________________
Shri Mahavir Jain Aradhana Kendra
-****+******+
- भ
www.kobatirth.org
त्र्यादिविरुद्धकथाविकलः, धर्मकथा प्रस्तावे शेषकथायाः सर्वस्या एव विकथात्वात् । तदुक्तम् - " इत्थि कंहा भत्तकहा, रायकहा चोरजणवयकहा य । नडनट्टजल्लमद्दिय, सा त्रिकहा देसिया समए ॥ १ ॥ " अत्र च ' जल्न त्ति ' वरत्राखेलका; ‘मद्दियत्ति' मल्लाः । आदिशब्दा निद्रादित्यागग्रहः । तस्यागाच्च शेषसमस्तश्रवणविधिपरिग्रहः । तदुक्तम् — “ निद्दाविगहापरिव-जिएहिं गुत्तेहिं पंजलिउडेहिं । छन्दमणुयत्तमाहिं, उवउत्तेहिं सुयन्त्रं ॥ १ ॥ " इति गाथार्थः ॥ ४॥
अथाद्यप्रश्नस्य रागादिमी रहित एव देव इत्युत्तरमभिधित्सुस्तेषामनर्थहेतुत्वं तद्वतां चानर्थसंपत्ति तावदाहरागो दोसो मोहो, तिन्नि वि संसारकारणं एए। रागंधा जमणत्थं, लहंति न तरामि तं भणिउं ॥ ५ ॥
व्याख्या--' रागः' अभिष्वङ्गलक्षणः, 'द्वेषमोहौ' वच्यमाणलक्षणैौ । एते त्रयोऽपि न त्वेतेष्वेकतम एवेत्यपिशब्दार्थः । ' संसारकारणं ' भवनिबन्धनं भवन्ति । अतः कथं तद्वान् देवो भवति १ तस्य वीतरागतया सर्वज्ञत्वेनाभिमतत्वादित्यभिसन्धिः । अथैतेषु मध्यात् प्रथमं तावद् रागविशेषस्य कामस्यैव चेष्टितं फलं चोपदिदर्शयिषुस्तत्फलस्य वचनागोचरत्वमाह' रागान्धाः ' कामान्धाः 'जं' इति यं कञ्चनानिर्वाच्यस्वरूपम् ' अनर्थ ' व्यसनम् इह हि लोके निरन्तरार्तध्यानचयव्यायादिकं परलोके तु नरकादौ तप्तायोमययोषिदालिङ्गनादिकमतिदुःसहं ' लभन्ते ' प्राप्नुवन्ति । 'तं' अनर्थ ' न तरामि '
१ स्त्रीकथा भक्तकथा, राजकथा चौरजनपदकथा च । नटनाट्यजल्लमल्लाः, सा विकथा देशिता समये ॥ २ निद्राविकथापरिवर्जितैर्गुप्तैः प्राञ्जलिपुटैः । छन्दमनुवर्त्तमाने रुपयुक्तैः श्रोतव्यम् ।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
++++++++++++++