________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या-चतुर्दशसंख्यान्युपकरणानि “ पत्तं पत्तीबंधो, पायट्ठवणं च पार्यकेसरिया, प.लाई स्यवाणं, गुच्छे गयो तिथि पंच्छागा ॥१॥ रयहरणं मुहेची मतमो चोलपट्टो य"। एतानि 'अवश्यं 'नियमेन' उक्तानि' प्रतिपादितानि, तावदिति लोकभाषायां श्रुतधरैषायेंतयेति शेषः । 'जंतेसि ति' यदिति यस्मात्कारणात तेषामिति साधूनाम् । तदुक्तम्"चोदस उवगरणाई भवस्स परियब्वाइं थेरेहि " ति । पाठान्तरपक्षे तु तन्वेष्विति शास्त्रेषु निशीथादिषु, साधूनामिति तु प्रक्रमाद् गम्यते । एतदिति संप्रत्युपलभ्यमानतया प्रत्यचं, तदिति यदुपकरणं परिष्ठापकतयोपातं, 'तुः' अवधारणे, स च जिनकन्पिकानामेवेत्यत्र योज्यते । जिनकल्पिकानामवश्यं चतुर्दशोपकरणवत्वस्य विधानाद्धेतोस्तदेतदाचाराङ्गसूत्रं जीर्णोपकरणव्युत्सर्गप्रतिपादकं जिनकल्पिकानामेव केवलोत्सर्गकल्पं, दुरनुष्ठेयानुष्ठानविशेषनिष्ठसाधूनामेव विषये 'निपतति' प्रवर्तते इति । ननु प्रत्येकबुद्धादिरेवात्र किमिति न गृह्यते, तस्यापि विषयविशेषत्वात् ? । नैवम् , प्रत्येकबुद्धानां तावद् विविधनवविधोपकरणवत्त्वस्य जघन्योत्कर्षाम्यामवश्यंभावित्वात् , स्वयंसंबुद्धसाधूनां तु द्वादशविधोपवित्वस्पैव प्रतिपादनात् , ततो जिनकल्पिकानामेव " दुग तिग चउक्क पणगं, नव दस इक्कारसेव बारसगं । एए अह विगप्पा, जिणकप्पे हुँति उवहिस्स" ॥१॥ इत्यादिनाऽष्टविधत्वस्यापि संभवेन जीणेंकाद्युपकरणव्युत्सर्गेऽपि सिद्धान्तव्यापकमावात्तेषामेवात्र ग्रहणं युक्तमिति सूत्रं जिनकल्पिकानामेव तत् । इति गाथार्थः ॥ ८ ॥
तथा
For Private and Personal Use Only