SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदस्थानक प्रकरणम् द्वितीय स्थानम् ॥२३॥ नेपथ्यं 'सुश्रावकाणां' विशिष्टश्रमणोपासकाना उचितः' संगतो यतः परिधातुमिति शेषः । ' इति' तस्माद्धेतोः 'नवरं ' केवलं 'महार्घाभरणोऽपि' महामन्यालङ्कारोऽप्यास्तां तदन्यः, 'कर्ष' केन प्रकारेण · पिङ्गाकृतिर्भवति' पिङ्गाकृतिहेतुत्वात् पिङ्गाकतिर्विटाकारापादकः स्याद्वेषः पुरुषो वा । कथं पिङ्गाकृतिः स्यात ? नैवेत्यर्थः । न हि महार्घाभरण त्वादिकं षिड्गत्वापादकम् , अपि तु वक्ष्यमाणशैलूषाधुचितवेषत्वम् , तदभावे तु प्रधानतरोऽपि वेपो न दुष्यति ॥ इति गाथार्थः ॥ १४ ॥ साम्प्रतं परिहरणीयताख्यापनाय विकृतवेषं दूषयभाहकुलदेसाण विरुद्धो, वेसो रनो वि कुणइ नो सोह। वणियाण विसेसेणं, विसेसो ताण इत्थीणं ॥१५॥ व्याख्या-कुलदेशयोः' गोत्रराष्ट्रयोः 'विरुद्धः'अनुचितः 'वेषः' नेपथ्यं, तत्र कुलविरुद्धो यथा-ब्राह्मणचत्रियादिकुले नीलीरक्तवस्त्रपरिधानं श्वेतादिवस्त्रपरिधानमपि वा लंखाद्याकृत्यापादकम् , देशविरुद्धो यथा सिन्धुदेशे शिरोवेष्टनविरहा काशीदेशे वा तद्विधानम् , ईदृशो वेषो 'राज्ञोऽपि ' सकललोकमान्यस्य भूपस्याप्यास्तां तदितरस्य 'न करो| ति 'न विधत्ते ' शोभा ' श्रियं, ' वणिजाम् ' नैगमाना 'विशेषेण ' अतिशयेन, न करोति शोभामिति योज्यम् , राना, सकाशात्तेषां लघुत्वात् , तत एव विशेषतः 'तत्स्त्रीणाम् ' वणिग्योषिताम् , यदा च सामान्येनैव शिष्टवणिगादीनामेव तदा सुतरां श्रुतजगत्रयाविगानविश्रुताईतश्रुतानां श्रावक श्राविकाणामिति भावः । इति गाथार्थः ॥ १५ ॥ + ॥२३॥ For Private and Personal Use Only
SR No.020700
Book TitleShatsthanak Prakaranam
Original Sutra AuthorN/A
AuthorJineshvarsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy