________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रस्तावना
पदस्थानक प्रकरणम्
॥३॥
सं. १४१२ राजगृहगतपार्श्वनाथमंदिरप्रशस्तौ भुवनहितोपाध्याय:
तदनु भुवनाश्रान्तख्यातावदातगुणोचरः सुचरणरमाभूरि सूरिबभूव जिनेश्वरः ।
खरतर इति ख्यातिं यस्मादवाप गणोऽप्यं परिमल कल्पश्रीष ...............डुगणोऽवनौ ।। १७॥ सं. १४६७ वर्षे जेसलमेरुदुर्गस्थसंभवजिनालयप्रशस्तौ, इतश्च चंद्रकुले श्रीखतरविधिपक्षे
श्रीवर्धमानाभिधमूरिराजो जातः क्रमादर्बुदपर्वताये। मंत्रीश्वरश्रीविमलाभिधानः प्राचीकरघद्वचनेन चैत्यं ॥१॥
अणहिल्लपाटकपुरे यैर्दुर्लभराजपर्षदि विवादे । प्राप्तं खरतरविरुदं जिनेश्वरास्सूरयो जनुः॥२॥ सं. १५०१ वर्षे महोपाध्यायश्रीगुणरत्नगणिनिर्मिते षष्टिशतकप्रकरणवृत्तिप्रान्ते
ततो गुरुजिनेश्वरः स्वरसतोऽपि संवेगवान्, बभूव विधिमार्गविच्च खरतरेत्यभिख्या यता ।
प्रसिद्धिमगमत् मठाधिपतिसङ्घनिर्लोठना-नराधिपतिदुर्लभप्रथितपर्षदि प्रस्फुटम् ॥ ३॥ सं. १५०३ तपागच्छनायकसोमधर्मगणिनिर्मितोपदेशसप्तत्याम्
पुरा श्रीपत्तने राज्यं कुर्वाणे भीमभूपतौ । अभूवन भूतलाख्याताः श्रीजिनेश्वरसूरयः ॥ २॥
सूरयोऽभयदेवाख्यास्तेषां पट्टे दिदीपिरे । तेभ्यः प्रतिष्ठामापनो गच्छ: खरतराभिधः॥३॥ सं-१६५१ वर्षे श्री गुणविनयवाचकविरचिते सम्बोधसमितिवृत्तिप्रान्ते
For Private and Personal Use Only