________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथम
पदस्थानक प्रकरणम्
स्थानम्
न शक्नोम्यहमिति प्रकरणकदाह — भणितुं' वक्तुमपि, अतिप्रचुरत्वात्तस्य इति गाथार्थः ॥ ५ ॥
अथ तच्चेष्टितमाह। हीलिंति धम्मिवग्गं, मग्गं निंदिति बिंति उम्मग्गं । चाडूणि इत्थिवग्गे, करिति पाएसु निवडंता॥६॥
___ व्याख्या--'हीलयन्ति' तदनुष्ठानतिरस्कारेणावमानयन्ति धर्मिवर्ग' धार्मिकजनसमूह, लौकिकधर्ममात्रप्रवृत्तमपि, किं पुनर्लोकोत्तरिक केशोन्मुश्चनब्रह्मचर्यादिदुष्करानुष्ठानप्रवृत्तम् । तथा च तत्प्रलापा:-" स्त्रीमुद्रा झपकेतनस्य महतीं सर्वार्थसंपस्करी, ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलाकाविणः । ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः, केचित् पश्चशिखीकृताश्च जटिला कापालिकाश्चापरे ॥१॥" तथा 'मार्ग' तपःसंयमादिलक्षणं मोक्षपथं निन्दन्ति ' अपभाषन्ते । तथा चाहुः-" तपांसि यातनाश्चित्राः, संयमो भोगवश्वना ।" इति । तथा 'ब्रुवते ' प्ररूपयन्ति पुरुषार्थतयेति शेषः, । 'उन्मार्ग' विषयप्रवृत्तिप्रधान दुर्गतिपथम् । यदाहुः--" पिव खाद च साधुशोभने ! यदतीतं वरगात्रि ! तन्म ते । न हि भीरु ! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् ॥१॥" तथा 'चाटूनि' दैन्याभिव्यञ्जकसामवादविशेषास्तानि च 'स्त्रीवर्गे' योपिजने ' कुर्वन्ति ' विदधति — पादयोः' चरणयोः 'निपतन्तः ' प्रणमन्तः । एतद्धि सत्पुरुषाणामतीव लजावह, कामान्धानां त्वन्यदप्येवंविधं मण्डनमिव ।। इति गाथार्थः ॥ ६ ॥
१ अन्यत्र तु-' चारुलोचने !' इति दृश्यते ।
॥६
For Private and Personal Use Only