________________
Shri Mahavir Jain Aradhana Kendra
*••*••*•-****-•****************
www.kobatirth.org
46
शिवाय कल्पते, न तु वैरस्वामी - सङ्गमस्थ विरादिविहित बृहत्कारणिक चैत्यभक्तिनित्यवासित्वाद्यालम्बनपरिग्रहणेत्येवंरूपः । तथा च तत्रैवोक्तम-" श्रालंबणेण केइ, जे अन्ने संजयं पमायन्ति । न हु तं होइ पमाणं, भूयस्थगवेसणं कुजा " ॥ १ ॥ तथेति समुच्चये, निगृह्यते परवचनं निशक्रियतेऽनेनेति निग्रहः प्रत्युत्तरवाक्यम् । ततो यस्मात्कारणादेव चार्य चात्र निग्रहो निराकरणवचनम् -" उहावया परेसिं सा तित्थउन्भावणं च वच्छलं । न गणिति गणेमाया पुच्बुव्वियपुप्फमहिमं च " ॥ १ ॥ ततो यद्येतत्यवचनं न स्यान्नतस्य निग्रहः स्याद्, अस्ति चायं निग्रहः, इत्येवंरूपात्तर्कान्निश्चिनोति नूनं चेयपूया किं" इत्यादिकं परवचनमेवेति । यद्यप्यत्र तदर्थपर्यालोचनेनैव पूर्वपचोत्तरपक्षत्वनिर्णयः, तथापि नैतदर्थकौशलं, तद्द्वारेणाप्येतत्परवचनमेतदुत्तरवचनमित्येवंरूपतया सूत्रस्यैव प्राधान्येन प्रतीतेः सूत्रकौशलमेवेति । उपलक्षणं चैतत् कल्पादिच्छेद तोक्तानां व्यवहारनिश्चयनयस्वसमयपरसमय-संज्ञादिसूत्राणां तदुच्चारणाविधेश्व । तदुक्तम् - " सन्नाइसुत्ताण व गगइयाण वेगरं । उस्सगाववायाण व एगयरमिमं ति जं मुखः ॥ १ ॥ पयवक्काण सच्छेयं, उदत्तभणुदत्तमाइवन्नाणं । जं उच्चाणमणहं, एयं वा सुत्तकोसलं " ॥ २ ॥ इति गाथार्थः ॥ ३ ॥
अथ सूत्राभिधेयत्वादर्थस्य तत्कौशलमाह
अथे कोसलं, पण अणुवउत्ताइ भासियमिणं तु । एयं उवउत्तेण, ठिएण भणियं वियाणाहि ॥ ४ ॥ व्याख्या— सूत्रे तावदुक्तं कौशलम् । 'अर्थे ' तदभिधेये पुनरेतत्कौशलं यद् गुरुविधीयमान व्याख्यानादौ सता
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir