________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दयालुया कह गु रुद्दमयी ॥ ५ ॥ जे जोगवडुगडं, गेयं सेवंति कोलमयरुइयो । पयडविड व्व न ते वि हु, धम्मत्था जेण हसियमियं ॥ ६ ॥ रंडों चंडा दिक्खिया धम्मदारा, भिक्खा भुजं चम्मखंडं च सिखा । मजं मंसं पिजए खजए, वा, कोलो धम्मो कस्स नो भाइ रम्मो ॥ ७ ॥ पाखंडिमंडलाभिमय-, देवयासेवियम्मि ही मूढा । इय मग्गमि पट्टा, कहमपवरगं विमग्गति ॥ ८ ॥ " एतच्च माध्यस्थ्येन विचारमात्रं क्रियतेऽस्माभिर्न तु क्वचिद् रागद्वेषादेः । यतः — “ नास्माकं सुगतः पिता न रिपवस्तीर्थ्या घनं नैव तै- दत्तं नैव तथा जिनेन न हृतं किञ्चित्कणादादिभिः । किन्त्वेकान्तजगद्धितः स भगवान् वीरो यतश्चामलं, वाक्यं सर्वमलापइन्तु च यतस्तद्भक्तिमन्तो वयम् ॥ १ ॥ " किमित्यवश्यं देवस्य रागाद्यभावो गवेष्यते १ इति चेत्, पारलौकिकानुष्ठानेषु स्वर्गापवर्गसाधनत्वे प्रत्यक्षादिप्रमाणाभावात्तद्वचनप्रामाण्येनैव प्रवृत्तेः, रागादिमतश्च तदभावात् । यदुक्तम्- “ पैरलोयम्मि पमाणं, वयणं चिय तं च विगयदो सस्स । पुरिसस्स तेण देवं, चयंति रागाइरहियं ति ॥ १ ॥ " तदेवं रागादिमतामदेवत्वं व्यवस्थितं यतः - 'ता' इति तस्मात् 'एतैः '
१ ' नया' इति प्रत्यन्तरे । २ ये योगवर्द्धनार्थ, गेयं सेवन्ते कौलमतरुचिमन्तः । प्रकटविटा इव न तेऽपि खलु धर्मार्था येन हसितमिदम् || ३ 'जोगवट्टनट्टे' इति प्रत्यन्तरेषु ॥ ४ रण्डा चण्डा दीक्षिता धर्मदारा, भिक्षा भोज्यं चर्मखण्डं च शय्या । मयं मांसं पीते खाद्यते वा, कौलो धर्मः कस्य नो भाति रम्यः || ५ पाखण्डिमण्डलाभिमत, - देवतासेविते ही मूढाः । इति मार्गे प्रवृत्ताः कथमपवर्गं विमृगयन्ति || ६ परलोके प्रमाणं वचनमेव तच विगतदोषस्य । पुरुषस्य तेन देवं वदन्ति रागादिरहितमिति ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Re****9K++******+3+4-06-04-0