________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पदस्थानक प्रकरणम्
द्वितीय स्थानम्
॥२२॥
नृपपुत्रो वा पारदारिक इत्यादिग्रहः । कुलाच्छादकानि, नैते कुलजाता एवं भाषन्ते, तस्मान इमे तत्कुलजा नूनमन्यजातत्वादकुलीना एवेति । पाठान्तरेण तु कुलोच्छेदकानि ममस्तगोत्रध्वंसहेतुत्वात् , तानि च तानि वचनानि चेति कर्मधारयः । 'विरुद्धकानि' विरुद्धान्येव विरुद्धकानि, लोकलोकोत्तरमार्गयोरिहलोकपरलोकयोश्च विरोधमाजि तद्घातकत्वात् । किमिति? प्रत पाह-'विकृतानि' विकारवन्ति । एवं तावदिहलोकबाधकान्युक्तानि । 'परलोकबाधकानि तु' जन्मान्तरबाधाधायकानि पुन:, न जिनो, न धर्मो, न निर्वाणमस्तीति शेषः । सर्वथा रागादिजेता जिनः सर्वज्ञो नास्ति, प्रत्यक्षादिमिरनुपलभ्यमानत्वात् । धर्मोऽपि पूर्वोदितस्वरूपो नास्तीत्यनुषज्यते, तदुपदेष्टुः सर्वज्ञस्याभावात् । नैव 'निर्वाणं कृत्स्नकर्मचयलक्षणा निवृत्तिस्तदुपायस्य धर्मस्यैवाभावात् , एवमादीनीत्यत्रापि संबध्यते, तेन न पापं नापि तत्फलमित्यादिग्रहः । एतानि हि मिथ्याभिनिवेशादिप्रभवत्वाद्दर्गतिहेतुत्वाच्च परलोकमेव शुभं बाधन्ते, तेन परलोक एव बाधाविधायीनीति परलोकबाधकानि, न स्विहलोकेऽपि मारणादिनिमित्तानीति । सर्वाणि च विकृतवचनानि लोकविरागस्वलघुतादिनिमित्चत्वाद्धर्मार्थकामध्वंसकत्वाच्च वर्जनीयानि । तदुक्तम्---" विगियवयं वयमाणो । विसिट्ठलोओ विरजए सजो । तत्तो सो असहाभो । मसहामो अत्यकामाणं ॥१॥ तेहिं रहिमो गिहत्थो | दुत्थावत्थोत्ति कत्थवि य मत्थं । न जणे जणयइ तम्हा । विकियवयणं विवजिजा ॥ २॥" इति गाथार्थः ॥ १२ ॥
अथ विकृतवचनपरिहारफलमुपदर्शयन्नुपदेशमाह
॥२२॥
For Private and Personal Use Only