥ 14 ॥ साम्प्रतं परिहरणीयताख्यापनाय विकृतवेषं दूषयभाहकुलदेसाण विरुद्धो, वेसो रनो वि कुणै नो सोः। वणियाण विसेसेणं, विसेसो ताण इत्थीणं ॥ 15 ॥ व्याख्या-कुलदेशयोः' गोत्रराष्ट्रयोः 'viruddhaH'anucitaH 'वेषः' नेपथ्यं, तत्र कुलविरुद्धो यथा-ब्राह्मणचत्रियादिकुले नीलीरक्तवस्त्रपरिधानं श्वेतादिवस्त्रपरिधानमपि वा लंखाद्याकृत्यापादकम् , देशविरुद्धो यथा सिन्धुदेशे शिरोवेष्टनविरहा काशीदेशे वा तद्विधानम् , ईदृशो वेषो ऽराज्ञोऽपि ' सकललोकमान्यस्य भूपस्याप्यास्तां तदितरस्य 'न करो। ति 'न विधत्ते ' शोभा ' श्रियं, ' वणिजाम् ' नैगमाना 'विशेषेण ' अतिशयेन, न करोति शोभामिति योज्यम् , राना, सकाशात्तेषां लघुत्वात् , तत एव विशेषतः 'तत्स्त्रीणाम् ' वणिग्योषिताम् , यदा च सामान्येनैव शिष्टवणिगादीनामेव तदा सुतरां श्रुतजगत्रयाविगानविश्रुताईतश्रुतानां श्रावक श्राविकाणामिति भावः । इति गाथार्थः ॥ 15 ॥ + ॥ 23 // For Private and Personal Use Only
Page #60
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir matha सुश्रावकाणामधिकृतं वेषमाहसंतलयं परिहाणं, ज्झलंबचोडाइयं च माज्झिमयं । सुसिलिट्ठमुत्तरीयं,धम्म लच्छि जसं कुणै ॥ 16 / / __ व्याख्या-'सन्तलकम् ' बन्धेन विशेषवद् , यत्र परिहितपरिधानप्रान्तेनैव कच्छां दत्त्वा पुनः सङ्कोचितेन कटीवेष्टनं कृत्वा पश्चाद्भागे बन्धो दीयते, पूर्व वाऽग्रभागे बन्धं दत्त्वा पश्चादश्चलान्तरेण कच्छा दीयते मल्लादिवत् तत्सन्तलकं कच्छ याऽभिधीयते, एतच्चाग्रतः पश्चाच्चाप्रलम्बमानप्रान्ततया न विभूषाविशेषहेतुः स्यात्ततोऽनेनान्यदपि यत्तादृशं तदुपलक्ष्यते तेन सन्तलकसदृशम्, 'परिधानम् ' अधोनिवसनम् . झालंचं श्लथं चोलः परिधानं तदतिगच्छत्यतिक्रामति 'चोडातिगम् ,' परिधानोपरितनप्रान्तातिक्रान्तम् , ततो ज्झलम्बं च तच्चोडातिगं चेति कर्मधारयः, 'चः' समुच्चये ऽमध्यमकम् ' सकलबाहुपृष्ठोदरादिमध्यमाङ्गाच्छादकमणिकालवणं द्वितीयं वस्त्रम् , तथा 'सुश्लिष्टम् ' प्रतलिनम् ' उत्तरीयम् ' उपरितनमाच्छादनवस्त्रमेतद्विधिना परिधीयमानम् 'धर्मम् ' पुण्यम् करोति' विधत्ते शास्त्रीयसदाचारत्वात् स्वपरयोर्मदनानुद्दीपक त्वाच, 'लक्ष्मीम् ' श्रियं चालघुतापादकत्वाजनानुरागहेतुत्वाच्च, ' यशः' की इच शिष्टतानिदानत्वादनुपहास्यत्वाच्च, करोतीत्यनुषज्यते, एवं चास्य वेषगुणवत्तोपवर्णनवाक्यस्य साचात्प्रवृत्त्यनभिधायकत्वेऽपि परिणतिसुरसमाम्रमिति वाक्यवत्प्रवृत्तौ तात्पर्यम् , तत एवंविधो वेषो विधेय इति भावः । इति गाथार्थः ॥ 16 ॥ अथ सुश्राविकाणां गाथाद्वयेन तमाह For Private and Personal Use Only
Page #61
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदस्थानक प्रकरणम् द्विताय स्थानम् 24 ॥ परिहाणमणुब्भड, चलणकोडिमजायमोसरंतं तु। परिहाणमकमंतो, य क्ण्चुओ। पच्छायंतं अंगं, सुसिलिटुं उत्तरिजमणुरुवं । विकियं तव्विवरीयं, वज्जइ जिणभवणमाईसु ॥ 18 ॥ __व्याख्या-'परिधानम् ' निवसनम् 'अनुद्भटमेव ' अकृतभङ्गिविशेषबन्धनमेव, अनुस्वाराश्रवणं प्राकृतत्वात् 'च. लनकोटिमर्यादाम् ' पादाग्रसीमाम् ' ओसरंतं 'ति प्राप्नुवत् 'तुः' अवधारणार्थों योजितश्च, तथा परिधानं निवसनमाकामंश्चतुर्भिरङ्गलैराच्छादयन् , उपलक्षणं चैतत्-बाहू अपि करपर्यन्तमाच्छादयन्निति दृश्यम् । 'कञ्चुकः' अङ्गिकारूपो भवति । 'सुश्लिष्टः' धनवानादिद्यूत इत्यर्थः । भनेनातिसूक्ष्मवस्त्रमयत्वं निषेधति । 'प्राच्छादयत् ' प्रकर्षणादृश्यतां नयत् 'अङ्ग' शिरःप्रभृति पादपर्यन्तम् । अनेन संपूर्णस्यैव पटस्य प्रावरणौचित्यमाह, न तु तदर्द्धस्य, तस्य सकलाङ्गानाच्छादकत्वात् । ' सुश्लिष्टम् ' अतिनिबिडं, न तु मङ्कणकादिवदतिसूक्ष्मम् । ' उत्तरीयम् ' उपरितनवस्त्रम्, 'अनुरूपम् ' उचितं । भवति, पूर्वोक्तधर्मादिगुणाधायकत्वात् श्राविकाणामिति प्रक्रमः । यदि तु कदाचित्तलिनवसनाच्छादनमपि क्रियते तदा द्वितीयवस्त्रेणैव सह न केवलमिति भाव्ः। एवनुभयेषामप्युचितं नेपथ्यमभिधाय विकृतं तदनिधित्सुः पीठमारचयति । 'विकृतं ' विकारवत् , मदनोद्दीपकत्वात् शिष्टोपहास्यत्वाच्च । ' तद्विपरीतम् ' उक्तादन्यादृशं नेपथ्यमिति प्रक्रमः, ' वर्जयति' परिहरति श्रावकादिः । तथा चोक्तम्-" वेसेण जेण दिद्वेण । सिट्ठलोप्रोभिमन्त्रए भणसा ॥ नूणं एस सिडिंगो-त्ति तं विवजिंति धम्मिट्ठा ॥ 1 ॥ " विशेषतश्चाह 'जिनमवनादिषु' अर्हदायतनसाधूपाश्रयगमनप्रभृतिषु विशेषेण वर्जयतीत्यर्थः, ॥ 24 ॥ For Private and Personal Use Only
Page #62
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir anucitasya सर्वत्रापि परिहार्यत्वाद्विशेषतश्चैत्यादौ, तत्र हि केवलधर्मार्थप्रवृत्तः, विकृतवेषस्य तु कामादिजनकत्वेनाधर्महेतुत्वाभियमेन परिहारः । इति गाथार्थः ॥ 17-18 ॥ अथ विकृतवेषमाहलंखस्स व परिहाणं, गसइ वदेहं तहंगिया गाढा । सिरवेढो टमरेणं, वेसो एसो सिडिंगाणं ॥ 16 ॥ व्याख्या-लस्येव ' शैलूआस्येव 'परिधानं ' निवसनं यत्रेति शेषः, स ग्रभागपश्चाद्भागयोः प्रलम्बमानं प्रकटसमस्तोरुकाण्डमत्यन्तमाकृष्य च परिधत्ते । अनेन च सन्तलकपरिधानस्यैतविपरीतस्वरूपस्याविकृतता स्वयमेव प्रतिपादिता भवति, एवमुत्तरयोरपि द्रष्टव्यम् । तथा 'ग्रसत इव' गाढाकृष्टिपरिहिततयाऽऽत्मसात्कुर्वतीव 'देहं' शरीरं, 'तथा' इति वाक्यार्थोपचेपार्थों योजितश्च, 'मणिका' प्रतीता, कुतो ग्रसत इव ? यतो 'गाढा' शरीरेण निविडसम्बन्धवती तदभेदवती चेत्य्र्थ्ः। 'शिरोवेष्टः' मस्तकवेष्टनकवस्त्रविशेष: 'टमरेण ' इति विशेषणे तृतीया, शिरोवेष्टप्रान्तस्य विच्छित्तिविशेषवत ऊचीकृत्य बन्धनरूपष्टमरस्तेन विशिष्टः शिरोवेष्टो यत्रेति, 'veSaH'nepathyam एषः' ईदशो विकृतः 'षिङ्गाना' विटानां, न तु शिष्टानां भवतीति गम्यते । उपलवणं चैतत्-तेनान्यदपि यचःस्थलकेशापनयनं श्मश्रुरोम्णां वा रेखामात्राकारतया धारणं तदपि पिङ्गत्वापादकं विकृतबेषतया बोद्धव्यम् । अस्य चैवं विषनिन्दावाक्यस्य साचानिवृत्यनभिधायकत्वेऽपि परिणतिविरसं पनसमिति वाक्यवमित्तौ तात्पर्यम् । एवमुत्रस्मिन्नपि स्त्रीवेषनिन्दावाक्ये तात्पर्य boddhavyam, mata For Private and Personal Use Only
Page #63
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailasagarsuri Gyanmandie पदस्थानक प्रकरणम् द्वितीयं स्थानम् ॥ 25 ॥ ईदृग्वेषः परिहार्य इत्युपदेशः । इति गाथार्थः ॥ 19 ॥ अथ गाथात्रयेण स्त्रीणां तमाहासिलिट्ठ नीविबंधो, चूडासंफुसइ पायनहरेहं । जंघद्धं उग्घाडं, परिहाणं हवै वेसाणं ॥ 20 ॥ | सिहिणाण मग्गदेसो, उग्घाडो नाहिमंडलं तह य । पासा य अद्धपिहिया, कंचुओ सहै वेसाणं ॥ 21 ॥ कुंकुमरसपिंजरियं, अंगं काऊण गहिय आह्र्न्न्ण्। मंकणयपाउयंगी, कुलवह कह जाउ जिन्न्भ्व्न्ने॥ ___ व्याख्या-'अश्लिष्टः' अतिशिथिलः 'नीविवन्धः' निवसनप्रन्थिबन्धः, तथा 'चूडा' निवसनायकलापः 'संस्पृशति' आमृशति 'पादनखरेखां' चरणनखाग्रभाग, विच्छित्तिविशेषवद्धत्वेन प्रलम्बमानत्वात् । पश्चाद्धागे तु 'जकार्द्ध' लोकरूढपिण्डिकार्द्धम् ' उद्घाट' प्रकटं यत्र तदिति शेषः ' परिधान' निवसनं भवति' स्यात् ' वेश्यानी' दूधचारिकाणां, न तु कुलाङ्गनानामिति भावः । तथा 'सिहिनाणं 'ति घनानां मार्गदेशः' वक्षःस्थलप्रदेशः ' उद्घाटः' अनावृतो येनेति शेषः । नाभिमण्डलम् ' उदरकूपिका च तथाऽनावृतमित्यर्थः । 'पाचउं ' उदराधःप्रान्तावपि । भर्द्धपिहितौ' असमस्ताच्छादितौ भसौ 'कचुका' प्रतीतः 'सहते' शोमते वेश्यानामिति पूर्ववत् 21 / तथा 'कुमरसपिअरितं' कश्मीरजद्रवपिङ्गम् ' अङ्गम् ' वदनादिचरणपर्यन्तसकलशरीरं कृत्वा' विधाय, अनेन च मुख-इस्तमात्रस al ॥ 25 ॥ For Private and Personal Use Only
Page #64
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मालमनस्याऽवैधव्यामिव्याकस्यानिषेधमाह । 'प्रथिताभरणं' बद्धालंकरणम् , भाभरणं तिलकादिनपुरपर्यन्तं समस्तमलकरणम् : अनेनापि कण्ठ-कर्ण-प्रकोष्ठाद्याभरणस्य समर्टकायोग्यस्य इतरस्याप्यनुगटस्याऽनिषेधमाह । अथवा एवं सकलमाभरणं गृहीत्वा 'मणकप्रावृताङ्गी' देशविशेषोद्भवसूक्ष्मवस्त्रभेदाच्छादितशरीरा, मङ्कणकाभिधानं तथाविधातिसूक्ष्मवस्त्रोपलक्षणार्थ, ततोऽतिसूचमवस्त्राच्छादिताङ्गीत्यर्थः । 'कुलवधूः' कुलाङ्गना 'कथं' केन प्रकारेण 'यातु' गच्छतु जिनमधने ?, उपलचणत्वाचाऽस्य साधूपाश्री' च ? नैव्:| निरीमरणेऽपि शरीर एवंविधाच्छादिने प्रकटीवर्यवत्वेन मदनोदीपकता स्यात् , किं पुनः सकलाभरणतेति, तेन विशेषतस्तत्र सूक्ष्माच्छादननिषेध इति भावः । एतेन यद्येवंविधवेषा चैत्यादौ न याति, तहि कृतरण्डावेषा कुलाङ्गनापि यातु, इत्यादि जिनमतरहस्यानभिज्ञानां दुर्विदग्धानां सो. न्लुण्ठभाषितं परिहतमवसेयम् । मदनोद्दीपकतयाऽनुचितस्यैव निषेपात्, तदितरस्य तु जिनभक्तिविशेषाभिव्यञ्जकस्य विशिष्टतरस्याप्यनुज्ञानात् । इति गाथात्रयार्थः ॥ 20-21-22 ॥ उपसंहरबाहतम्हा विलयं वेसं, परिवजइ सावओ किमच्छरियं । / नवरं सुसाविया u, दुन्नियच्छं वजयंतीउ ॥ ___ व्याख्या-यस्माद् विकृतवेषः कामोद्दीपन-लघुताधापादकः, तस्माद्धेतोर्विकृत-विकारवन्तं शैलूषाधुचितं *'वे' नेपथ्यं 'परिवर्जयति ' परिहरति 'श्रावकः' श्रादः 'किमाश्चर्य' किं चित्रम् ? न किश्चिदित्यर्थः । सद्गुरुभ्यः For Private and Personal Use Only
Page #65
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra पदस्थानक प्रकरणम् ॥ 26 ॥ +++***** www.kobatirth.org सम्यक् श्रावकसामाचारी श्रोता हि तामनुतिष्ठ भेव श्रावक उच्यते, ततस्तस्य तत्परिहारे न किश्चित् कौतुकमिति भावः । ' नवरं ' केवलं विशेषतश्चेति यावत् । सुश्राविकाः - प्रवरश्रमणोपासकाऽङ्गनाः दुर्नेपथ्यं - वेश्याद्युचितविकृतवेषं वर्जयन्ति-परिहरन्त्येव, ' तु ' शब्दोऽवधारणार्थः । अथवा श्रावकवत् श्राविका अपि परिहरन्त्येव तम्, न तत्र कौतुकम् ; नवरं सुश्राविकाः पुनः ' दुन्नियच्छं' ति दुर्निवसितं - दुष्परिहितं वर्जयन्ति । अत्र par3हे ' तु' शब्दः पुनरर्थो योजितव, तेनाऽनुद्भटत्वादिगुणोपेतमपि परिधानमश्चलद्वय परस्परानुस्यूतमेव परिदधति । तथा सुश्लिष्टमपि कञ्चुकमनाकृष्टमेव, महदप्युतरीयं ललाटाद्यावारकमेव, महार्घमध्याभरणं मुहुर्मुहुर प्रकाशितमेवेति काश्चिन्मन्दधर्मवासनाः श्राविका अपि नैवमुपलभ्यन्ते, अतः सुश्राविका इत्युक्तमिति गाथार्थः ॥ 23 ॥ कायिक-वाचनिकानभिधाय प्रथाध्यात्मिकं षष्ठं शीलभेदमाह अदुराराहतं पुण, छट्ठ अंगं तु सीलवत्तम्मि । परियणसयणमहायण, अणुकूल तिहिं पि करणेहिं ॥ व्याख्या--' महाप्रयत्नप्रसाधितप्रयोजनशतैरपि यो नाराध्यते-न प्रसाध्यते स दुराराधः तद्विपरीतोऽदुराराधः, तद्भावोऽदुराराधत्वं सुखाराध्यत्वमित्यर्थः । ' पुनः ' शब्दो विशेषणार्थः । षष्ठमङ्गम् श्रवयवो भेद इत्यर्थः, शीलवच्चे प्रक्रान्ते इत्यर्थः । ' सीलवत्तम्मि ' इति च षष्ठ्यर्थे सप्तमी । अथवा भङ्गं कारणं शीलवरचे प्रक्रान्त एव । कथमस्य शीलाङ्गता ? इति चेत्, उच्यते -- दुराराधस्य हि रोषाद् वधादिप्रवृत्तौ धर्मादिध्वंसकत्वात् । तदुक्तम् -- " सयखेण परियणेण For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir dvitIya sthAnas // 26 //
Page #66
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ya, kae vi kaje महापयासेण । न दुराराहो तुस्सइ. दुस्सइ किय दूसणविगप्पा ॥ 1 ॥ सो य असंतोसाओ, फरुसं मासेह । करेह य वहाई । एवं धम्मो नस्सइ, कामत्थजसा वि य कमेणं ॥ 2 ॥ " ततः किम् ? इत्याह-' परिजनो' भृत्यादिः, 'स्वजनः' पितृव्यादिः, ' महाजनो' नगरप्रधानलोकः तेषु, 'अनुकूलो' दक्षिणः तद्वचनाद्यनुवर्तनेन तच्चित्ताहादकः स्यादिति शेषः । श्रावक इति प्रकृतम्, 'त्रिभिरपि करणैः' कार्यसाधकतमैमनोवाकायैः, न वचनमात्रेणैवेति भावः । दुराराधत्वस्य हि दोषशताकुलत्वमाकलय्य तत्प्रतिपन्थिनि सुखाराध्यत्वे सकल पुरुषार्थः साधकतामयति । तदुपायश्च परिजनाद्यानुकून्यमिति शीलधर्मार्थिना तत्राऽप्यवश्यं प्रवर्तितव्यमिति रहस्यमिति गाथार्थः ॥ 24 ॥ दोषाम्भोधरजालवायुपटली सौजन्यवन्यामधु, पैशुन्योद्धतपांसुवारिनिकरः शालीनताश्रीगृहम् । निःशेषामलधर्मकर्मकमलाविर्भावलीलासरः, पुण्यैः कस्यचिदुल्लसत्यलमदः श्रीशीलवत्त्वं हृदि ॥ 1 ॥ इति युगप्रवरागमश्रीमज्जिनपतिसूरिशिष्यलेशविरचितायां षटस्थानकवृत्ती शीलवत्वद्वितीयस्थानकविवरणं समाप्तम् । / For Private and Personal Use Only
Page #67
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra पदस्थानक प्रकरणम् ॥ 27 ॥ ***** www.kobatirth.org अथ गुणवत्त्वनामकं तृतीयं स्थानकम् । उक्तं शीलवत्रं द्वितीयं स्थानकम् । अथ तस्मिन् सत्येव श्रावकस्य गुणवश्वमुपजायते इति तदनन्तरं तत्प्रधानकाभूतं पञ्चप्रकारं गुणवचमाह - गुणवत्तं पंचविहं, सुत्तरुई चेव तह य अत्थरुई । अणभिनिवेसी य तहा, करणरुई अणिट्टिउच्छाहो ॥1॥ व्याख्या--' गुणवत्रं ' प्रागुक्तार्थम् एतच्च विशिष्टतर कर्मचयोपशमसाध्यम् । इह तु तलामाऽव्यभिचारितत्पूर्वकालावश्यंभाविसूत्ररुच्यादिमश्वमपि श्रभेदोपचाराद् गुणवश्वमुच्यते । तत् पञ्चविधं पञ्चप्रकारम् । तदेवाह - ' सूत्रं अर्थविशेषसूचकत्वादिलक्षणम् । यदुक्तम्- - " सूयणमित्तं सुत्तं, सुइअह केवलो तर्हि अत्थोति । जं पुण से वक्खाणं, आयरिया परिकहन्ति " ॥ 1 | अथवा लघूनि सूचितार्थानि स्वन्पाचरपदानि च सर्वतः सारभूतानि सूत्राण्याहुर्मनीषिणः, पुरुषविशेषप्रणीतत्वलचणं वा सूत्रम् । तदुक्तम्- " सुतं गणहररैयं, तहेव पत्तेयबुद्धरैयं च । सुयकेवलिया रद्दयं, अभिन्नदस पुत्रिणा रइयं ॥ 1 ॥ " तत्र सूत्रे - प्रन्थे रुचिः - श्रद्धाप्रामाण्यप्रतीतिः सा यस्याऽस्ति स सूत्ररुचिः श्रावकः, गुण- गुणवतोरभेदोपचाराच्चेह स एव गुणवश्वमुच्यते, अर्थरुच्यादिष्वपि । ' एव' शब्दोऽवधारणे, तेन शेषसर्वरुचीनां कारणत्वेनाद्यत्वादयमेवैको गुणवश्वमित्यर्थः । ' चः ' समुन्वये, स च गाथान्ते योज्यः । तथा चेति समुच्चये, भर्थे-- सूत्र For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir +++++++****** tRtIyaM sthAnam / / 27 / /
Page #68
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्याभिधेये रुचिर्यस्यासौ पर्थरुचिः । तथाऽभिनिवेशो वितधेम्वपि स्वनानेषु अनुष्ठाने वा सत्यत्वाग्रहः, स विद्यते यस्यासौ भभिनिवेशी, तादृशो यो न भवत्यसो भनभिनिवेशी, प्रज्ञापनीय इत्य्र्थ्ः। चः समुच्चये, तथेति प्रकारान्तरोपक्षेपार्थः । करणे सूत्रोक्तानुष्ठान विधाने रुचियस्यासौ करणरूचिः । तथाऽनिष्ठितोऽनवच्छिम उत्साहः करणाभिलाषातिशयो यस्यासौ भनिष्ठितोत्साहः स चेति । सर्वत्र चात्रैवं क्रमोपन्यासकारणं वश्यामः । इति गाथार्थः ॥ 1 ॥ तत्रादौ तावत् समस्तार्थरुच्यादिगुणवत्त्वमूलभूता सूत्ररुचिः, तस्या अप्यर्थरुचिशून्याया भकिश्चित्करत्वात् तदनन्त। रमर्थरुचिं चाह सुत्तं जिर्णिदसमए, जं जं रुच्चै तदेव एयस्स । पुणरुत्तं पुच्छाए, अत्थं निस्संकियं कुणै ॥ 2 ॥ ___ व्याख्या-पुत्रं ' पूर्वोक्तशब्दार्थ जिनेन्द्रसमये ' तीर्थकरसिद्धान्तविषये, ' यद्यत्' इति वीप्सया सर्व संग्रह। माह, तेनाऽर्थतस्तीर्थकरैर्य उपदिष्टः सिद्धान्तः पूत्रतस्तु गणधरैग्रंथितः । तदप्यव्यभिचार्यर्थाभिधायकं यद्यत् भगानङ्गप्रकीर्णकादिकं रोचते-भव्यतया प्रतिभासते तदेव जैनसूत्रमेव, न तु कपिलादिप्रणीतमपि एतस्य सूत्ररुचे श्राद्धस्य । यथाहि कश्चित्कामुकः कस्याश्चित् कान्तकान्तायामत्यन्तासक्तस्तद्वदनारविन्दमेवाऽनवरतमवलोकयति, लाघते, ध्यायति च; तथैषोऽपि श्राद्धः सूत्ररुचेः सकाशात् तदेकाप्रमनाः सन् तदेव सूत्रममृतमिव मन्यमानः पठति च गुणयति च भृणोति |च । किं बहुना ? तन्मय एवास्ते, अन्यथा सूत्ररुचित्वस्यैवाऽनुपपत्तेः । तदुक्तम् - " पढइ गुणेइ सुणेइ य, उचियं For Private and Personal Use Only
Page #69
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir पदस्थानक प्रकरणम् तृतीयं स्थानम् ॥ 28 ॥ उचिएण चे विणएणं । जिण सासणवहरितं. सेसमततंति मन्नन्ते ॥ 1॥"shesssy कथमतचरूपतेति चेत् ? उच्यते-- अप्रामाणिकार्थाऽभिधायकत्वेनाऽमूत्रत्वात् । तत्र हि प्रकृतीश्वरादयः पदार्थाः प्रतिपाद्यन्ते, ते च विचार्यमाणाः प्रमाणेनोपपद्यन्ते । यथा च नोपपद्यन्ते तथा सम्मत्यादिग्रन्थेभ्योऽवसेयम् : अत्र तु ग्रन्थगौरवभयानोच्यते इति । bhatoya'mANasvAbhAvAnnArthAH, तथा च तदभिधायकं कथं तत्सूत्रम् 1, अर्थाभिधायकस्यैव मूत्रत्वाभिधानात् । तस्माम शेष सूत्र तत्वमिति दृदि निधायैव च सूत्रकारेण तदेवेत्यवधारणमकारि सूत्रे, अन्यथा किमनेन व्यवच्छिद्याद् ? इत्यर्थः । तदेवं कार्यद्वारेण सूत्ररुचिं व्याख्याय तदनन्तरमर्थरुचिमपि कार्यद्वारेणैवाह- पुनरुक्तं ' पौन:पुन्येन पृच्छया प्रश्नेन हेतुभू* ततया मर्थ सूत्राभिधेयं गुर्वादिभ्य एव श्रुतं सन्तं 'निःशङ्कितं ' निःसंदेहं करोति विधत्ते यः सोऽर्थरुचिरित्यध्याहारः । स हि समस्त श्रेयःकार्येषु समीचीनप्रवृत्तिनिवन्धनतया अर्थमभ्यवहुतं मन्यमानस्तत्राऽत्यादरवश्वेन तं समाकर्णयन् स्वल्पेऽपि संदेहे मुहुः पृच्छति. मा भूत् काचिदप्यथेसंदेहादन्यथा प्रवृत्तिरिति बुझ्या । तदुक्तम्-" सुत्तरुई विनसचो, संतो कजेसु अमुणियसुयत्थो । तो अत्थनाणहेऊ, भत्थरुई इत्थ सुपसत्था ॥ 1 ॥ " एवमस्याऽर्थरुचित्वममिव्यज्यते । इति गाथार्थः ॥ 2 ॥ ___सत्यामप्यर्थरुचौ कथंचिदन्यथाऽवगमे करणे वा नाऽभिनिवेशो विधेय, इति तदनन्तरमनभिनिवेशनं तत्पूर्विकैव च करणरुचिरपि फलदेति करणरुचिं च कार्यद्वारेणैवाह ॥ 28 ॥ For Private and Personal use only
Page #70
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 61*******-*-**-** www.kobatirth.org अभिनिवेसी एसो, पन्नविओ मुयै कुमाहं झति । आसेवेइ अभिक्खं, सुत्तत्तं तेण करणरुई ॥ 3 ॥ व्याख्या--' अनभिनिवेशी 'अतस्वानाग्रही ' एपो ' अयं श्राद्धो भवतीति गम्यते । ' प्रज्ञापितः परेगा तवं बोधितः सन् मुञ्चति त्यजति 'कदाग्रहं ' कुत्सितावबोधकरणाभिनिवेशं झटिति ' शीघ्रं प्रज्ञापनानन्तरमेवेति शेषः । अभिनिवेशस्य हि विपर्ययरूपतया तद्वतो ज्ञानं क्रिया वाऽकिश्चित्करे एवेत्यवगम्य सर्वथा तं परिहरन् अनभिनिवेशी प्रज्ञापनीयश्वासौ उच्यते, फलभागू भवतीति । तदुक्तम्न इवै सम्म सुफला, भाई भन्बो विवजय भावा । तम्हा तप्पडिसेहो, गुणगणचीयं अमोहं ति ॥ 1 ॥ अभिनिवेसो जीवो, पन्नवणिजो त्ति सुविद्दियजणस्स । होइ उवएसपिओ, तत्तो सो सील होई ॥ 2 ॥ " अर्थरुचौ करणरुचौ वा नाऽभिनिवेशित्वमुपपद्यते इति तन्मध्ये तस्योपादानमिति । तथा श्रासेवते ' अनुतिष्ठति 'अभीक्ष्णं ' निरन्तरं ' सूत्रोक्तम् ' भागमप्रतिपादितं जिनपूजन-वन्दन कादिकमनुष्ठानं यत इति शेषः तेन यासेवनेन हेतुना करणरुचिरसौ भवतीति गम्यते । स हि सत्यपि मूत्रार्थरुचिमध्ये "क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । न हि स्त्री - भक्ष्य - भोगज्ञो, विज्ञानात् फलमश्नुते । / 1 / / " इति परिभावयन् विशेषतः करणे श्रद्धालुः स्यात् । तथैव च चारित्रयोग्यतया निर्वाणपथिकः स्यात् । तदुक्तम् - " सुपसत्थवित्थरपरभत्थविऊ वि करण विरहे रहऊ हियकरणेणं हियं न पावेद्द पाणी जं, तो करण रुई रुइरं कारणमन्वादयं हियत्थाणं पाणीणं निव्वाणपुरस्य " / इति गाथार्थः ॥ 3 ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir **+193+3+
Page #71
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra पटूस्थानक प्रकरणम् । / 26 / / K+1+******+++++ www.kobatirth.org करणरुचित्वेऽपि कथंचिदुत्साहोच्छेदे सति न फलसाधकतेति तदनन्तरमनिष्ठितोत्साहं कार्यद्वारेणाऽभिदधानो गुणवश्वसुपसंहरन् ऋजुमतिव्यवहरणमुपक्रममाणमाह काव्वे सुहेसुं, अणिट्टिओ होइ तस्स उच्छाहो । एयं से गुणवन्तं, रिउववहरणं पुणो यस्स ॥4॥ व्याख्या - योऽनिष्ठितोत्साहगुणवानिति प्रक्रमः, तस्योत्साहो भवतीति संबन्धः । केषु 1 इत्याह-' कर्तव्येषु ' विधेयेषु, शुभेषु सिद्धान्ते विधेयतया प्रतिपादितत्वेन प्रशस्तेषु वन्दन-पूजना -'ऽवश्यकादिषु, अनेन पैशुन्य - परीवाद - चौर्या द्यप्रशस्त कार्यव्यवच्छेद: / ' अनिष्ठितो ' अनवच्छिमो भवति जायते, ' तस्य एतद्गुणवतः श्राद्धस्योत्साहः कार्य करणाभिलाषातिशयः, दुर्गतशेखरस्य भनर्षरत्नाकरावाप्तौ रत्नग्रहोत्साहवत् । एवमेव धर्मक्रियास्वपि प्रवृत्तिः फलवती स्यात् । उक्तं च- " धम्मकिरियारुई विहु, न ताभो साहेइ निडिउच्छा हो । अच्छिन्नुच्छाहा पुण, सुब्बंतीदुवीसिरिपत्ता ॥ 1 ॥ " लोकेऽपि मच्छिमोत्साहता कार्यसाधिकेति श्रुतिः । तथा च पश्चाख्यानके अण्डकप्लावनेन समुद्राभिभूतस्य चटकस्योक्ति:- " अनिर्वेदः श्रियो मूलं चचूर्लोहमयी मम । श्रहो - रात्राणि दीर्घाणि, समुद्रः किं न शुष्यति ? / / 1 / / " इति । तदेवमनिष्ठितोत्साइता पश्वमं गुणवस्त्वम् । पश्चापि चैते सूत्ररुच्यादयः सातिशयाः सन्तः क्रमेण सम्यग्दर्शन गुणोत्कर्षाधायिन इत्येतेऽपि गुणवत्त्वमुक्ताः । उपसंहरति- ' एतत् ' पूर्वोक्तं सूत्ररुच्यादिमश्वं ' से ' तस्य श्रावकस्य गुणवश्वम्, एतदभावे हि शेषगुणसद्भावेऽपि निर्गुण For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ++**++++++*13 tRtIyaM sthAnasa // 26 //
Page #72
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra K++******++ www.kobatirth.org svameva tactrata iti भावः । अथ ऋजुव्यवहरणं चतुर्थ स्थानं प्रस्तौति --' ऋजुव्यवहरणं' पूर्वोक्तशब्दार्थ, 'पुनः शब्दो गुणवश्वाद् विशेषावद्योतने, तेन गुणवत्रं तावत् पूर्वोपदर्शितरूपम्, श्रवजुव्यषहरणं पुनरेतस्य श्रावकस्य चतुर्थं स्थानं भवतीति गम्यते । इति गाथार्थः ॥ 5 ॥ अपि चलति सचूलो रत्नसानुः कृशानु, स्तृणमपि च न वाऽत्ति व्यात्तवक्त्रोऽपि चाऽहिः । न दशति शिशुभेकं जातुचिज्जायते नो, पुनरिति गुणवत्त्वं वर्जयित्वा विमुक्तिः ॥ 1 ॥ इति युगप्रवरागमश्रीमज्जिनपतिसुरिशिष्यलेशविरचितायां षट्स्थानकवृत्तौ गुणवत्वं तृतीयस्थानक - विवरणं समाप्तम् ॥ -->*>*--- अथ ऋजुव्यवहरणनामकं चतुर्थ स्थानकम् । उक्तं शीलस्य प्रधान कार्यभूतं गुणवश्वं तृतीयस्थानकम् । अथ गुणवश्वस्यैव सामान्यकार्यरूपम् ऋजुव्यवहरणं चतुर्थ स्थानकं चतुर्भेदमाह - वायए किरियाए, अविसंवाओ उवायफलविसए । एयं चउव्विहं पि हु, समासओ कित्तैस्लामि ॥ 1 ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
Page #73
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra पदस्थानक प्रकरणम् ॥ 30 ॥ ********* www.kobatirth.org व्याख्या -' बाचो ' वचनस्याऽविसंवादः पूर्वोक्तवाधानवभाषणम् एवं क्रियाया व्यापारस्याप्यविसंवादो वचनानुसारेण करणम् । अविसंवादपदं मध्यस्थितं डमरुकमणिन्यायेन पूर्वयोर्द्वयोरग्रेतनयोरपि द्वयोर्योज्यं तेनोपायफलविषये चोपायगोचरः फलगोचरश्वाऽविसंवाद इति तत्र यस्य धर्मादेः पुरुषार्थस्य यत्साधनं दानादि तस्य तत्रैव व्यापारम् उपायविसंवादः । तथा फलं वचन-क्रियादिमाध्यभावरूपं तस्याविसंवादो नान्यथाभावः - फलाविसंवाद :: भावानुसा रेण वर्तन मित्यर्थः । एवमेतद् ऋजुव्यवहरणम्-भकुटिल व्यापारणमपि न केवलं गुणवश्वमित्यपेरर्थः । ' चतुर्विधं चतुप्रकारं, 'हु: ' पादपूरणे, 'समासतः ' संचेपेण 'कीर्तयिष्यामि ' भविष्यामि । इति गाथार्थः ॥ 1 ॥ तत्र प्रथमं तावत् सकलजनस्फुटलक्षणत्वाद् वचनाविसंवादो वक्तव्यः । सोऽप्यनेकविधः, ततः प्राधान्याद्धर्मविषयं तावदादौ तमाहवायाअविसंवाओ, धम्मे सुविणिच्छियं असंदिद्धं । सुपरिष्फुड जहगहियं वियागरितस्स नायव्वो ॥ व्याख्या- ' वचनाविसंवादः ' प्रतीतः, ' धर्मे ' सर्वोपदिष्टश्रुतधर्मविषये ज्ञातव्य इति योगः । कथम् 1 इत्याह' सुविनिश्चितम् ' अतिशयेन विविधैः प्रकारैर्निर्णीतम्, अत एव 'असंदिग्धं निःसंशयं सुनिश्चितत्वेनैवाऽसंदिग्धत्वे लब्धे तद्ग्रहणं संशयस्य मिथ्यात्वरूपमहानर्थफलत्वख्यापनार्थम् । 'सुपरिस्फुटं ' वर्णतोऽर्थतश्च प्रव्यक्तम् । यथागृस्त्तं ' येन प्रकारेण गुर्वादिमुखादवधारितं जीवादितश्वं यत्तत्तथैवेति गम्यते । ' व्याकुर्वाणस्य ' प्रतिपादयतो ' ज्ञातव्यो ' बोद्धव्यः, अन्यथा तु गुर्वादिवचनेन विसंवादः । इति गाथार्थः ॥ 2 ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir /*/ 1. caturthaM sthAnas // 30 //
Page #74
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atha व्यवहारविषयं तमाहववहारे वि तह च्चिय, जह गहियं तं तहा भ्न्न्ण्त्स्स्|jh वा लब्भइ लोए, तहाभणंतस्स नाय्व्वो॥ व्याख्या-व्यवहारः ' क्रय-विक्रयादिरूपः, सभादिषु उक्ति-प्रत्युक्तिरूपो वा । तथा च वक्तारो भवन्ति "अत्रार्थे युष्माभिः सहाऽस्माकं राजकुले व्यवहार" इति । ततो व्यवहारेऽपि, न केवलं धर्मे, इत्यपिशब्दार्थः । धर्मवदत्रापि वचनाविसंवादो ज्ञातव्य इति योगः । कथम् ? इत्याह-'यथा गृहीतं येन प्रकारेण वाणिजकादेः सकाशाद क्रीतं यद्वस्त्विति गम्यते, तत्तथैव भणतो' अभिदधत इति । 'यथा वा' इति वाशब्दः पक्षान्तरसंसूचनार्थः, तेन । यथा वा येन प्रकारेण नियतमून्यादिना 'लभ्यते' प्राप्यते मञ्जिष्ठादिद्रव्यं लोके ' वणिग्वर्गे तथा भणत इति । उपलक्षणं चैतद्, राजसभादिध्वपि नित्यमात्मानं व्यवस्थापयितुमारम्य, सुवर्णलचं वा लभ्यमुक्त्वा, [ग्रन्थानं 89.] चौर्य मया न कृतमिति प्रतिज्ञाय तथैव निर्वाहयत इति । अन्यथा तु विपर्ययः, पुरुषान्तरवचनेन व्यभिचारादिति गाथार्थः ॥ 3 ॥ एवं सर्वश्राद्धसाधारणं वचनाविसंवादमभिधाय, मथ वैद्यादेः श्रावकस्य विशेषविषयमपि तमाहविजस्स वि वाहिनियाण,-किरियद्वीमवितहं भ्न्न्ण्त्स्स्। रणो विहु अवराहं, जहाफुडं वाग्रिण्त्स्स्। ___ व्याख्या-'वैद्यस्यापि ' भिषबोऽपि 'व्याधिनिदानक्रियास्थितिं ' रोगस्योत्थानबीजं प्रतीकारमर्यादा ca 'avi For Private and Personal Use Only
Page #75
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit पटूस्थानक चतुर्ष स्थानम् ॥ 31 ॥ तथा' सत्या भणत:' च्याधितप्रभृतीनां पुरतः प्रतिपादस्तः, अन्यथा त वैद्यान्तरवचनेन विसंवाद इति भावः, तथा 'राज्ञोऽपि' नृपस्यापि भृत्यादिसंबन्धिनमपराधम्-दूषणं 'यथास्फुटं ' येन प्रकारेण व्यक्ततया चौरादेः सकाशात्प्रतीतं तथैव 'व्याकुर्वाणस्य' अभिदधत इति । अत्र च भणात इत्यनुवृत्तावपि व्याकुर्वाणस्येत्यभिधानं न दुष्टम् , मिन्नवाक्यत्वाद् , एवं पूर्वगाथायामपि, लोभ-द्वेषादिना स्वन्यथा प्रकाशने चरादिवचनविसंवाद इति । वचनविसंवादाविसंवादयोश्च दोष-गुणा लोकप्रकटा एव । तथा चोक्तम्-" अनृतवचनवादी चेत्प्रतीतः पुरा, असौ तदनु यदि सत्यं दैवयोगाद् ब्रवीति तदनृतमिति लोके प्रत्ययः, लाघवं स्याद्, भवति पुनरवज्ञा, तद्वतो जीवितं किम् ? / तथा-संपद्येरनचलवचसा कीर्ति-धर्मा-'र्थ-कामा:, कामं लोका विहितमहितात्मीयभावाः स्म्स्ताः। त्यक्त्वा शङ्कां घनमिव निजं गुह्यमावेदयन्ति, सर्वे यद्वा गुरुगुणगणाः सत्यभाजो भवन्ति ॥ 1 / इति गाथार्थः ॥ 4 ॥ वचनाविसंवादफलत्वात् क्रियाऽविसंवादस्य, इति तदनन्तरं तमेव धर्मविषयं तावदाहकिरियाअविसंवाओ, धम्मे जह पन्नवेइ तह कुन्नि। गिहिणो किरियं इयरं, जईसु sNdNsnnaahiNto॥5|| व्याख्या-क्रियाऽविसंवादः' प्रागुक्तशब्दार्थः, स च 'धर्मे ' धर्मविषये, कथम् ? इत्याह-'यथा प्रज्ञापयति' द्वि-त्रादिश्राद्धमध्ये प्ररूपयति श्रावकः सुगुरूपदेशानुसारेण तथैव' प्ररूपणानुसारेण 'करोति' विधत्ते । 'गृहिणः' आक्कस्य 'क्रिया' सामाचारी-देवपूजादिद्रव्यस्तवरूपाम् , ' इतराम् ' भन्या 'संदसणाहिंतो ऽति-सद्दर्शनात् samya For Private and Personal Use Only
Page #76
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क्त्वात्सकाशात् , 'यतिषु' इति यतीनां संबन्धिन्या इत्यर्थः । सम्यक्त्वं हि यतीनां श्रावकाणां च यावजीवं त्रिविधं त्रिविधेन मिथ्यात्वपरिहारेणैव शुद्धं भवति, शेषां च क्रिया मावस्तवरूपा साधूनां, श्राद्धानां तु द्रव्यस्तवरूपा । ततश्चासौ श्रावको यतीनां सम्यक्त्वमेकं विहाय शेषा यतिक्रियाया भन्यां प्ररूपयति करोति चेति करणाविसंवादा, अन्यथा तु प्ररूपण-क्रिययोर्विसंवाद इति गाथार्थः ॥ 5 ॥ अथ तमेव व्यवहारविषयं दर्शयन्नुपायाविसंवादमपि शेषपुरुषार्थसाधकतमत्वेन प्राधान्याद्धर्मस्य तद्विषयं तावत् |* प्रस्तौतिववहारे पुण ऊणं, न देइ पडिरूवगं नवा कुणै । जाणइ उवायमूलं, धम्मस्स य तं थाय्रि॥6॥ व्याख्या-धर्मे तावदुक्तः करणाविसंवादो, 'व्यवहारे' क्रय-विक्रयादिरूपे 'पुनरून' प्रस्तुतमूल्यलम्यादतिहीनं वस्तु ' न ददाति ' नैव ग्राहकस्य प्रयच्छतीति । 'प्रतिरूपः सदृशो व्रीह्यादेरिव पलिजादिः, स एव प्रतिरूपका, तेन व्यवहारोऽप्युपचारात् प्रतिरूपकः, तं न करोति ' न विधत्ते यदि तदा क्रियाऽविसंवाद इत्यर्थः । तथा * जानाति' बुध्यते ' उपायाः' साधनानि तेषामपि ' मूलम् ' भाचं-वक्ष्यमाणदानादिकं 'धर्मस्य' पुण्यस्य, चशब्दः पूर्वाऽविसं वादसमुच्चयार्थः । ज्ञात्वा च तदुपायमूलं ' तथैव ' ज्ञातानुसारेण 'माचरति ' व्यापारयति; धर्मादावुपेये दानादिकमेवो* पायं व्यापारयन्नुपायाऽविसंवादीति गाथार्थः ॥ 6 ॥ For Private and Personal Use Only
Page #77
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदस्थानक प्रकरणाम् चतुर्थ स्थान ॥ 32 ॥ धर्मोपायानेशहदाणं सीलं च तवो, भावणमाईहि सिज्झए ध्म्मो। दाणाणमभयदाणं, जिणदाणं साहुदाणं च ॥ 7 ॥ व्याख्या-'दान' वितरणं, ' शीलं ' मनःसमाधानं, 'तपो' अनशनादिक, 'चः' समुच्चयार्थोऽत्र योज्यः, एते धर्मोपायाः । तथा 'भावना ' अनुमोदनादिप्रधानविशुद्धात्मपरिणामरूपा तत्वपरिच्छेदाभ्यासरूपा वा, सा भादिर्येषां त्यागादीनां तैः, किमित्याह-'सिध्यति' निष्पद्यते ऽधर्म:' श्रेयः । इह च भावनाया दानादिभ्यो भेदेन शेषगुणसंग्राहकाऽऽदिपदसंबद्धत्वेन चोपादानं सर्वेषामप्येषां भावनासनाथानामेव विशिष्टफलसाधकत्वख्यापनार्थम् । दानं चास्नेकधा, इति विशिष्टविषयं तदाह-'दानानां वितरणानां मध्ये विशिष्टमिति शेषः, 'अभयदानं' सवाऽव्यापादनसंकन्पः, जिनदानं साधुदानं च तदुद्देशेन वित्तव्यय इति गाथार्थः ॥ 7 ॥ जीवितादिभयभीतानां भयापहरणपटिष्ठरचणलक्षणतया सुप्रसिद्धत्वादभयदानस्य तदुपेक्ष्य जिनदानमेवाहकुसुमाभरणविलेवण,-सुगंधिध्याइ होइ जिन्न्दान्न्ण्। कारावणं च चेई,-हराण तह य वरबिंबाणं ॥ 7 ॥ व्याख्या-'कुसुमानि' जात्यादिपुष्पाणि, 'आमरणानि' मुकुटायलंकरणानि, 'विलेपनं ' चन्दनादिसमलम्भनं, 'सुगन्धिधूपः' सुरभिकर्पूरागुरुप्रभृतिद्रव्यसंघात; ततः कुसुमानि चेत्यादिद्वन्द्वः । मादिशब्दाद् वास-vastra ॥ 32 ॥ For Private and Personal Use Only
Page #78
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 4CC4BCC www.kobatirth.org स्नात्रादिग्रहः । एतद्भवति 'जिनदानं ' तीर्थकरविषयं वितरणं धर्मोपाय इति योगः । एवं वक्ष्यमाणदानेष्वपि । तथा ' कारणं ' विधापनं ' चैत्यगृहाणां ' जिनमन्दिराणां, 'चः' अनुक्तसमुच्चये, तेन प्रतिष्ठा - यात्रादिविधापन परिग्रहः । तथेति समुच्चये, ' प्रवरविम्बानां ' मनोहर जिन प्रतिमानामिति । प्रवरपदं बिम्बपद समस्तमपि पुष्पादिविशेषणतयाऽपि योज्यं, योग्यत्वात् तादृशामेव पुष्पादीनां भावोल्लासनिमित्तत्वात् । इति गाथार्थः ॥ 8 ॥ एवं परमोत्तमपात्रविषयं दानमभिधाय अथ गुणतारतम्येनोत्तममध्यमहीन पात्राणां साध्वादीनां क्रमेणाभिधित्सुः साधुदानविशेषमाह साहूण वसहिदाणं, ओसह-भेसज्ज - वत्थ- पत्ताणं । आहारस्त जहाविहि, दाणं साहूणमुचियस्स ॥ 9 ॥ व्याख्या- ' साधुम्यो' भावयतिभ्यो वसतिदानम् उपाश्रयवितरणम्, आदावेव पार्थक्येन चोपादानं शेषदानानामप्येतद्दानहेतुकतया विशिष्टतरोपष्टम्मनिमित्तत्वाद् अस्य प्राधान्यख्यापनार्थम् । श्रूयते हि - " जो देयुवस्सयं मुणिवराण, तत्र - नियम- बंभ - जुत्ताणं । तेणं दिन्ना वत्थन, पाण - समणा - सण वियप्पा ॥ / 1 / " ' औषधं नागरादि, ' भैषज्यं ' नागर- मरिचादिमेलकः, ' वस्त्र - पात्रे ' प्रतीते. ततो द्वन्द्व:, तेषाम् । तथा ' आहारस्य ' अशनादेः । सर्वेषां चैषां दानं ' यथाविधि ' संभ्रमातिशय- सुपात्र - शुद्धदेयाद्यन्वेषणरूपसूत्रोपदेशानतिक्रमेण । तथा चोच्यते - " अभिमुहगमणं आसण, - वंदणमह संविभागदाणं च । पुणरवि वंदण श्रणुवयण, सकारो छव्बिओ एस ॥ 1 ॥ तथा पात्र For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 43+****603**+
Page #79
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra पदस्थानक प्रकरणम् ॥ 33 ॥ * +1++++++K www.kobatirth.org मुत्तमगुणैरलंकृतं दायकोऽपि पुलकं दधत्तंनौ, देयवस्तु परिशुद्धं, पुष्कलतपसामिदं फलमिति । सर्वानुष्ठानेषु विधेरभिमतापादकत्वेऽपि यत् साधुदानेऽभिधानं विशेषतस्तद् यथाकथंचित्तेभ्यो दत्तं महाफलमेवेत्यधुनातन सातशील देशनानिराकरखार्थमिति मन्तव्यम् । साधूनामुचितस्यैव यतिजनयोग्यस्य वस्नाहारादेः, न सुवर्णादेः, तस्यापि प्रासुकैषणीयस्येत्यर्थः । अथवा साधूनां शोभनानाम्, इत्यौषधादीनामेव विशेषणम् । इति गाथार्थः ॥ 6 ॥ अथ साधर्मिकानुकम्पादाने प्राह साहम्मियाण दाणं, अहीणधम्माण तह विसेसेणं । दीणाईणणुकंपा, दाणं धम्मस्सुवाउत्ति ॥ 10 ॥ , व्याख्या--' साधर्मिकेभ्यः ' समानदेव-गुरुप्रतिपत्तिमद्भयः श्रावकेभ्यो ' दानं बन्धुबुद्ध्या वस्त्राऽऽहारादिवितरणम् । तथा चोक्तम् --" दीनानाथसधर्मचारिणि जने संमानदानादिभिः यः सञ्जातिकुलेप्सितेऽपि विधिना सबन्धुबुद्ध्या भृशम् । वात्सल्यं विदधाति कारयति वा धर्मप्रशंसास्पदं स श्राद्धः कथितो विवेकमहतामेकः सतामग्रणीः ॥ 1 ॥ " 'अहीनधर्मेभ्यश्च' संपूर्ण - विशुद्धाणुव्रताद्यनुष्ठानेभ्यः । तथेति सम्मुच्चयार्थी योजित एव । ' विशेषेण अतिशयेन विशिष्टतरमित्यर्थः । एतस्यैव च सम्यक्त्वाचारेषु वात्सम्यरूपतया महाफलता गीयते । तदुक्तम् - " साहम्मियथिरकरणं, वच्छ सासणस्स सारोति । भग्गसहायत्तणओ, तहा भणासो य धम्माश्री ॥ 1 ॥ " तथा 'दीनादीनां निःस्वनिर्नाथ - रोगार्त्तप्रभृतीनाम् ' अनुकम्पादानं ' करुणामात्रेण तदुचितवस्तुवितरणम् । उपलक्षणं चैतत् तेन गृहागतस्य For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir K*K-03+******+ caturtha sthAna s // 33 //
Page #80
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 64 www.kobatirth.org sarvasya भिक्षाचरादेरुचितदानं ज्ञानदानं च किम् 1 इत्याह- ' धर्मस्योपायः ' पुण्यस्य साधकतमम् । 'इति' शब्दो दानलक्षणधर्मोपायपरिसमाप्तौ । इति गाथार्थः ॥ 10 ॥ अथ शीलादित्रयमाह - सीलं चित्तसमाहाण - मो उ सामाइयाइकरणेण । होइ चउत्थाइ तवो, भावण नेया दुवालसहा ॥ 11 ॥ व्याख्या--' शीलं ' तु सदाचारः । पुनः किम् ? इत्याह- चित्तसमाधानं ' विशुद्धान्तः करणैकाय्यम् । 'ओ' इति निपातः पादपूरणे. 'तुः पुनरर्थो योजित एव । सामायिकादिकरणेनेति ' समस्य-रागादिरहितस्य सत आयोज्ञानादीनां लाभः समायः स एव विनयादेराकृतिगणत्वाद् इकण्प्रत्यये सामायिकं - सर्वसावद्ययोगविरति परिणामः, तत्पूर्वकमनुष्ठानं च । श्रादिशब्द देशविरतिपरिणामादिग्रहः, तस्य करणं विधानं प्रतिपत्तिरिति यावत् तेन करणभूतेन ' भवति ' वर्तते ज्ञेयमित्येवंरूपतयाऽत्र वच्यमाणक्रियायोगः । तथा ' चतुर्थं ' भोजनचतुष्टयत्यागलचणम् एकोपवासरू - पमागमप्रसिद्धम्, आदिशब्दात् षष्ठाऽष्टमादिपरिग्रहः । तत्किम् ? इत्याह-' तप' इति निराशंसविशुद्धाध्यवसायेन बाह्याभ्यन्तरतनुताप कानुष्ठान विशेषः । तथा 'भावना' पूर्वोक्तस्वरूपानुप्रेक्षा ' ज्ञेया ' ज्ञातव्या श्रावण ' द्वादशधेति ' द्वादशप्रकारा । तदुक्तम् - भावयितव्यमनित्यत्वमशरणत्वं तथैकता अन्यत्वमशुचित्वं संसरिः कर्माश्रवः संवरविधिर्श्व निर्जरा लोकविस्तरः धर्मस्वाख्याततैश्वचिन्ताश्च बोधेः सुदुर्लभत्वं च भावना द्वादश विशुद्धाः । एवं दानादिकं For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir *****************ooft
Page #81
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caturtha प्रकरणम् स्थानम् ॥ 34 ॥ धर्मोपायत्वन सम्यगवगम्य तथैव व्यापारयत उपायाविसंवादः । इति गाथार्थः । / 11 / / अथ धर्मानुषङ्गिकफलत्वादर्थस्य तदुपायं नैश्चयिकमाह--- अत्थोवाओ पुन्नं, तं पुण सच्चेण ववहरंतस्स । अहवा ऐलोभेणं, उद्धारगमाइ नो देइ ॥ 12 ॥ व्याख्या-'अर्थोपायो' द्रव्योपार्जननिदानं ' पुण्यं ' सुकृतं, तत्पुनः सुकृतं 'सत्येन' वचन-क्रियाद्यविसंवादलक्षणेन 'व्यवहरतः 'क्रय-विक्रयादि कुर्वतः श्राद्धस्य भवति, लोक-लोकोत्तरानिन्दितव्यवहारस्य चौर्यादिपरिहारस्येव सुकृतसाधनत्वाविसंवादात् । अनेन पुण्य व्यवसाययोः संहतयोः फलसाधकत्वमिति लक्षयति । अथ व्यावहारिकमपि तदुपायगणमभिधित्सुर्व्यवहारस्यैव विधेयाविधेयविभागमाह -' अथवा ' इति प्रकारान्तरद्योतकमव्ययम्, ततो 'अतिलोभेन' सातिशयधनगायन, ' उद्धारकादि नेति' उद्धारक सुवर्णादिग्रहणकमन्तरेण प्रतिभूमात्रग्रहणावष्टम्मपूर्वक स्वद्रविणवितरणम् । मकारोऽलाक्षणिक इति । आदिशब्दात् साचिमात्र ग्रहणपूर्वकदानग्रहः, तेन, अत्र तृतीयालोपः प्राकृतत्वात् : 'न dadAti'na वितरति स्वद्रव्यं श्रावकः, तथा दाने हि कदाचिद् बहुलाभसंभवेऽपि भूयसो लोकस्य कुशीलत्वेन प्रायो नीव्या अपि पतिसंभवादस्याऽविधेयत्वम् । एवमन्यत्रापि यथासंभवं द्रष्टव्यम् । इति गाथार्थः ॥ 12 ॥ तथा-- भंडंपि ऐमहग्धं, न संगहे कुणै निय्य्मुल्लाउ। आसकरिगोणमाई, न नियट्ठा धारए मैमं ॥ 13 ॥ ॥ 34 // For Private and Personal Use Only
Page #82
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्या--न केवलं उद्धारादिना न ददाति, 'भाण्डमपि' कुमादिक्रयाणकमपि 'निजकमन्यात् ' प्रायकस्वकीयमृन्याद् 'अतिमहार्घ' द्विगुण-त्रिगुणादिभावेन अत्यन्तबहुमून्यं 'न' नैव 'संग्रहे' प्रभूततरं गृहीत्वा भाण्डशालादिस्थापनिकायां करोति' विधत्ते मतिमानिति योगः, तादृशस्य प्रायः चतिहेतुत्वात् । तथा 'भश्व-करि-गवादीन्' तुरग-हस्ति-वृषभ-करभादींश्चतुष्पदभेदान् नैव 'निजार्थ' स्वार्थ तल्लाभेच्छु: धारयति' संगृहाति मतिमान्' सबुद्धिः श्राद्ध इति प्रक्रमः । प्रभूतकालमश्वादिधारणं हि खादन-मरणादिभिरवश्यं चतिहेतुः, गृहीतमात्रविक्रयोऽपि केशवाणिज्यकर्मोदानरूपतया निषिद्धः, इति तद्वाणिज्यं न कार्यम् । इति गाथार्थः ॥ 13 ॥ तथाकप्पाससुत्तवत्थाइ,-संगहं कुणै धन्नमाईणं । ऐपडियविच्चयाण वि,न ते उ संगहणमिच्छन्ति ॥ 14 ॥ व्याख्या- देशविशेषरूढ्या कप्पासो' रूतमुच्यते, तेन 'कर्पाससूत्रवस्त्रादीनां ' रूत-तन्तु-वसन-प्रवालमौक्तिकमञ्जिष्ठा-पूगादीनां संग्रह ' भाण्डशालादौ बहुकालमपि धारणं 'करोति' विधत्ते, एषामजुगुप्सितत्वेन तथाविधजीवसंसक्तिविकलस्वेन च लोकलोकोत्तराऽनिषिद्धत्वेन कथंचिदन्पलाभत्वेऽपि संग्रहस्य समीचीनत्वात् । रूतादिविपरीतस्य तु अत्यन्तं निषेधमाह-'धान्यं ' तिल-गोधूमादिकम् , आदिशब्दाद् लाक्षा-गुड-स्नेह-कुसुम्भ-नीली-सत्कूडादिग्रहः । तेयां पुनः अतिपतितवेच्चकानामपि प्रायिकतन्मृन्यापेक्षयाऽत्यन्तसमर्घाणामपि, भास्तां महार्घाणामित्यपिश For Private and Personal Use Only
Page #83
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra दुस्थानक प्रकरणम् ॥ 35 ॥ **** +19+96 www.kobatirth.org ब्दार्थः, ' न' नैव ते श्राद्धाः, 'तुः ' पुनरर्थो योजित एव, ' संग्रहणं ' भाएडशालादिषु बहुकालस्थापनम् ' इच्छन्ति ' अभिलषन्ति कर्तुमिति शेषः । न चात्र 'धन्नाइणं तु संगहणं ' इति भाष्येण विरोधः शङ्कनीयः, तत्र हि खादन-मरणाधनेकास्पायाकुलत्वेन द्रव्यार्जनानुपायत्वमश्वादिसंग्रहस्य प्रत्यपादि; धान्यादिसंग्रहस्य तु प्रायस्तथाविधाऽपायाभावाद् द्रव्याजनोपायत्वमात्रं, न तु तत्संग्रहस्य विधेयत्वम् । एतदेव च ' इच्चाइ अत्थुवाउ ' इत्याद्यभिदधता तत्रैव स्पष्टीकृतम्, तथाविधास्न्नादिव्यवहाराणां हि प्रचुरतरत्रमादिजीवात्यन्तसंसक्तिमत्तया भगवत्यादिषु लाक्षावाणिज्यत्वेन प्रतिपादनात् । विधेयाविधेयत्वचिन्ता तु द्रव्योपायाणां सूत्रे, तत्र च व्यक्तो निषेधस्तत्संग्रहस्य । न च व्याख्येयसूत्रनिषिद्धं भगवत्यादि - निषिद्धं च भगवतीवृत्तिकार एव भगवान् भाष्यकारस्तमनुज्ञास्यतीति संभवति, तस्माद् यथाव्याख्यानमेव सूत्रार्थ: समीचीन इति व्यवस्थितम् । इति गाथार्थः ॥ 14 ॥ तथा--- अंगोवरि उद्धारं, निच्छइ ऐलाभयं मुणेऊणं । थेवेण वि लाभेणं, बंधेणं अहव रुक्केणं ॥ 15 ॥ व्याख्या--' अङ्गं ' ग्राहकस्य शरीरं तदुपरीति- तदेव लग्नकं विधाय विश्वासातिशयाद् यद्दीयते तद् श्रङ्गोपरीत्युच्यते । तादृशमुद्धारकमुक्तस्वरूपम् ' अतिलाभदं ' प्रचुरतरद्रव्यायनिदानं ज्ञात्वा मनसा विभाव्यापि ' नेच्छति ' नाभिलषति दातुमिति शेषः । कथं तर्हि ददाति 1 इत्याह-' स्तोकेनापि ' अन्पीयसाऽपि लाभेन द्रव्यप्राप्त्या संभावितेन For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ***++******+++** caturtha sthAnam // 35 //
Page #84
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bandhena सुवर्णादिग्रहणकग्रहणेन । 'अथवा' इति पक्षान्तरसंसूचनार्थः, रुक्केणं ति' साक्षात्सुवर्यादिग्रहणेनैव, नान्यथा प्रकारान्तरेण, ह्यद्धारकादिना दीयमानस्याऽवश्यं मूलचतिहेतुत्वेन अस्यैव प्रकारद्वयस्य साधीयस्त्वादिति भावः । इत्यर्थोपाय इति । एवं कामोपायोऽपि स्त्रीषु साम्-दान्-माधुर्यादिप्र्वृत्तिः। धर्मोपाय एव तु निःशेषोऽपि पारम्पर्येण मोक्षोपाय एव ज्ञेय इति । न चाऽनयोरर्थ-कामोपाययोर्वक्ष्यमाणार्थ-कामकौशलाभ्यामभेदः, अर्थकौशलं हि भाण्डस्यैव प्राधान्या। प्राधान्यपरिज्ञाननपुर्ण तत्पूर्वकश्च संग्रह इति । तथाविधस्यैव माण्डादेग्रहणाऽग्रहणविधिः सत्यत्वेनैव च व्यवहर्तव्यमिति तु अर्थोपाय इति । तथा कामकौशलं स्त्रीमात्रस्येगिताकारादिना शुभाशुभभावनिश्चयादिकं, तनिश्चये तत्संदेहे वा स्वरचाचमक्रियास्वस्खलितप्रवृत्तिरप्युपचारात्तत्कौशलम् । स्वदारा हि विराधिताः कदाचिद् वधाद्यनर्थकरणेऽपि प्रवर्तेरनितिः । स्वदाराणामेव सर्वप्रयत्नेन चित्ताराधनप्रवृत्तिरेव तु कामोपाय इति । एवं सकलपुरुषार्थोपायानवगम्य तथैव प्रवर्तमानस्योपायाक्सिंवादः । इति गाथार्थः । 15 ॥ अथ भावाविसंवादमाहपी-माइ-भइणि-भाउ य, भावं संवयैजेण तं कुज्जा। अहवा वि परूवितो, जहट्टियं पन्नविज्जा u॥ व्याख्या-'पितृ-मातृ-भगिनी-भ्रातृणां' प्रतीताना, 'भावः' प्रियाप्रियादिषु शुभाशुभादिषु परिणाम:, स संवदति, तद्विरुद्धभावान्तरानुत्पादेन संघटते येन केनापि कृतेन सता प्रियादिविषयदानादानादिना तद्दानादिकं 'कुर्याद् ' For Private and Personal Use Only
Page #85
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षट्स्थानक प्रकरणम् चतुर्थ स्थानम् विदध्यात, भावमिति द्वितीया प्रथमार्थे प्राकृतत्वात् । साधर्मिकाणां हि पित्रादीनां सर्वत्र प्रिये पत्रादौ साधर्मिकादौ च । सर्वप्रयत्नेन दानादिक, तत्प्रत्पनीकेषु च मानभ्रंशादिकम् , असाधर्मिकाणां तु स्वकीयधर्मानुगतभावाऽवाधया प्रधानवस्वादिदानेन तच्चित्तावर्जनमात्रार्थ, तत्प्रियपुत्रादौ तथैव दानादिकं विदधानस्तद्भावाऽविसंवादको भवेदिति भावः । न चाऽस्य वक्ष्यमाणेहलोकगुरुशुश्रूषया अभेदः, सा हि पित्रादीनामेव कचिद्दानादौ प्रवर्तमानानां देयसंपादनाद्यपचारेण मन:समाधानापादनरूपा, भयं तु तस्त्रियपुत्राद्युपचारेणेति भेदः । लौकिकमावाऽविसंवादं प्रतिपाद्य लोकोत्तरमप्याह-'अथवाऽपीति' अथवेति भावाविसंवादप्रकारान्तरसंसूचनार्थः, अपिर्मिनक्रमः, ततः 'प्ररूपयन् ' किश्चिजीवादितत्त्वं कस्यापि पुर उपदिशन् श्राद्धो ऽयथास्थितं ' येन प्रकारेण प्रमाणेन प्रतिष्ठितं तथैव 'प्रज्ञापयेत् ' प्रतिपादयेत् , अन्यथा तु स्वकीयस्य प्रेक्षावतः श्रोतुर्वा भावस्य विसंवादः स्यात् । इति गाथार्थः ॥ 16 ॥ / तमेव प्रकारान्तरेणाहाहिणवधम्माणं वा, जेण विसंवयै ध्म्म्प्रिन्नामो|n तहा कुज्जा किं पुण, जेण थिरो होइ तं कुणै ॥ व्याख्या-'अभिनवधर्माणां ' तत्कालप्रतिपनविशुद्धाइन्मार्गाणां सच्चानां चेति पूर्ववत् । येन केनापि कलहा. 'सभ्यभाषण-धरणकक्रियाद्यशुद्धव्यवहार-चैत्यवन्दनपूजाप्रतिक्रमणाद्यविधिप्रवृत्तिदर्शनादिना विसंवदति - विघटते धर्मपरिणामो विशुद्धमार्गप्रतिपक्यध्यवसायः, यत्तदोर्नित्याभिसंबन्धात् , तत्कृत्यं तेनाभिनवधर्मभावोपघातकत्वप्रकारेण ॥ ॥ 36 ॥ For Private and Personal Use Only
Page #86
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir 'na कुर्याद् ' विदध्यान्नैव । अमुमेवार्थ स्पष्टप्रतिपत्तये व्यतिरेकेणाह-'किं पुनरिति' किन्तु येन पूर्वोदितकलहादिपरि हारलक्षणेन कृत्येन 'स्थिरः' प्रतिपत्तिकालाद् दृढतरो ' भवति' जायते भावस्तत् करोति' विधत्ते श्राद्धः । पुनः करणक्रियाभिधानं मिन्नवाक्यत्वाददुष्टमिति । न चाऽस्यापि वक्ष्यमाणधर्मानुगतमावकौशलादभेदः, तद्धि इङ्गितादिना भावज्ञानं मुख्यतः, उपचारतस्तु तत्पूर्वकं स्थिरीकरणादिकम् । अयं तु bhaavsthiriikrnnhetukriyaavishessruupH| तदत्र क्रियायाः प्राधान्यं, तत्र तु ज्ञानस्य प्राधान्यमिति भेदः । इति गाथार्थः ॥ 17 ॥ समस्तपुरुषार्थदा जिनवरेन्द्रवाणी च या, कषयविरतिर्यथा कलुषसन्ततिच्छेदिनी । ऋजुव्यवहृतिः सदा भवति कस्य हंसीव सा, न मानसविहारिणी स्फुरदगण्यपुण्यश्रियः ॥ 1 ॥ इति युगप्रवरागमश्रीमजिनपतिसूरिशिष्यलेशविरचितायां षट्स्थानकवृत्तौ ऋजुमतिव्यवहरणं नाम चतुर्थस्थानक विवरणतः समाप्तम् ॥ अथ गुरुशुश्रूषानामकं पञ्चमं स्थानकम् । उक्तं सप्रभेदमृजुमतिव्यवहरणम् । अथैतस्यैव प्रधानकारणभूतां गुरुशुश्रूवा सप्रभेदामाह For Private and Personal use only
Page #87
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra पदस्थानक अफरवर ॥ 37 ॥ K **********+--- www.kobatirth.org गुरुस्सा तिविहा, सेवासंपाडणेण भावे य । इहलोय गुरू पियरो, सुस्सूसणं कुणै ताणं ॥ 1 ॥ व्याख्या -' गुरूणां ' पूर्वोक्तस्वरूपाणां ' शुश्रूषा ' सामान्येन पर्युपासना ' त्रिविधा ' त्रिप्रकारा । सेवासंपादनेनेति । शिरोनमनाञ्जलि प्रग्रहसमासन्नसदावस्थिति - ससंभ्रमादेशादिविधानं सेवा, वाञ्छिताहारादिसकलवस्तुभिस्तद्देहपरिजनादिकार्य संपादनमेव च संपादनम्, ताभ्यां ते एव वा शुश्रूषा, एकवचनं प्राकृतत्वात् समाहाराद्वा । भाव आत्मपरिणाम विशेषः, तद्धेतुर्विशिष्टदान - संमानादिरपि भावः, तत्र च तद्विषये च शुश्रूषेति प्रकृतम् । भावस्य च भिनविभक्तित्वेन भेदेन चोपन्यासः पूर्वद्रय संपाद्यत्वात् प्राधान्यख्यापनार्थः । गुरुशुश्रूषेत्युक्तम्, तत्र च ' इहलोके ' एतद्भवे एवाऽचिन्त्य - महिमचिन्तामणिकन्पसद्धर्मप्रभृति सकलपुरुषार्थ संपत्तिनिमित्तजन्म संपादकत्वाद् 'गुरू' गौरवाही~ ' पितरौ ' माता-पि तरौ, ततस्तयोः ' शुश्रूषणं ' पूर्वोपदर्शितशिरोनमनादिसेबाल चणमादरतः ' करोति ' विधते । अनेन च सामान्यवचनेन श्राद्यः शुश्रूषाभेदः प्रतिपादितः । इति गाथार्थः ॥ 1 ॥ अथ द्वितीय तृतीया वाह आहार-वत्थ-सयणा - इपसु उज्जमै इच्छियतरेसु । भावे उ ताणमणुकूल- मायरे दाणमाईसु ॥ 2 ॥ व्याख्या---- आहार-वस्त्र-शयनादिकेषु' भोजना -'ऽच्छादन - शय्योपवेशना'-लंकारादिषु . ' ईप्सिततरेषु' मनोहारितयाऽत्यन्तप्रियेषु ' उद्यच्छति ' सर्वादरेणोद्यमं करोति, तयोः संपादयत्येतान् इत्यर्थः । अनेन द्वितीयभेद उक्तः । atha For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir *******--03 paJcamaM sthAnas // 37 //
Page #88
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयभेदमाह-'मावे तु' भावविषया पुनरेवं शुश्रूषा 'तयोः पित्रोः, 'अनुकूलं ' मनःप्रसादसंपादकं देवद्रव्यसंपत्ति-च्छन्दानुवर्तनादिकमनुसरति-करोतीति, 'दानादिषु' ताम्यामेव विधीयमानवान्धवादिविषयामीप्सिताहारादिवितरणादिषु, एतदपि विशेषतः साधर्मिकादिविषयदानादौ बोद्धव्यम् । इति गाथार्थः ॥ 2 ॥ अथ लोकोत्तरगुरूंस्तच्छुश्रूषामेदांचाहाहवा वि गुरू सम्मत्त-दायगाताण होइ सुस्सूसा। इंताणभिमुहगमणं, उढाणंउट्टिएसु च ॥ 3 ॥ व्याख्या-अथवेति पचान्तरे, 'गुरवो' गौरवाः सम्यक्त्वदायका भवकोटाकोटीदुरापतत्त्वार्थविषयतयेति प्रत्ययोत्पादकाः, तेषां ' भवति' जायते 'शुश्रूषा' उपास्तिः कर्तव्येति शेषः । तत्रापि सेवा तावदाह-'पागच्छताम् उद्यतविहारेण देशान्तरादेरागमनं विदधतां गुरूणां क्वचिद् 'अभिमुखगमनं' संमुखीनं यानम् उत्थानं ' ससंभ्रममासनस्यजनम् ' उत्थितेषु' ऊर्ध्वस्थितेषु पुनः । इति गाथार्थः । / 3 ॥ तथाविस्सामणाइ सम्म.-ThiyANa'NuvvayaNameva जंताणं । संपाडणमेयाणं, समिच्छियाणं विसुद्धान्न्ण्॥4॥ व्याख्या-'विश्रामणं' स्वाध्यायादिश्रान्तानां त्रिविधसंबाधनतया शारीरश्रमापनोदनम्, मादिशब्दात्तथाविधाऽन्यवैयावृत्यभेदग्रहणं, तत् 'सम्यक् ' भावसारं त्वगादिसुखहेतुत्वेन वा 'स्थितानां 'सुखासनासीनानाम् ' anuvrajanameva' For Private and Personal Use Only
Page #89
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra पदस्थानक प्रकरणम् ॥ 38 ॥ ******************** www.kobatirth.org पश्चाद्गमनमेव, न तु विश्रामणादिकं यातां गच्छतां काचिद्विहारक्रमाद्यर्थमिति पूर्वोदित पित्राद्यपेचया विशिष्टतरशिरोनमनादिकमादधान एव एतद् गुरुषु सातिशयं विदधातीति भावः । न चाऽस्य गुर्वभिमुखगमनादेर्जीवोपमर्दननिमित्तत्वेन असमीचीनतेति वाच्यम्, सामान्यसाधूनामपि विषये " अभिमुहगमणमासं0 " इत्यादिना सिद्धान्ते तस्याऽभिधानात् । नृपादीनामपि समस्तस्वसैन्यादिसनाथानामेव गुरुषु प्रतिपच्यतिशयख्यापनार्थं वन्दनादिनिमित्तं गमनश्रवणाच्च । विश्राम - णादिकमपि श्राद्धस्य यदुक्तं तद् गुर्वादिविषयभक्त्यतिशयख्यापनार्थम् । गुर्वादयस्तु कदाचित्पुष्टालम्बनेनैव तत् कारयन्तीति । अथ संपादनमाह-' संपादनं ' स्थानान्तरादाहृत्य संघटनम्, 'एतेषां ' गुरूणां सपरिकराणाम् । कस्य संपादनम् ? इत्याह-' समीप्सितानाम् ' अभिवाच्छितानामाहारादीनां, ' विशुद्धानां ' प्रासुकैषणीयानाम् । इति गाथार्थ ॥ 4 ॥ अथ भावशुश्रूषामाह - भावाणुवत्तणं तह, सव्वपयत्तेण ताण कायव्वं । सम्मत्तदायगाणं, दुप्पडियारं जओ भणियं ॥ 5 ॥ व्याख्या -' भावानुवर्तनं ' तेषां क्वचिदानव्याख्यानादौ प्रवर्तमानानामानुकूल्येन तदभिप्रायानुवृत्तिच्छन्दोऽनुवर्तनादिकं ' तथेति ' समुच्चयार्थो गाथादौ द्रष्टव्यः, ' सर्वप्रयत्नेन ' शारीर - वाचिक - मानस-दान-सम्मानादि समस्तादरेण ' तेषां ' सद्गुरूणां 'कर्तव्यं' विधेयं भवतीति गम्यते । कस्मादेवम् 1 इत्यत आह - 'सम्यक्त्वदायकानां' सदुपदेशदानेनानन्तक्लेशच येणाऽमन्द परमानन्दसंपादक सम्यग्भावोत्पादकानां ' दुष्प्रतीकारं ' प्रतिकर्तुं दुःशक्यं 'यतो ' यस्मात्कारणाद् For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 13+-+-***-****++*6*++*.03+***03*** paJcamaM sthAnas // 38 //
Page #90
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra K+++**~* ********* www.kobatirth.org ' भणितम् ' उक्तमागमे गणधरादिभिः । इति गाथार्थः ॥ 5 ॥ यदुक्तं तदेवाह - सम्मत्तदायगाणं दु-पडियारं भवेसु बहुए । सव्वगुणमेलियाहिं वि, उवयारसहस्सकोडीहिं ॥ 6 ॥ व्याख्या--' सम्यक्त्वदायकानां दुष्प्रतीकारम् ' इति पूर्ववत् । कुत्र कैर्दुष्प्रतीकारम् ? इत्यत आह- ' भवेषु मनुजदेवादिजन्मसु ' बहुषु ' संख्यातिक्रान्तत्वेन प्रभूतेषु वर्तमानाभिः सर्वगुणमलिताभिः द्विगुण- त्रिगुणाभिः, यावद - नन्तगुणाभिरपीत्यर्थः, उपकारसहस्रकोटीभिः भवे विधीयमानदान - संमानादिगुणान्तर कोटी सहस्रैरपि तदुपकारसंवादको - पकारान्तरकरणाऽभावादिति भावः । तदुक्तम्- " दुष्प्रतीकारौ माता, पितरौ - स्वामी गुरुश्च लोकेऽस्मिन्' तत्र गुरुरिहाऽमुत्र च सुदुष्करतरप्रतीकारः तत्किं सर्वथा तेषां प्रतिकर्तुमशक्यमेव, उत कथञ्चिच्छक्यमपि ? तत्रोच्यते कथञ्चित्सम्यक्त्वादेः प्रतिपतितानां तत्रैव पुनः स्थापनेन, नान्यथा । तदुक्तम् - " जो जेण जम्मि ठाणम्मि ठाविओओ दंसणे व चरणे वा । सो तं चुतं - मि व वि N भवे निरिणो । / 1 / / " तदेवं परमोपकारिषु गुरुषु सर्वादरेण शुश्रूषा संगता । इति गाथार्थः । / 6 / / मदीप्तिः । | हेयोपादेयतत्त्वावगति सुखविधावुच्छव सद्दपिकला, स्थूलाज्ञानान्धकारास्तरणादिनमणिप्रोद्यदुद्दा For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir *********
Page #91
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasesgarsuri Gyanmandie पटूस्थानक प्रकरणम् ॥ 34 ॥ सर्वानर्वार्थसार्थान् करकमलगतानादधानैव सद्यः, शुश्रूषा सद्गुरूणां किमिह न फलति प्राणभाजां प्रसन्ना ॥ 1 ॥ इति युगप्रवरागमश्रीमज्जिनपतिसूरिशिष्यलेशविरचितायां षट्स्थानकवृत्तौ गुरुशुश्रुषास्थानकं पञ्चमं विवरणतः समाप्तम् । / स्थानम् अथ प्रवचनकौशलाख्यं षष्ठं स्थानकम् । उक्ता गुरुशुश्रूषा; तस्या एव प्रधान कार्य प्रवचनकौशलमाहपवयणकोसल्लं पुण, छब्भेयं तं समासओ भणियं । सुत्ते जिणिंदभणिए, कोसल्लं ताव पढमं तु ॥ 1 ॥ व्याख्या- प्रवचनकौशलं । जिनशासनरहस्यनैपुण्यं तदनुसारिश्रद्धान-प्ररूपणबहुमान-तदर्थानुष्ठानादिव्यवहारोऽपि उपचारात्कौशलम् । 'पुनः' इत्यनेन गुरुशुश्रूषाया एतद्भिनत्ति । 'षड्भेदं 'पदप्रकारं सूत्रादिविषयमेदात् । तदुक्तम्-" जिणसासणनिउणतं, एवं वुच्चै तहा छभेयं च । सुत्तत्थे उस्सग्गा,-'ववायववहारमावे य" ॥ 1 ॥ तद्' इत्यागमप्रसिद्धं, 'समासतः ' संक्षेपेण, मूलभेदापेक्षया षड्विधम् अवान्तरमेदानां बहुत्वात् । अथवा प्रवचनकौशलम् भयोच्यते इति शेषः, 'पुण छन्भेयं तं ' ति, तत्पुनः समासतः पभेदमित्येवं योजनीयम् । 'मणितम् ' उक्तं गणधरादि ॥ 36 For Private and Personal Use Only
Page #92
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir miriti gamyate / तत्रापि सूत्रे एव समस्तजन्तुजातहितार्धमागधभाषोपनिबद्धाऽविरुद्धार्थशब्दसंदर्भरूपे एव जिनेन्द्रमाणिते अर्थतस्तीर्थकरोपदिष्टेः शब्दवस्तु गणधरहन्धेऽपि परम्परया तीर्थकरापेदिष्टत्वमेव । तदुक्तम्-" भत्थं मासह परिहा, सुचं गंथन्ति गणहारा निउणं " इति । कौशलं तदुपदिष्टत्वज्ञाननैपुणम् । तावच्छन्दः क्रमार्थः । अर्थकौशलाद्यपेचया 'प्रथम' पूर्व, ' तु: ' एवकारार्थो योजित एच, सूत्रस्यादिप्रतिपादकत्वेन प्राधान्यविवक्षया तत्कौशलस्य प्रथममाभिधानम् । इति गाथार्थः ॥ 1 ॥ तदेवाहजाणइ जिणिंदभणियं, एयं पुत्वावरेण अविरोहा । एयं पुत्वावरबाहियं तु जिणभासियं तं नो॥2॥ ___ व्याख्या-जानाति' सद्गुरुशुश्रूषादेनिश्चिनोति * जिनेन्द्रमणितं ' तीर्थकरप्रणीतम् ' एतत् ' प्रत्यचोपलभ्यमानमाचाराङ्गादिकम् , कुतः इत्याह-पूर्वापरेणाऽविरोधात् , सूत्रपूर्वभागोपदिष्टोऽर्थोऽहिंसादिरुपचारात् पूर्व इत्युच्यते, एवमपरोऽप्यर्थ एव । ततश्च पूर्वस्यापरेण हिंसादिप्रतिपादकत्वेनाऽविरोधादनिषेधनात् । नहि पूर्वमहिंसादकं प्रतिपाद्य पश्चाद्धिंसादिकं प्रतिपादयत्येतदिति भावः । एतदेव च जिनेन्द्रमाणितमित्यभिदधताभिव्यज्जितं वितथविरुद्धामिधानाऽव्यमिचारिकारणरागादिदोपजेशिरोमणयो हि जिनेन्द्राः । ते चाप्ताः कथं विरुद्धं भाषिष्यन्त इति । यथा च वीतरागस्याविरुद्धभाषित्वमेव तथा प्रथमस्थानकविवरणेऽभिहितमिति । ततश्च पूर्वापराविरुद्धं यत्सूत्रं तदेव जिनेन्द्रभाषितमेवेति निश्चिनोतीति । For Private and Personal Use Only
Page #93
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदस्थानक प्रकरणम् स्थानम् ॥ 40 ॥ उपलक्षणं चैतत् , तेन शेषमूत्रलक्षणयोगादपीति द्रष्टव्यम् । तच्चेदम्-"पुव्वावरसंजुत्तं, वेरग्गकरं संततमविरुद्धं । पोराणमद्धमागह-भासानिययं भवै सुतं ॥ 1 ॥ इति अन्वयेन प्रतिपादितोऽप्यर्थः पुनर्व्यतिरेकेण प्रतिपाद्यमानः सुदृढसंस्कारकारणं भवतीति व्यतिरेकमाह-' एतत्तु' एतत्पुनः श्रुति-स्मृति-प्रज्ञापारमितादिक 'पूर्वापरबाधितं ' "न हिंस्यात् सर्वभूतानि" इत्याद्यमिधानेऽपि पूर्व, पश्चाद् यागादौ पशुसमालभनाद्यभिधायकत्वात् । 'तु:' पुनरर्थो योजित एव । यस्मात्पूर्वापरबाधितं तत् तस्माद्' जिनभाषितं नो' नैव एतदिति । अत्रापि पूर्ववजिनशब्दोपादानमाप्तत्वव्यञ्जनार्थमेव, ततः कथमेवंविधं वीतरागो ब्रूयादिति निश्चिनोति । इति गाथार्थः ॥ 2 ॥ परवयणं वा एयं, जमित्थमासंकियं न ठिय प्क्खो। जम्हा अयमहिगारो, एस तहा निग्गहो जम्हा ॥ 3 ॥ ___व्याख्या- परवचनं वा ' पूर्वपक्षवादिवाक्यम् । एतद्' इति वा जानाति सूत्रकौशलवानिति प्रक्रमः । कुत एतद् ? इत्याह-' यद् यस्माद् एतस्मिन् काक्ये 'प्राशङ्कितं' निषिद्धमपि कर्तव्यतया प्रसञ्जितम् । यथा-" चैयपूया किं वैर-सामिणा मुणियपुव्वसारेणं । कया पुरीए तैया, मुक्खंग सा वि साहणं" ॥ 1 ॥ यदा भाशङ्कितमेवेतदिति जानाति तदाऽनेनेवायमाशङ्कितरूपः स्थितः पचसिद्धान्तप्रतिष्ठितार्थवचनलचण इत्यपि जानातीति गम्यते । एतदपि कुत्ः। इत्यत आह-'यस्मादयमाधिकारः,' एपोऽर्थविशेषामिधानप्रक्रमः साधूनामसदालम्बनपरिहारेणैव विवृद्धभुद्धिसंयमा ॥ 40 ॥ For Private and Personal Use Only
Page #94
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra ********-****-***************** www.kobatirth.org 46 शिवाय कल्पते, न तु वैरस्वामी - सङ्गमस्थ विरादिविहित बृहत्कारणिक चैत्यभक्तिनित्यवासित्वाद्यालम्बनपरिग्रहणेत्येवंरूपः । तथा च तत्रैवोक्तम-" श्रालंबणेण केइ, जे अन्ने संजयं पमायन्ति । न हु तं होइ पमाणं, भूयस्थगवेसणं कुजा " ॥ 1 ॥ तथेति समुच्चये, निगृह्यते परवचनं निशक्रियतेऽनेनेति निग्रहः प्रत्युत्तरवाक्यम् । ततो यस्मात्कारणादेव चार्य चात्र निग्रहो निराकरणवचनम् -" उहावया परेसिं सा तित्थउन्भावणं च वच्छलं । न गणिति गणेमाया पुच्बुव्वियपुप्फमहिमं च " ॥ 1 ॥ ततो यद्येतत्यवचनं न स्यान्नतस्य निग्रहः स्याद्, अस्ति चायं निग्रहः, इत्येवंरूपात्तर्कान्निश्चिनोति नूनं चेयपूया किं" इत्यादिकं परवचनमेवेति । यद्यप्यत्र तदर्थपर्यालोचनेनैव पूर्वपचोत्तरपक्षत्वनिर्णयः, तथापि नैतदर्थकौशलं, तद्द्वारेणाप्येतत्परवचनमेतदुत्तरवचनमित्येवंरूपतया सूत्रस्यैव प्राधान्येन प्रतीतेः सूत्रकौशलमेवेति । उपलक्षणं चैतत् कल्पादिच्छेद तोक्तानां व्यवहारनिश्चयनयस्वसमयपरसमय-संज्ञादिसूत्राणां तदुच्चारणाविधेश्व । तदुक्तम् - " सन्नाइसुत्ताण व गगैयाण वेगरं । उस्सगाववायाण व एगयरमिमं ति जं मुखः ॥ 1 ॥ पयवक्काण सच्छेयं, उदत्तभणुदत्तमाइवन्नाणं । जं उच्चाणमणहं, एयं वा सुत्तकोसलं " ॥ 2 ॥ इति गाथार्थः ॥ 3 ॥ अथ सूत्राभिधेयत्वादर्थस्य तत्कौशलमाह अथे कोसलं, पण अणुवउत्ताइ भासियमिणं तु । एयं उवउत्तेण, ठिएण भणियं वियाणाहि ॥ 4 ॥ व्याख्या-- सूत्रे तावदुक्तं कौशलम् । 'अर्थे ' तदभिधेये पुनरेतत्कौशलं यद् गुरुविधीयमान व्याख्यानादौ सता For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir
Page #95
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra षट्स्थानक प्रकरणम् ॥ 41 ॥ *** www.kobatirth.org त्पर्यस्तदवगमः, तत्र चाऽनुपयुक्तादिभाषितमेतदिति जानातीति योगः । तत्राऽनुपयुक्तः कार्यान्तरव्यासङ्गादिनाऽप्रणिहित_मनाः, आदिशब्दात्कषायादिदूषितास्थितादिग्रहः, स हि कदाचिद्विपर्यस्तमपि भाषते व्यासक्त्युपप्लुतचित्तत्वात् ततच तेन भणितं भाषितमिदं श्रूयमाणसूत्रं 'तुः ' वाक्यान्तरापेक्षया विशेषणार्थः, तेन एतत्पुनः 'उपयुक्तेन ' प्रणिहितमनसा एतच्च ' स्थितेन ' कोपाद्यदूषितचेतसा भणितमिति विशेषेण जानाति, न तु मुग्धवत्संमुग्धमर्थमात्रमवबुध्यते इत्यर्थः । कौशलफलमेवमन्यत्रापि द्रष्टव्यम् । इति गाथार्थः ॥ 4 ॥ तथा-- अविहिकया वरमकयं, असूयावयणं भणन्ति समयण्णू । पायच्छित्तं अकए, गरुयं वित्तहंकए लहुयं ॥ 5 ॥ Acharya Shri Kailassagarsuri Gyanmandir व्याख्या--' विधिः ' आप्तोपदेशः, तद्विपरीतस्तु अविधिः तेन ' कृतं ' विहितं चैत्यवन्दनकादिकमनुष्ठानमिति शेषः, तस्माद् ' वरं ' मनाक् श्रेष्ठम् ' अकृतं सर्वथैवाऽननुष्ठितमिति ' असूयावचनम् ' इति पारिणामिकतया वक्तुरक्षमावचनमेतदिति ' भणन्ति ' प्रतिपादयन्ति, ' समयज्ञा: ' सिद्धान्तरहस्यविद इत्यपि जानात्यर्थकौशलवान् । कृतः ? इत्यत आह-' प्रायश्चित्तं ' विशुद्धिहेतुतपःप्रभृतिकम् ' अकृते ' सर्वथाऽननुष्ठिते ' गुरुकं ' महचरम् ' वितथकृते ' किश्चिदविधिकृते पुन: ' लघुकम् ' अल्पतरमभिहितमागमे इति गम्यते । तथाहि जीतकल्पाभिप्रायेण " फिडिए सयमुस्सारिय ' इत्यत्र कथञ्चित्प्रमादेन आचार्यादेः सकाशात् प्रथममेव त्रिः कायोत्सर्गोत्सारेण वन्दकदाने वा उत्कर्षतोऽपि caturlaghuka " For Private and Personal Use Only ++++******+******++*e* *6: SaSThaM sthAnam // 41 //
Page #96
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie mevoktam ; सर्वथाऽप्यकरणे तु चतुर्गुरुकमिति । ननु यद्येवं तदा कथमविधिचैत्यवन्दनामुद्दिश्य " होइ य पाएण सा किलिदृसत्ताणं" इत्याद्युक्तम् ? भविधिवन्दनकमप्युद्दिश्य "कीकम्मं पिकुणतो, न होइ कियकम्मनिज्जरामागी" इत्याद्युक्तम् ? तस्माद् " प्रविधिकृतादकृतं वरम् " इत्येतनाऽसूयावचनं, समीचीनत्वात् । इति चेद्, नैवं, शैथिल्याऽशैथिल्यादेरिह प्राधान्येन विवक्षितत्वात् । यत्र हि शक्तोऽपि शैथिन्यादेरविधिना करोति तत्र तत्कारखं विपरीतफलमेवेत्यत्र न विप्र्तिप्त्तिः। यत्र तु सम्यक्करणकृतबुद्धिग्लोन्यादेरशक्तः सन् किश्चिदविधिनाऽपि करोति तत्र तत्सफलमेव । इति प्रशिथिलादिकमाश्रित्य नाविधिकृतादकृतं वरमिति भावः । इति गाथार्थ्ः॥5॥ तथानरगाइ मंस-रुहिराइ,-वन्नणं जं पसिद्धिआमत्तेणं । भयहेउ इहर तेसिं, वेउब्वियभावओ न तयं ॥ 6 ॥ व्याख्या-'नरकादौ' दुर्गत्यादिस्थाने ऽमांस-रुधिरादिवर्णनं ' मांसाद्याशिनस्तत्र तच्छरीरोत्कर्तितपिशितादिखण्डान्येव भोज्यन्ते परमाधार्मिकरित्याधुपदर्शनं क्रियते श्रुतधरै रकाणामिति शेषः । अथवा नारकादीति उपचारात्तत्स्था नारका एवोच्यन्ते, ततो नारकाणां मांसादीत्यादि योज्यम् ; आदिशब्दाद् वसापूतादिग्रहः । एतत्सर्व प्रसिद्धिमात्रेण धातुमयानि पञ्चेन्द्रियशरीराणीति सामान्यजनप्रतीत्यैव; न तु सिद्धान्तानुसारेण, यद्येवं तत्किमित्युपवर्णनम् । अत आह 'भयहेतोः' पिशितादिलोलानां त्रासोत्पादनार्थम् । इतरथेति प्रसिद्धिमानं विहाय सिद्धान्तानुसारेण पुनस्तेषां नारकाणां vaikriya For Private and Personal Use Only
Page #97
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra षट्स्थानक प्रकरणम् ॥ 42 ॥ +++++ *********++ www.kobatirth.org मावाद् ' वैक्रियत्वात् । अत्र च शरीर - शरीरिणोः कथंचिदमेदाद् वैक्रियत्वाभिधानं दृश्यम् । अथवा 'वैक्रियमावाद् ' वैक्रियशरीरत्वात्तेषां 'न' नैव तन्मांसादिकम् । इति गाथार्थः ॥ 6 ॥ तथा - विसयविभागेणं पुण, सुत्तं किंचि जहा उ आयारे । जुन्नं उवगरणं जह, हेमंताइक्कमे निसरे ॥ 7 ॥ व्याख्या-- साध्वाद्याचारस्य हि ' विषयो ' गोचरः साध्वादिः, तस्य विभागो ' अवान्तरविशेषः स्थविरकल्पिकादिः । ततश्च किञ्चित्पुनः सूत्रं तथाविधार्थीपदेशलचणं विषयविभागेनेदं स्थितामिति जानाति । तदेव सूत्रकारो दृष्टान्तार्थमाह-' यथैव ' येन प्रकारेण ' आचारे' प्रथमाङ्गे एतदर्थं सूत्रमस्ति यदुत जीर्णं परिशटितप्रायम् उपक्रियतेअनुगृह्यते संयमोऽनेनेति उपकरणम् - पात्र कल्पादिभाण्डम्, यदि चेद्भवेत् कथञ्चित्साधोस्तदा 'हेमन्तातिक्रमे शीतकालापगमे ' निःसृजति ' परिष्ठापयति साधुः, संयमानुपष्टम्भकत्वेन तस्याधिकरणत्वात् । तथा च तत्र प्रथमश्रुतस्कन्धाष्टमाध्ययनचतुर्थोद्देशकेऽभिहितम् " अह पुरा एवं जाणिजा उवाइककंते खलु हेमंते, गिम्हे पडिवने, ग्रहापरिजुन्नाई वत्थाई परिठवेजाइ " / इति गाथार्थः ॥ 7 ॥ एतच्चाऽर्थकौशलवान् विमृश्यैवंविषयविशेषे व्यवस्थितमिति निश्चिनोति । कथमित्याह चोइस उवगरणाई, अवस्समुत्ताई ताव जं तेसिण्। विसए निवडै एयं, जिणकप्पीणं अओ तं tu ॥ 8 ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir -*-+-+ --*** ******** SaSThaM sthAnam // 42 //
Page #98
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्या-चतुर्दशसंख्यान्युपकरणानि " पत्तं पत्तीबंधो, पायट्ठवणं च पार्यकेसरिया, प.लाई स्यवाणं, गुच्छे गयो तिथि पंच्छागा ॥ 1 ॥ रयहरणं मुहेची मतमो चोलपट्टो y"| एतानि 'अवश्यं 'नियमेन' उक्तानि' प्रतिपादितानि, तावदिति लोकभाषायां श्रुतधरैषायेंतयेति शेषः । 'जंतेसि ति' यदिति यस्मात्कारणात तेषामिति साधूनाम् । taduktam"codasa उवगरणाई भवस्स परियब्वाइं थेरेहि " ति । पाठान्तरपक्षे तु तन्वेष्विति शास्त्रेषु निशीथादिषु, साधूनामिति तु प्रक्रमाद् गम्यते । एतदिति संप्रत्युपलभ्यमानतया प्रत्यचं, तदिति यदुपकरणं परिष्ठापकतयोपातं, 'तुः' अवधारणे, स च जिनकन्पिकानामेवेत्यत्र योज्यते । जिनकल्पिकानामवश्यं चतुर्दशोपकरणवत्वस्य विधानाद्धेतोस्तदेतदाचाराङ्गसूत्रं जीर्णोपकरणव्युत्सर्गप्रतिपादकं जिनकल्पिकानामेव केवलोत्सर्गकल्पं, दुरनुष्ठेयानुष्ठानविशेषनिष्ठसाधूनामेव विषये 'निपतति' प्रवर्तते इति । ननु प्रत्येकबुद्धादिरेवात्र किमिति न गृह्यते, तस्यापि विषयविशेषत्वात् ? / नैवम् , प्रत्येकबुद्धानां तावद् विविधनवविधोपकरणवत्त्वस्य जघन्योत्कर्षाम्यामवश्यंभावित्वात् , स्वयंसंबुद्धसाधूनां तु द्वादशविधोपवित्वस्पैव प्रतिपादनात् , ततो जिनकल्पिकानामेव " दुग तिग चउक्क पणगं, नव दस इक्कारसेव बारसगं । एए अह विगप्पा, जिणकप्पे hu~ti उवहिस्स" ॥ 1 ॥ इत्यादिनाऽष्टविधत्वस्यापि संभवेन जीणेंकाद्युपकरणव्युत्सर्गेऽपि सिद्धान्तव्यापकमावात्तेषामेवात्र ग्रहणं युक्तमिति सूत्रं जिनकल्पिकानामेव तत् । इति गाथार्थः ॥ 8 ॥ तथा For Private and Personal Use Only
Page #99
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदस्थानक प्रकरणाम् ॥ 43 ॥ स्थानम् अन्नम्मि उवकंते, पसंगओ जत्थ साहए अन्नं । तं खलु कडवखवयणं न होइ तं पत्थुयमवस्सं ॥ 6 ॥ व्याख्या-'अन्यस्मिन् ' कस्मिंश्चिदर्थे ' उपक्रान्ते ' प्रारब्धे प्रतिपादयितुमिति शेषः । 'प्रसङ्ग(ता) इति, तस्यैवार्थस्य कथनानुषङ्गेण यत्र स्थाने ' साधयति' प्रतिपादयति, 'अन्य' प्रक्रान्तादर्थादर्थान्तरप्रतिपादनम । 'खलु' निश्चयेन, ' कटाक्षवचनमिति' कटाक्षोऽपाङ्गनिरीक्षणं, तदिव यदभिधानं तत्कटाचवचनम् । यथाहि संमुखीनं पदार्थमलोकयन्नेव कामुकादिः कमनीयकामिनीप्रभृतिकं तिर्य गवस्थितमपाङ्गेन निरीचते, एवं प्रस्तुतमभिदधानस्यापि तत्प्रसङ्गेनाऽप्रस्तुतस्य यदीमधानं तत् कटाक्षवचनम् । यथौधनियुक्तौ उपकरणद्वारे-"अज्झत्थविसोहीए, उवगरणं बाहिरं परिहरंतो । अपरिग्गहो ति मणिभो, जिणेहिं तिलोकदंसीहिं" ॥ 1 ॥ इत्यादिना मूर्छादिरहितः कन्पादिकमुपभुञ्जानोऽपि अपरिग्रह इति वचनं, तथाविधोपकरणभोगं मोक्षाङ्गतया समर्थयदेव दिगम्बरमतमपाकरोति । तच्चाऽपाकरणमप्रस्तुतमेव, केवलं प्रस्तुतार्थाऽबाधकतया तत्प्रसङ्गमात्रेणोपात्तमित्याह-'न भवति तत्प्रस्तुतमवश्यम्' इति सुगमम् । अस्य तु पुनरुक्तत्वं नाशङ्कनीयम् , उपदेशत्वाद् , व्यतिरेकद्वारेण विनेयानां सुदृढप्रतिपत्तिनिमित्तत्वाद्वा । इति गाथार्थः ॥ 9 ॥ तथापडिवजह जिणदेवं, विरओ देसेण सव्वओ वावि । एयं सहावभणियं, जाणइ सो सुत्तकोसल्ला ॥ 10 ॥ __ व्याख्या-भो भव्याः ! 'प्रतिपद्यध्वम् ' आश्रयध्वं मोक्षाङ्गतया 'जिनदेवं ' वीतरागदेवताम्, तदाश्रयणस्यैव For Private and Personal Use Only
Page #100
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra K********++******+****+10 www.kobatirth.org परंपरा मुक्तिहेतुत्वात् । तथा ' विरतिं ' निवृत्तिं च प्राणिवधादेरिति शेषः, 'देशेन ' इत्येकदेशतः स्थूलप्राण्यादे द्विविधत्रिविधादितश्च । ' सर्वतोऽपि वा ' सर्वप्रकारेण स्थूलसूक्ष्म त्रिविधत्रिविधरूपेण, वाशन्दो द्वयोरपि निवृत्योरसाचात्साचाच मनिदानयोः शक्तिश्रद्धानुसारेणाश्रयणीयत्वविकल्पप्रतिपादनार्थः । ' एतद् ' एवंरूपं वचनं 'स्वभावभणितं ' नैसर्गिकोपदेशरूपं, न तु भयादिसूत्रवत् कारणान्तरजम् इति ' जानाति ' बुध्यते सोऽर्थकौशलवान् श्रावकः अर्थकौशलादिति । अत्रार्थस्य सूत्राभिधेयत्वादुपचारेण सूत्रशब्देनार्थोपादानं द्रष्टव्यं ततोऽर्थनैपुणात् । इति गाथार्थः ॥ 10 ॥ उक्तमर्थकौशलम् । अथाऽर्थ vishesstvaadutsrgaapvaadyosttsvruup|दाह्र्न्न् रूपफलप्रतिपादनपुरस्सरं तत्कौशलं गाथा - त्रयेणाह---- सामन्नविही भणिओ, उस्सग्गो तव्विसेसिओ इयरो । पाणिवहाइनिवित्ती, तिविहं तिविहेण जाजीवं ॥ 11 पुढवाइस आसेवा, उपपन्ने कारणम्मि जयणाए । मिगर हियरस द्वियस्स, अववाओ होइ नायव्वो ॥ 12 ॥ सव्वन्नुप्पामन्ना, दुन्नि वि एए समासओ मुक्खं । मिस्सं पत्ता सेवण, कोसल्लं इत्थ नायव्वं ॥ 13 ॥ व्याख्या - ' सामान्यः ' सर्वसाध्वादिसाधारणो ' विधिः ' अनुष्टानं ' मणितः प्रतिपादितो जिनैः ' उत्सर्ग उत्कृष्टः समाचारः । तस्मादेवोत्सर्गाद् ' विशेषितो ' देश - कालादिकारणैर्भेदितः, अथवा स एव तैर्विशेषितः । किमि - त्याह-' इतरो ' अपवाद: सामान्यविधिबाधारूपो भणितः । उत्सर्गापवादयोस्तत्र तत्र साहचर्याभिधानोपलम्भात् For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir K*** *******
Page #101
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra चदूस्थानक प्रकरणम् 11 88 11 ****************93403 www.kobatirth.org प्रक्रमाद्वा इतरशब्देनात्राऽपवादग्रहः । श्रद्यस्यादाहरणमाह - ' प्राणिवधादिम्य आश्रवद्वारेभ्यो ' निवृत्तिः विरतिः, त्रिविधं त्रिविधेन करण-कारणा- अनुमतिभिर्मनो वाक्- कायैः 'यावजीवम् ' आजन्म साधूनामित्युत्सर्गो ज्ञातव्य इति योगः ॥ 11॥ अथ द्वितीयस्योदाहरणम् -' पृथिव्यादिषु' लवणादिरूपेषु षट्स्वपि जीवनिकायेषु विषयेषु 'आसेवा' मर्यादया मनाग् निषेवणम्, एषामुपमर्दनमित्यर्थः । ' उत्पन्ने ' संजाते ' सति ' कारणे तदासेवनदेतौ ग्लान्यादावत्यन्तमधिसोढुमशक्ये, न तु यथाकथञ्चित्, तत्रापि 'यतनया ' रचितुं शक्यजीवरक्षालचणया, न तु निःशुकतया प्रसरेण । तथा च यतनास्वरूपमुक्तम् - " जीए पभूययरास - प्पवित्तिविणिवित्तिलक्खणं वत्युं । सिज्झह चिट्ठाए जौ, सा जयखाए विवईमि " ॥ 1 ॥ अत्र चाज्ञया आप्तोपदेशतो विपदिति ग्लान्याद्यापदि, मृगा इव मृगा मुग्धा अभिनवदीक्षितादयोऽपरिणत भावाः, तै ' रहितस्य ' वर्जितस्य तदसन्निहितस्येत्यर्थः । तत्रापि ' स्थितस्य ' चारित्रे सम्यगवस्थित - भावस्य सतः साधोर्यत्पृथिव्यादिनिषेवणं तद् अपवादो भवति ' ज्ञातव्यो' बोद्धव्यः, सामान्यविधिबाधारूपत्वात् । तथा च सम्यक्चारित्रिणोऽधिकृत्योक्तम् - " असिवे प्रोमोयरिए, रायपउट्टे भए व गेलने । एमाइकारणेहिं, आहाकम्माह जयणाए " / / 1 / / ततोऽयमत्र भावः - यो ह्यस्थितोऽपरिणतसाधुसमचं चाऽतिप्रसरेण निष्कारणमेव चास्स्सेवते, नाऽसौ अपवादवर्ती, किन्तु तदाभाससमाचारः, साध्वाभास एवेति, न तदनुष्ठानमपवाद इति । नन्वस्योत्सर्गबाधारूपत्वात् कथं मोचाङ्गता ?, अस्यैव वा तदङ्गत्वे कथमुत्सर्गस्य ? इत्यत आह-' सर्वज्ञप्रामाण्यात् ' अत्रार्थे सर्वविदोऽवधेयवचनत्वाद् द्वाप्येत उत्सर्गापवाद, नैक एवाऽनयोः किमित्याह - ' मोचः कृत्स्नकर्मचयलक्षणः, कारणे कार्योपचारान्मोचकारणे " For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 03 +18++******++EUR******* SaSThaM sthAnam // 44 //
Page #102
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir apyetau मोक्ष इत्युक्तम् । ' समासतः ' समस्तत्वेन आसेवनामपेक्ष्य स्वस्त्रकालयोः संघटितत्वेन । यदि तु सर्वसाधुरुत्सर्गेणैव केवलेन सर्वदा प्रवर्तेतं तदा दुरवस्थानामवश्यंभावित्वात् संहननानामदृढत्वाद् भायुषां सोपक्रमत्वेनाऽऽत्मनः परिणामानामपि चञ्चलत्वात् तीर्थस्यापि नाऽनुवृत्तिः स्यादित्यर्थः । एतदुक्तं भवति-सर्वज्ञो हि परमाप्तत्वान कस्याप्यहितवादी, स चोत्सर्गापवादयोस्तत्तदवस्थादिविशेषेऽनुष्ठीयमानयोरपवर्गहेतुत्वमवगम्य तथैव प्रणीतवान् । न चैतदनुपपत्तिकम् , अवस्थाविशेषे रोगिणः कटुकौषधाद्युपभोगवद् प्राधाकर्मिकादिभोगस्यापि संयमशरीरोपष्टम्मकत्वेन हितहेतुत्वात् , तञ्जन्यपातकस्य तु पश्चात् प्रायश्चित्तादिना सुखशोध्यत्वात् । पुष्टाङ्गस्य तु निनिमित्तं तदुपभोगः केवलं लौन्यमाविर्भावयन हितहेतुः । इत्यशठेन स्वस्वकाल एवैतदनुष्ठानादवश्यं मोचः प्राप्यत एवेति न कश्चिद्विरोधः । एवमनयोः स्वरूप-फलविज्ञान पूर्वक मिथं पूर्वोक्तयुक्त्या परस्परसंघटिताप्राप्तयोः सेव्यत्वेन सन्निहितीभूतयोरासेवनमनुष्ठानं यत्तत् कौशलं नैपुणमत्र इत्युत्सर्गापवादयोआतव्यं-बोद्धव्यं श्रावकेण । इति गाथात्रयार्थः ॥ 11-12-13 / / ___उक्त समाचारविशेषरूपोत्सर्गापवादकौशले । अथ समाचारसामान्यरूपव्यवहारकौशलमाहववहारे कोसल्लं, धम्मे अत्थे य काम लोगे y। धम्मे कुतिस्थिवजण, कुतिस्थिबिंबाण विक्किणणं ॥ 14 ॥ ___ व्याख्या-शिष्टजनाऽनिन्द्यः समाचारो व्यवहारः, तत्र 'कौशलं' तज्ज्ञानपूर्वक प्रवृत्तिनैपुणम् । तच विषयभेदाच्चतुर्धा, ते च विषया धर्मादयः प्रतीतस्वरूपा एव । ततश्च 'धर्मे ऽसुकृते तत्सावने च विषयभूते यो व्यवहारस्वत्र । For Private and Personal Use Only
Page #103
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir पदस्थानक प्रकरणम् षष्ठ ॥ 45 ॥ एवमर्थकामव्यवहारयोराप । लोकव्यवहारस्तु शिष्टसमाचार एव । तत्रापि चशब्दो समुच्चयायौ~, तत्रापि प्रथमं तावत्प्राधान्याद्धर्मव्यवहारकौशलमाह- धर्मे' पदसमुदाये पदस्योपचाराद्धर्मव्यवहारकौशलमिति योग्ः। 'कुतीर्थिनां ' शाक्यभूत-दिगम्बर-वित्रादीनां 'वर्जनं ' तत्पूर्वालाप-प्रणाम-दानाऽनुप्रदानादिसंसर्गादीनां तद्देवतानां च तदुपदिष्टश्राद्ध-पिण्डप्रदानादीनां च परिहारेण सर्वथोत्सर्जनं, तसंसर्गादेरतीचारत्वेन सम्यक्त्वस्य मालिन्यहेतुत्वात् । 'कुतीथिंबिम्बाना' तदाराध्यहरि-हरादिप्रतिमानां विक्रयणस्य वर्जनमिति संबन्धः, षष्ठ्यर्थे द्वितीया प्राकृतत्वात् । यदा चैतान्यपि न विक्रीणीते तदा जिनविम्बविक्रयो दुरापास्त एव, सर्वप्रकाराराध्यजिनविम्बविक्रयणार्थलामस्य तत्वतो महाऽनर्थलामरूपत्वात् इति गाथार्थः ॥ 14 ॥ तथावजेइ चेइयालय-दव्वं अंगोवरिम्मि उद्धारं । साहारणं च एवं, जाउ से घुभयं लेइ ॥ 15 ॥ व्याख्या-'वर्जयति ' परिहरति 'चैत्यालयद्रव्यं ' देवगृहसमुद्कादिद्रविणम् , 'अनोपयुद्धारम्' इति प्रागुक्तार्थम् तथा गृहीत्वा नो भुत इत्यर्थः । ' साधारणं च' तथाविधापद्गतसाधर्मिकाघुपमोगयोग्यतया तुल्यं च द्रव्यं यत्तदप्येवं जिनद्रव्यवनानोपयुद्धारं गृहाति, देवद्रव्य-साधारणद्रव्ययोहि वर्धनादौ शास्त्र tulytvshruteriymuktiH| तथा चोक्तम् "देवस्सं नाणदव्वं च, साहारणधणं तहा । सावएहिं तिहा काउं, नेयवं वुद्दिमाय्रा"॥1॥ तथा-" चेइयदव्वं साहा-रणं ca jo ॥ 45 ॥ For Private and Personal use only
Page #104
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir duhai मोहियमईभो । धम्मं च सो न याणइ, अहवा बद्धाउनओ नरए" ॥ 1 ॥ ततश्च तथोद्धारग्रहणे मूलनाशस्यापि संभवात् । तथा च देवद्रव्यविनाशे शङ्काशादिश्रावकवद् महाऽनर्थभागित्वप्रसङ्गानाङ्गोपरि तदुद्धारग्रहो युक्त इति । तथाऽनेनैव -- जातु' कदाचित् से' इति तस्य जिनद्रव्यस्य वा साधारण द्रव्यस्य वा 'पुंमक' परंपरा, तदुपयोगनिदानमवस्त्वन्तरोपयोगरूपं 'लाति' गृहाति, तद्ग्रहणेनापि तदुपभोगं न करोति । इति गाथार्थः ॥ 15 ॥ पुम्भकस्वरूपमाहतहव्वरिणियोयण, विठ्ठीए sa~gaDa-बैल-मणुयाणं । अहवावि खरालम्हि, करेइ थ्व्व्क्य्गान्न्ण्॥16॥ ___व्याख्या-'तद्व्यऋणिकेभ्यः' कदाचिद् वृद्ध्यादिनिमित्तवितीर्णजिनादिद्रव्यऋणिकेभ्यः सकाशात् केनापि मुग्धलुब्धश्रावकेण ' याचनं ' प्रार्थनं गृहीत्वापि, तदुपयोगविधानमिति यावत् , विष्ट्या स्वद्रव्यदानमन्तरेणैवमेव मुधिकया शकटबलीवर्द-मनुजानां प्रतीतानाम् ऋणिकस्यैव संबन्धिनाम् एतत्पुंभकम् । उपलक्षणं चैतत् , अन्यदपि यद्देवद्रव्योपजीविनः सकाशात् तदाक्षिण्येनैव स्वगृहे व्यापारादिकं कार्यते तदपि पुंभकम्, पारम्पर्येण देवादिद्रव्योपभोगरूपत्वात् । अथवेति प्रकारान्तरे, तद्यक्रायकाणां देवादिद्रव्यकलान्तरप्रयोगग्राहिणां सूत्रधारादीनां संबन्धित्वेन 'खरश्लक्ष्णिको ऽखरान् मुद्रादिद्रव्यसंपूर्णान् देवादिसंबन्धिनो द्रम्मादीन् प्रात्मना गृहीत्वा स्वकीयान् द्रम्मादीनेव श्लक्ष्णान् द्रव्यादिहीनान् ददाति यस्यां वाणिज्यायां सा खरलक्षिणका, tAM'karoti' विधत्ते । एतदप्युपलक्षणम् , तेन यद्देवसंबन्धि किश्चिद्वस्त्वा For Private and Personal Use Only
Page #105
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदस्थानक प्रकरणम् पाठ स्थानस ॥ 46 ॥ द्युत्कृष्टं मूल्येन गृह्णाति, स्वद्रम्मादींश्च मून्यरूपाद् हीनान् ददाति, तदपि पुंभकम् । इति गाथार्थः ॥ 16 / / प्रथोपदेशमाह। एवं पुंभंन कुणै, सक्खा वजइ किमिह चुजं तु। वड्डेइ य तहव्वं. विसुद्धभावो सयाकालं ॥ 17 ॥ व्याख्या-एतत्पूर्वोक्तप्रकारं पुम्भकमपि न करोति' न विधत्ते श्राद्धः ' साचाद् ' अव्यवधानेन पुनस्तद्रव्यमिति योग्ः। 'वर्जयति ' परिहरति, इत्येतत्किमिह प्रवचने ' आश्चर्यम् ' अद्भुतं न किश्चिदित्यर्थः । "देवस्सपरीमोगो भणंतजम्मेसु दारुणविवागो" इत्यादि जानन् कथं सकर्णः साक्षात् पारम्पर्येण वा तदुपभुञ्जीतेति । 'वर्द्धयति च' सुस्थानकलान्तरप्रयोगादिना वृद्धिं च नयति तद्र्व्यं ' जिनादिद्रविणं 'विशुद्ध भावो' निराशंसमानसः 'सदाकालं' सर्वदा । इह च सदाशब्दोपादानादेव शश्वद्वर्धने लब्धे कालशब्दोपादानं तदृद्धेरत्यन्तविधेयताप्रतिपादनार्थ, चशब्दाद् रचति चेति द्रष्टव्यम् । " जिणपवयणबुद्धिकरं, पभावगं नाण-दसणगुणाणं । रक्खंतो जिणदव्वं, परित्तसंसारिओ होइ " ॥ 1 ॥ तथा-"वटुंतो जिणदव्वं, तित्थयरत्तं लहै जीवो"| इत्यादि तद्रव्यरक्षणादिफलं जानन् यो रचति वर्धयति चाऽसौ धर्मव्यवहारकौशलवान् । इति गाथार्थः ॥ 17 ॥ अथ धर्मफलत्वादर्थ-कामयोस्तत्रापि कामसाधकतमत्वादर्थस्य पूर्व तत्कौशलं ततः कामकौशलं च गाथाद्वयेनाहात्थे पुण कोसल्लं, अवंझफलयं धरेइ सोभ्ण्द्द्ण्। कामे पुण कोसल्लं, अणुणेइ पियं पयत्तेणं ॥ 18 ॥ ॥ 46 // For Private and Personal Use Only
Page #106
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra ****** 10 www.kobatirth.org हाइ भोगकाले, मुहसुद्धिं कारवेइ वेसित्थि । उल्लवै न सब्भावं, इत्थीपुरओ सयाकालं ॥ 19 ॥ , व्याख्या - धर्मे तावदुक्तं कौशलम् । 'अर्थे ' द्रव्ये पुनरेतत्कौशलं यदतिपतितवेश्च्चकगृहीतत्वादिना अवन्ध्यम् अवश्यं भाविफलं लाभलक्षणं यस्मात्तदवन्ध्यफलदम्, ततोऽवन्ध्यं च तत् फलदं चेति कर्मधारयः । ' स' इति श्रावकः, -- धारयति ' भाण्डशालादिषु स्थापयति, ' भाण्डं ' कुङ्कुम-मञ्जिष्ठादिद्रव्यम् । श्रयं भावः - स्वमतिमाहात्म्याद् मतिमत्परममित्रादिवचनाद्वा भाण्डं सम्यक्परीक्ष्यैव तद्धारयति यद् बहुफलं भवति, इत्येतद् अर्थव्यवहारकौशलम् । 'कामे ' संभोगव्यवहारविषये पुनरेतत्कौशलं यद् ' अनुनयति ' साम-दानादिना प्रसादयति ' प्रियां भार्या ' प्रयत्नेन ' आदरेण, अन्यथा तु गृहवासो धर्मानुष्ठाननिष्ठ निरन्तर चिन्तासारोऽपि दुःखखनिरेव स्यात् । तथा च पठ्यते - " अहिरण्यमदासीकं गृहं गोरसवर्जितम् । प्रतिकूलकलत्रं च नरकस्यापरो विधिः " ॥ 1 ॥ इति । तथा-' स्नपयति स्नानं कारयति ' भोगकाले ' भाविसुरतसमये, अनेन बहिः शुद्धिरुक्ता, अन्यस्या अप्येवंविधाया उपलक्षणार्थम् । तथा ' मुखशुद्धि ' गण्डूषादिना वदनशोधनं कारयति, अनेन चाऽन्तःशुद्धिः । उभयं चैतत् कार्मणादिनिमित्तयो गवर्णविलेपनगुलिका दिशङ्काऽपनोदाय विधाप्यते । ' वेश्यास्त्रियं ' साधारणयोषितम् । अत्र च साधारणस्त्रियोऽपि प्रसादनादिविधानोपदर्शनेन भावकौशलेऽपि कलत्र वेश्यानां भावपरिज्ञानाभिधानेन परस्त्रियः सर्वथा त्याग एव श्राद्धस्यति सूचितम् । ' उल्लपति ' विश्वासवशेन प्रभाषते 'न' नैव ' सद्भावं ' रहस्यवस्तु 'स्त्रीणां ' For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir -*********************
Page #107
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदस्थानक प्रकरणम् स्थानम् ॥ 47 ॥ | सामान्येन योषितां मात्रादीनामपि, किं पुनर्वेश्याना 'पुरतो' अग्रतः सदाकालमिति पूर्ववत् । स्त्रियो हि तुच्छताऽतिशयाद् रहस्यं चेतसि धारयितुमसमर्था अवश्यं बहिः प्रकाशयन्ति, तथा चाऽनर्थसन्ततिरेव । तदुक्तम्-" तुच्छासु कामिणीसु, मा सम्भावं कयावि पयडेसि । तं जं फुट्टा तुरियं, कप्पासफलं va pripkkN"॥1॥ na चायं स्त्रीप्रसादनाघुपदेशोऽसङ्गतः सावधस्वाद् इति वाच्यम् । शरीररक्षाधारेण धर्मरक्षानिदानत्वात् । यथा चाऽनयोरर्थकामोपायाभ्यां भेदस्तथा प्रागेवोक्तम् । इति गाथार्थः ॥ 19 ॥ अथाऽस्यापि त्रिवर्गस्य लोकाधारत्वाद् लोककौशलमाह-- | लोगे पुण कोसल्लं, करेइ मिति पहाणलोगेण । वच्चै रायासन्नं, उवयरै य सयावि सब्भावा ॥ 20 ॥ ___व्याख्या-अर्थ-कामयोरुक्तं कौशलम् । 'लोके ' शिष्टजनसमाचारे पुनरेतत्कौशलं यत् करोति' विधत्ते मैत्री' सौहार्द 'प्रधानलोकेन ' सदाचारतया सर्वोत्तमजनेन, तन्मैत्र्यस्य सकलकल्याणनिबन्धनत्वात् । तथा 'वजति' तत्प्रसादनार्थ गच्छति 'राजासन' नृपसमीपे, उपलक्षणं चैतन्नृपाभिमताऽमात्यादिसमीपस्य, तत्र गमनमात्रस्यापि ऐहिकानर्थनिवृत्तिहेतुत्वात् । तदुक्तम्-"गन्तव्यं राजकुले, द्रष्टच्या राजपूजिता लोकाः । यद्यपि न भवन्त्यर्था, भ्व्न्त्य्न्र्थ्प्र्तीकाराः"॥1॥ ' उपचरति च' विनय-प्रियालाप-दानविशेषादिना भावर्जयति च 'सदापि' सर्वदा 'सद्भावात् ' निष्कपटतया, स्वामिनोऽपि शास्त्रे दुष्प्रतीकारत्वश्रवणात् सद्भावत एवोपचारो yujyate । iti ॥ 47 // For Private and Personal Use Only
Page #108
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गाथार्थः ॥ 20 ॥ तथान भणइ अवण्णवायं, रायाईणं समक्खमसमक्खं । परिहरै विवक्खं, से संतगुणुच्चारणं कुणै ॥ 21 ॥ व्याख्या-'न भणति 'न भाषते ऽअवर्णवादम् ' अप्रशंसावचः, निन्दा न करोतीत्यर्थः । 'राजादीनां' | राजा-मात्य-सामन्त प्रभृतीना, तबिन्दाया अत्यन्तं लोकविरुद्धत्वाद् वधादिहेतुत्वाच्च । समक्षमिति क्रियाविशेषणं, ततः 'समक्षं' प्रत्यक्षं यथा भवति, तेषामेव शृण्वताम् । 'असमर्श' तत्परोक्षेऽपि । तथा 'परिहरति' आलापसंसर्गादिनिषेधेन वर्जयति 'विपचं' प्रतिकूलवर्तिनं निन्दकपातुकादिकं 'से' तस्य राज्ञः, एकवचनं त्वत्र विशेषेण केवलस्यैव राज्ञो विवक्षितत्वात् , तद्विपक्षसंसर्गस्य सर्वथा महाऽनर्थहेतुत्वात् । 'सद्गुणोच्चारणं च' सद्भुतप्रजापालकत्व-प्रतापादिमत्वधर्मोत्कीर्तनं च 'करोति' विधत्ते समक्षमसमक्षं च, अनेन च वाचाटतायाश्चाटुकारितायाश्च निषेधमाह, तयोः शिष्टाचारताभ्रंशत्वात् । इति गाथार्थः ॥ 21 ॥ तथासुय-जम्म-जाइसमहिय,-जणाण सययं समवखमसमक्खं संतगुणे उपसंसइ,अवराहं फुसइ ज्त्तेन्न्ण्॥ व्याख्या-' श्रुतं' शास्त्राधिगमः, 'जन्म' उत्पादा, 'जाति:' मातृप्रभवा, उपलक्षणं चैषां कुल-शीलादीनां, For Private and Personal Use Only
Page #109
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra पदस्थान क प्रकरणम् ॥ 48 ॥ C03++**<<<<+699*++++++++ www.kobatirth.org 1 ततः स्वतः सकाशात् श्रुतादिभिरधिकानां विशिष्टशास्त्राद्यम्पासवतां वृद्धानां अनिन्दितप्रसिद्धजातीनां च जनानां लोकानां सततं सर्वदा, समचमसमक्षं चेति पूर्ववत् । 4 सत एव विद्यमानानेव 'गुणान् शास्त्रज्ञत्व - परिणतमतित्व - सदाचारखश्वादिसद्भूतधर्मान् प्रशंसति श्लाघते । तुः ' अवधारणे, योजितश्च । -- अपराधं ' क्वचित्कथंचित् प्रमादाचरितादिदोषं पुनस्तेषामेव दुर्जनैरुद्भाव्यमानमपि ' उत्फुंसति अपनयति ' यत्नेन ' आदरेण तत्प्रशंसादेरत्यन्तमौचित्येन लोकाचारप्रवणत्वाऽभिव्यञ्जकत्वात् । तदुक्तम् -- "अनुहरतः खलसुजना, - वग्रिमपाश्चात्यभागयोः सूच्याः । एकः कुरुते छिद्रं, गुणवानन्यस्तु पिदधाति " ॥ 1 ॥ इति । तदेवं शिष्टमैत्र्यादेर्हितहेतुत्वज्ञानात् तत्रैव च प्रवर्तनाद् भवति लोक - कौशलवान् श्राद्धः । इति गाथार्थः ॥ 22 ॥ अथ सर्वकौशल संपाद्यत्वेन प्राधान्याद् भावस्य तत्कौशलमाह भावे कोसलं पुण, जाणइ भावं स बज्झचिट्ठाहिं । अहिणवधम्माईणं, थिरत्तणं कुणै नाऊणं ॥ 23 ॥ व्याख्या - लोके तावदुक्तं कौशलं, ' भावे ' पुनरभिप्रायविशेषे एतत्कौशलमिति योगः । यद् ' जानाति ' वेत्ति 4 भावम् ' अभिप्रायं 'स' इति श्राद्ध:, ' बाह्यचेष्टाभिः ' बहिरुपलभ्यमानवचन - कायादिव्यापारैः । तदुक्तम्- -" श्राकारैरिङ्गितैर्गत्या, चेष्टया भाषणेन च । नेत्र वक्त्रविकारैश्च, लक्ष्यतेऽन्तर्गतं मनः " ॥ 1 ॥ ' अभिनवधर्माणः ' तत्कालाम्युपगत सम्यक्त्वादिभावाः, ' तदादीनां ' तत्प्रभृतीनाम् श्रादिशब्दात् प्रतिपतितभावादिग्रहः । ततश्च तद्भावं samyag For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ***********++***69 SaSThaM sthAnam // 48 //
Page #110
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'विज्ञाय' विदित्वा 'स्थिरत्वं ' स्थैर्य 'करोति' विधत्ते तद्भावस्येति प्रक्रमः । संदिग्धप्रश्नादिना ह्यभिनवधर्मादीन में विज्ञाय तत्तत्संशयाद्यपनोद-दक्षसदुपदेशादिना वात्सल्यादिना च धर्मे निश्चलीकरोतीति भावः । इति गाथार्थः ॥ 23 ॥ धर्मप्रयोजनं भावकौशलमभिधाय, अथ तदानुषङ्गिककामप्रयोजनमपि तदाहआयारिंगियकुसलो, कलत्तवेसाण जाणए भावं । रक्खइ सव्वपयत्ता, अप्पाणं कम्मणाईणं ॥ 24 ॥ ___ व्याख्या-'आकारो' मुखरागादिः, ' इङ्गितं ' वदन-भ्रूभङ्गादिः अथवा निरभिप्राया चेष्टा आकारः, साभिप्राया तु इङ्गितम् , तयोः 'कुशलः ' कुशाग्रीयबुद्धितया सूक्ष्मयोरपि परगतयोर्वेत्तृत्वेन निपुणः सन् 'कलत्रवेश्याना' प्रतीतानां 'जानाति ' अवगच्छति 'भावं ' दुष्टाऽदुष्टत्वादिविशिष्टं परिणामम् । अर्थाद् भाकारेगिताभ्यामेव ज्ञात्वा च 'रक्षति' त्रायते ऽआत्मानं ' स्वशरीरं 'सर्वप्रयत्नात् ' समस्तादरेण स्वयं वा मित्रमान्त्रिकादिद्वारेण वेत्यर्थः ॥ 'कार्मणादिभ्यो' वशीकरण-मन्त्र-योग-चूर्णादिभ्यः । अनवगततद्भावो हि कथमात्मानं रक्षेद् ? इति भावकौशलोपयोगः । उपलक्षणं चैतत्, दुष्टभृत्यादेरपि भावं तथैव विज्ञाय विष-शस्त्रादेरात्मानं रक्षति । इति गाथार्थः ॥ 24 ॥ ___ अथाऽर्थप्रयोजनं तदाहजाणइ एस अणत्थं, काहि रिणिओ खरेण रुज्झ्ण्तो। अणुवत्तेइ न जुज्झइ, तत्तियमित्तं गयं चेव ॥ 25 ॥ __ व्याख्या-इङ्गितादिभिरेव यदा -- जानाति' बुध्यते ' एष ' प्रत्यक्षोपलभ्यो ऽअनर्थ ' आत्म-परवधादिना व्यसनं For Private and Personal Use Only
Page #111
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra पदस्थानक प्रकरणम् ॥ 46 ॥ *1*++******+******+* www.kobatirth.org ' करिष्यति' विधास्यति 'ऋणिको ' अधमर्णः, 'खरेण अतिशयेन भोजन - पानादिनिषेधरूपेण ' निरुध्यमानो ' गमनागमनादिप्रतिरोधतोऽवघटनेन नियन्त्रयमाण इति । तदा तम् ' अनुवर्तयति' प्रथममेव तद्दीयमान गवादिमात्रग्रहण - सुकुमारवचनादिना अनुकूलयति न युध्यते तेन सह नैव विवाद- प्रहारादिना प्रत्यवतिष्ठते । अनुवर्तनाभिधानादेव युद्धाभावे लब्धे यत्साक्षाद् युद्धाभावाभिधानं तदस्य युद्धस्याऽत्यन्तं शासनोपघातहेतुत्वेन स्वस्याऽसभ्यतापादकत्वेन च सर्वथाऽध्यकरणीयत्वख्यापनार्थम् । किं कुर्वन् : इत्याह-यन्मया लोभाद्दाक्षिण्यादेर्वा एतस्मै दत्तं ' तावन्मात्रं ' तत्प्रमाणं मदीयं द्रव्यं ' गतमेव ' नष्टमेव, एतस्मादस्य द्रव्यस्य सुदुष्प्राप्यत्वादिति परिभावयन्निति शेषः । यद्यपि गृहिणा (गः) सर्वार्थ संपादकत्वेन वाह्यप्राणभूतत्वेन चाऽत्यन्तप्रियस्याऽर्थस्य एवमेव दुष्करः परिहारः, तथापि नाऽनुपायप्रवृत्तौ कार्यसिद्धिः, न खल्वत्यन्तबुभुचाचामकुचिरपि शुकशावको नालिकेरफलव्यापारितचञ्चुस्तद्भङ्गादन्यदासादयति फलम् । तदिहापि श्रकिञ्चिकरमूर्च्छा मात्र मपहाय अर्थलाभोपाये एव यतितव्यम् । स चायं यदि तदा न ददाति तदा पुनः कालान्तरे याचते, तन्मित्रादिना वा तं संबोधयति । श्रात्मनः स्थानं-सहाय- राजादिसामर्थ्य, तस्य तु तदभावम् द्रव्यसमृद्धिसद्भावं चाऽवगम्य गाढतरमपि निरुणद्धि इत्येवमादिकः । तदुक्तम्- " पुणरवि पच्छावे तं मग्गह नाऊण नियबलं परमं । तस्स य अप्पत्रलत्तं, गिहे यत्थं वियाणित्ता " ॥ 1 ॥ एवं हार्थसिद्धिः, नाऽन्यथा । सर्वत्राप्यधमर्णेऽयं विधिः, विशेषतश्च चीयविभवसाधर्मका । इति गाथार्थः ॥ 25 ॥ अथ लोकव्यवहारसिद्धिप्रयोजनं तदाह For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Ben SaSThaM sthAnam // 46 //
Page #112
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | annassa vi परिकुवियं, रायाणं बिन्नबेइ नो तन्नू । संतुट्ठसुप्पसन्नं, भणइ सयं भाणइ परेण ॥ 26 ॥ __व्याख्या-'अन्यस्मै ' स्वकीयामात्यभृत्यायाऽपि, पास्तां स्वविषये itypishbdaarthH| 'परिकुपितं ' कुतोऽपि हेतोरतिक्रुद्धं, 'राजानं ' भूपालम् , इङ्गितादिभित्वेइति शेषः, 'नो' नैव 'विज्ञापयति ' स्वप्रयोजनसंपादनाभिमुख्य कोमलवचसाऽपि व्यापारयति ' तज्ज्ञो' विचक्षणो भावकौशलवानित्यर्थः । तर्हि कदा विज्ञापयति ? इत्यत आह- संतुए' नयन-कपोलविकासाद्यभिव्यक्तप्रमोदः, ' सुप्रसन्नश्च' रोषाद्यभावेन सौम्यमूर्तिः, ततश्च सन्तुष्टश्वासौ सुप्रसन्नश्चेति । कर्मधारयः । तं राजनमेवंविधमिङ्गितादिभिरेव ज्ञात्वा * भणति' स्वयमेव विज्ञापयति स्वप्रयोजनं, 'भाणयति वा' विज्ञापयति परेणाऽमात्यादिना । इह च संतुष्टादिपरद्वयोपादानम् अवश्यमेवंविधान कार्यसिद्धिरिति ज्ञापनार्थम्. सर्वेष्वपि चैतेषु कृतव्रतपरिकर्मादिषु दिग्मात्रं संक्षिप्तरुचिसत्वानुग्रहार्थमुपदर्शितमुपलक्षणत्वेन, ततस्तदनुसारेण स्वयमेव सुधीभिस्तत्तत्स्थानानुगुणत्वेन, अन्यदपि तत्तत्परिकर्मादिकं तत्र तत्र निवेशनीयम् । इति गाथार्थः ॥ 26 ॥ यद्राज्यं सार्वभौमं त्रिदिवपतिपदं यच्च यत्तीर्थपत्वं,सत्त्वानां तत्त्वसारैर्निचितमुपचितं शर्म यन्मोक्षलक्ष्म्याः तत्पुष्यच्छद्धिवृद्ध्यानुपमशुभशतोच्छूनबीजोद्गतस्य,श्रद्धासिक्तस्य पाकः प्रवचनकुशलत्वस्य कल्पद्रुमस्या इति युगप्रवरागमश्रीमजिनपतिसूरिशिष्यलेशविरचितायां पटस्थानकवृत्तौ प्रवचनकौशलं नाम षष्ठं स्थानं समाप्तम् । तत्समाप्तौ च समाप्तं षट्स्थानक किरणमपि श्रावकवक्तव्यताऽपरनामकं वृत्तितः । iti zubhamastu / / For Private and Personal Use Only
Page #113
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदस्थानक प्रकरणम् षष्ठं स्थानम् ॥ 50 ॥ जिनेश्वरश्चान्द्रकुलावतंसो, दुर्वारवादिद्विपकेसरीन्द्रः । सन्नीतिरत्नाकरमुख्यतर्क,-ग्रन्थ प्रणेता समभून्मुनीशः ॥ 1 ॥ संवेगरङ्गशाला, प्रजापतिः कुमुदवनसुधाकिरणः । दोषापचितिदिनेश,-स्ततोऽभवत्सूरिजिनचन्द्रः ॥ 2 ॥ चक्रीव नव निधाना, न्याविश्वके सपूण्यवृत्या यः । अङ्गानि स्थानादी,-न्यजन्यसावभय देवगुरुः ॥ 3 ॥ जिनवल्लभ-जिनदत्तौ, ततोऽपि सत्यविभावनोत्थायाः । श्रीपुष्पदन्तकीते,-विलोपको सद्गुरू जातौ ॥ 4 ॥ तदनु जिनचन्द्रसूरिश्चन्द्र इवानन्दकन्दलनिदानम् । mRA'pi विबुधमानससुकुमारमृदि जन्योः ॥ 5 ॥ जिनपतिरितिसूरिः सद्गुणागाढवन्ध,-निविडनिगडितेवात्येति नो sNymshrii। क्वचिदपि पदमात्र सर्वविद्यानवद्य-प्रचयपरिचिताङ्गी यद्वपुष्टः सुपुष्टा ॥ 6 ॥ सकलगुणनिवेशः क्वापि नैवेति वादं, जगत इव विनेतुं धारयत्युग्रधामा । परिमितपरिपन्थिप्रोज्ज्वलत्ख्यातिमूलं, बत गुणनिकुरम्ब सांप्रतं यः शुभात्मा । / 7 ॥ तच्छिष्यो जिनपालः पदस्थानकसंज्ञितप्रकरणस्य । वृत्तिं व्यधादमेधा अप्येता स्वपरहितविधये ॥ 8 ॥ उत्सूत्रं विवृतं किश्चिद्, यद्यत्र मतिमान्यतः । उत्सार्य तदमात्सय-रायः कार्यविचक्षणैः ॥ 9 ॥ मुंग-रस-दिनकरसंख्ये, (1262) विक्रमवसुधेशवत्सरेऽतिगते । श्रीमालपुरे चैषा, समर्थिता माघशुक्लार्द्ध ॥ 10 ॥ सिद्धान्तकनकनिकषैः, कारुन्न्यामृत्प्योधिभिर्त्न्द्रैः। श्रीमज्जिनपतिमूरिभि,-रियं तु संशोधता यत्नात् 11 ग्रन्थाग्रं 1494 ॥ 50 ॥ For Private and Personal Use Only
Page #114
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra **.11K*-***-****+++9 नंबर. श्री जिनदत्तसूरि पुस्तकोद्धार फंड तरफथी प्रकाशित ग्रन्थोनी नोंध. प्रताकारे ग्रन्थ. नंबर प्राकारे प्रन्थ नंबर पुस्तकाकारे ग्रन्थ 26 श्री कृपाविनोद 27 श्री गहुंली संग्रह 28 श्री पंच प्रतिक्रमण 26 श्री जेसलमेर चमत्कार श्री गणधर सार्धं सतकम् 2 श्री जयतिहुणवृत्ति 3 श्री दिवालीकल्प 4 श्री प्रश्नोत्तर सार्ध सतकम् 5 श्री विशेष सतकम् 6 श्री संदेह दोहावली 7 श्री पंचलिंगि www.kobatirth.org 8 श्री चैत्यवंदन कुलकवृत्ति 6 श्री अनुयोगद्वारसूत्र मूलम् 10 श्री कल्पसूत्र भाषान्तरम् 11 श्रीसंवेगरंगशाला 12 श्री द्वादशपर्व भाषान्तरम् 13 श्री गणधर सार्धं सतक भाषान्तरम् 14 श्री श्रीपाल चरित्रम् प्राकृत भाषान्तर 19 जीवविचारादि प्रकरण संग्रह 16 श्री कल्याणमंदिर स्तोत्र टीका 17 श्री पट्स्थानक वृत्ति पुस्तकाकारे प्रन्थ 18 श्री गीरनार पूजा स्तवनादि 16 श्री बृहत स्तवनावली भा. 1 20 श्री थुइ सज्जाय संग्रह 21 श्री श्रावक नित्य कृत्य 22 श्री जिनदत्तसूरि भा. 1 23 श्री जिनदत्तसूरि च. भा. 2 24 श्री बृहत् स्तवनावली 21 श्री सप्त स्मरणादि For Private and Personal Use Only 30 श्री प्राकृत व्याकरणम् 31 श्री जैन तत्त्वसार सारांश सचित्र श्री छपता ग्रन्थो की यादी. 1 श्री भक्तामरस्तोत्र टीका पत्राकारे 2 श्री द्वादशकुलक वृत्ति 3 श्री सप्तस्मरणादि सटीक 23 4 श्री धन्ना - शालिभद्र चरित्र श्लोकबद्ध 5 25 श्री श्लोक संग्रह buka Acharya Shri Kailassagarsuri Gyanmandir ********
Page #115
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir = = = = = = SasthAnakaprakaraNam samAptam / % BE For Private and Personal Use Only