SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एमाइवयणपरिव-जणेण जं विकियवयणपरिहारो। इह परलोगे य सुहा-वहोत्ति ता तत्थ सो जयए ॥ व्याख्या-'एवमादिवचनपरिवर्जनेन' उभयलोकविरुद्धादिभाषितत्यागेन ' यद् ' यस्माद् — विकृतवचनपरिहारः' असभ्यभाषणत्यागः ' इह ' इति अत्र जन्मान 'परलोके च' जन्मान्तरे 'सुखावहः' शुभावहो वा यथाक्रम धर्मार्थादिहेतुत्वेन स्वर्गादिहेतुत्वेन चेति भावः । इह च सदोषवचनवर्जनस्य हेतुत्वेनानुवादं कृत्वा प्रस्तुतविकृतवचनपरिहाररूपस्य शीलववभेदस्य सुखावहत्वं विधीयत इति न पौनरुक्त्यम् । इति शब्दो हेत्वर्थस्तेन यतोऽयं सुखावहस्तत्तस्मात्कारणात् 'तत्र' विकृतवचनपरिहारे सः' इति शीलवान् श्राद्धो ' यतते ' यत्नं कुर्यादिति । एतद्यत्नवतो हि मधुरादिभाषित्वनिर्वाहसवार्थसिद्धेरिति । तदुक्तम्-"इय वयणामयपरिसेय । समियनीसेसचित्तसंतावा ॥ आणंदिया य भाणं | जणा पडिच्छति दंती य॥१॥ एवं अत्थो कामो । धम्मो य पवनवयसरूवो से ॥ संसिज्झइ नियमेणं । जसो य धवलेह भुवणयलं ॥२॥" इति गाथार्थः ।। १३॥ ___एवं विकृतवचनाभिधानसहितं वाचनिकचतुर्थशीलभेदमुभयलोकदुःखावहमुक्त्वाऽथेहलोकदुःखावह विकृतवेषाभिधानसहितं कायिकं पञ्चमं शीलभेदमाहनियभूमिगाणुरूवो, वेसो सुस्सावगाण उचिउत्ति। नवरि महग्घाभरणो, वि कह सिडिंगागिई होइ।१४॥ व्याख्या-'निजभूमिगानुरूपः ' क्षत्रियवणिगादीश्वरानीश्वरोत्सवानुत्सववद् युवस्थविरादिस्वस्वपदव्युचितः 'वेषा' For Private and Personal Use Only
SR No.020700
Book TitleShatsthanak Prakaranam
Original Sutra AuthorN/A
AuthorJineshvarsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy