________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पद्स्थानक
रस्ताबना..
प्रकरणम्
पन्यासश्रीकेसरविजयदेवविजयपुस्तकालयतः महोपाध्यायदेवविजयमहाराजैः आनाय्य प्रदत्तं अर्वाचीनं एकचत्वारिंशत्पत्रात्मकम् , तृतीयं अत्रैव श्रेष्ठिआणंदजिकल्याणजिपेढिस्थज्ञानभांडागारतः संप्राप्तं षड्विंशतिपत्रात्मकं श्रीमत्कुंवरजिसाहाय्येन, एतत् प्रकरणभाष्यपुस्तकं तु वटपद्रस्थ ( वडोदरास्थ ) आचार्य श्रीमोहन सूरिज्ञानभाण्डागारतः उपाध्यायश्रीप्रतापविजयमहाराजैः मानाय्य प्रद नूतनं चतुष्पत्रात्मकम् ।
एतत् पुस्तकत्रयेण संशोधनकर्मणि महत् साहाय्यं जातम् ततस्तेषां पुस्तकसाहाय्यकारकाणां महाशयानां भूरिभूरिधन्यवादप्रदानपुरस्सरं महती उपकृति स्मृतिपथं नयामः ।
श्रीहेमचन्द्राचार्यपाठशालाध्यापकेन पण्डितअमृतलालमहाशयेन वीरवाइजैनपुस्तकालयर्कायवाहक श्रीमत्पदमसीहीरजीनामधेयेन च प्रस्तावनालेखविषये अनेक पुस्तकावलोकनसाहाय्यं प्रदत्तं तयोः कल्याणं वाञ्छामि,
पुस्तकावलंबनेन विद्वद्वर्यप्रवर्तकसुखसागरमहाराजेन सावधानमनसाऽतिपरिश्रमेण संशोधितेऽप्यस्मिन् प्रन्थे दृष्टिदोषवशात् अक्षरयोजकदोषाद्वा यत्र कुत्रचिदशुद्धयः भवेयुः तत्र कृपां विधाय संशोधनीयम् चन्तव्यं क्षमाधनैश्च विद्वगुणानुरक्तैः इति प्रार्थयते
भीखरतरगणावतंसकअनेकज्ञानभण्डारधार्मिकविद्यालयोत्पादकश्रीजिनकृपाचन्द्रसूरीश्वरचरणारविंदमधुकरशिष्यरत्नप्रवर्तकमुनिसुखसागरमहाराजानां शिष्यः सज्जनकृपाकाडी-मंगलसागरो मुनिः॥ वि. सं. १९६० वर्षे अक्षयतृतीयादिने पादलिप्तपुरे
किन्तु अस्य भाष्यग्रन्थस्य एका प्रतिः मिलिता सापि अशुद्धप्रायत्वात् अस्माभिः न मुद्रापित्ता
For Private and Personal Use Only