________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथम
पद्स्थानक प्रकरणम्
स्थानम्
॥१२॥
त्रिभिरपि रागादिभिर्विशेषेणापुनर्भावितया मुक्तः-वर्जितः 'देवा' सर्वप्रकाराराध्यतमः 'लिङ्गैः' स्त्रीशस्त्रत्यागतत्त्वोपदेशादिभिलक्षणैः 'ज्ञातव्यः' बोद्धव्यो मुमुक्षुभिरिति । तदुक्तम्-"न यःशूलं धत्ते न च युवतिमङ्के समदनां, न शक्ति चकं वा न हलमुशलाद्यायुधधरम् । विनिमुक्तं क्लेशैः परहितविधावुद्यतधियं, शरण्यं भूतानां तमृषिमुपजातोऽस्मि शरणम् ॥१:" तथा-" त्यक्तस्वार्थः परहितरतः सर्वथा सर्वरूपं, सर्वाकारं विविधमसमं यो विजानाति विश्वम् । ब्रह्मा विष्णुर्भवतु वरदः शङ्करो वा जिनो वा, यस्याचिन्त्यं चरितमसमं भावतस्तं प्रपद्ये ॥१॥" सूक्ष्मबुद्धया च विचार्यमाण एवंलक्षणको जिन एव देवः प्रतिभासते । यदुक्तम्-" जिनेन्द्रो देवता तत्र, रागद्वेषविवर्जितः । हतमोहमहामनः, केवलज्ञानदर्शनः॥१॥ सुरासुरेन्द्रसंपूज्या, सद्भतार्थप्रदर्शकः । कृत्स्नकर्मचयं कृत्वा, संप्राप्तः परमं पदम् ॥ २॥" तथा"चेउतीसअइसयजुभो, अट्ठमहापाडिहेरकयसोहो । दसभट्ठदोसरहिनो, सो देवो नत्थि संदेहो ॥१॥" वीतरागस्य च | तस्य भगवतस्तत्त्वोपदेशकत्वं निर्विवादम् । तदेवागमः, तदुक्तम्-"आगमो ह्याप्तवचन-माप्तं दोषचयाद् विदुः। वीतरागोडनृतं वाक्यं, न ब्रूया त्वसंभवात् ॥ १॥ रागाद्वा द्वेषाद्वा, मोहाद्वा वाक्यमुच्यते झनृतम् । यस्य तु नैते दोषा-स्तस्यानृतभाषणं किं स्यात् ॥१॥" तत् सिद्धमेतत्-विवादाध्यासितो वीतरागः सर्वदा स्त्रीशस्त्राद्यनासङ्गित्वान्मुक्तात्मवत् । तथा च सति भविसंवादिवचनोऽसौ, वीतरागत्वात् , यस्तु विसंवादिवचनो नासौ वीतरागः, यथा विप्रलम्भकादिः ।
१ चतुस्त्रिंशदतिशययुतः, अष्टमहाप्रातिहार्यकृतशोभः । दशाष्टदोषरहितः स देवो नास्ति संदेहः ॥ २ अन्यत्र 'कारणं' इति दृश्यते।
॥१२॥
For Private and Personal Use Only