________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
षट्स्थानक प्रकरणम्
चतुर्थ स्थानम्
विदध्यात, भावमिति द्वितीया प्रथमार्थे प्राकृतत्वात् । साधर्मिकाणां हि पित्रादीनां सर्वत्र प्रिये पत्रादौ साधर्मिकादौ च | सर्वप्रयत्नेन दानादिक, तत्प्रत्पनीकेषु च मानभ्रंशादिकम् , असाधर्मिकाणां तु स्वकीयधर्मानुगतभावाऽवाधया प्रधानवस्वादिदानेन तच्चित्तावर्जनमात्रार्थ, तत्प्रियपुत्रादौ तथैव दानादिकं विदधानस्तद्भावाऽविसंवादको भवेदिति भावः । न चाऽस्य वक्ष्यमाणेहलोकगुरुशुश्रूषया अभेदः, सा हि पित्रादीनामेव कचिद्दानादौ प्रवर्तमानानां देयसंपादनाद्यपचारेण मन:समाधानापादनरूपा, भयं तु तस्त्रियपुत्राद्युपचारेणेति भेदः । लौकिकमावाऽविसंवादं प्रतिपाद्य लोकोत्तरमप्याह-'अथवाऽपीति' अथवेति भावाविसंवादप्रकारान्तरसंसूचनार्थः, अपिर्मिनक्रमः, ततः 'प्ररूपयन् ' किश्चिजीवादितत्त्वं कस्यापि पुर उपदिशन् श्राद्धो 'यथास्थितं ' येन प्रकारेण प्रमाणेन प्रतिष्ठितं तथैव 'प्रज्ञापयेत् ' प्रतिपादयेत् , अन्यथा तु स्वकीयस्य प्रेक्षावतः श्रोतुर्वा भावस्य विसंवादः स्यात् । इति गाथार्थः ॥ १६ ॥ । तमेव प्रकारान्तरेणाहअहिणवधम्माणं वा, जेण विसंवयइ धम्मपरिणामो।न तहा कुज्जा किं पुण, जेण थिरो होइ तं कुणइ ॥
व्याख्या-'अभिनवधर्माणां ' तत्कालप्रतिपनविशुद्धाइन्मार्गाणां सच्चानां चेति पूर्ववत् । येन केनापि कलहा. ऽसभ्यभाषण-धरणकक्रियाद्यशुद्धव्यवहार-चैत्यवन्दनपूजाप्रतिक्रमणाद्यविधिप्रवृत्तिदर्शनादिना विसंवदति - विघटते धर्मपरिणामो विशुद्धमार्गप्रतिपक्यध्यवसायः, यत्तदोर्नित्याभिसंबन्धात् , तत्कृत्यं तेनाभिनवधर्मभावोपघातकत्वप्रकारेण
||॥३६॥
For Private and Personal Use Only