________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पदस्थानक प्रकरणम्
स्थानम्
॥४०॥
उपलक्षणं चैतत् , तेन शेषमूत्रलक्षणयोगादपीति द्रष्टव्यम् । तच्चेदम्-"पुव्वावरसंजुत्तं, वेरग्गकरं संततमविरुद्धं । पोराणमद्धमागह-भासानिययं भवइ सुतं ॥ १॥ इति अन्वयेन प्रतिपादितोऽप्यर्थः पुनर्व्यतिरेकेण प्रतिपाद्यमानः सुदृढसंस्कारकारणं भवतीति व्यतिरेकमाह-' एतत्तु' एतत्पुनः श्रुति-स्मृति-प्रज्ञापारमितादिक 'पूर्वापरबाधितं ' "न हिंस्यात् सर्वभूतानि" इत्याद्यमिधानेऽपि पूर्व, पश्चाद् यागादौ पशुसमालभनाद्यभिधायकत्वात् । 'तु:' पुनरर्थो योजित एव । यस्मात्पूर्वापरबाधितं तत् तस्माद्' जिनभाषितं नो' नैव एतदिति । अत्रापि पूर्ववजिनशब्दोपादानमाप्तत्वव्यञ्जनार्थमेव, ततः कथमेवंविधं वीतरागो ब्रूयादिति निश्चिनोति । इति गाथार्थः ॥ २॥
परवयणं वा एयं, जमित्थमासंकियं न ठिय पक्खो। जम्हा अयमहिगारो, एस तहा निग्गहो जम्हा ॥३॥ ___व्याख्या- परवचनं वा ' पूर्वपक्षवादिवाक्यम् । एतद्' इति वा जानाति सूत्रकौशलवानिति प्रक्रमः । कुत एतद् ? इत्याह-' यद् यस्माद् एतस्मिन् काक्ये 'प्राशङ्कितं' निषिद्धमपि कर्तव्यतया प्रसञ्जितम् । यथा-" चइयपूया किं वइर-सामिणा मुणियपुव्वसारेणं । कया पुरीए तइया, मुक्खंग सा वि साहणं" ॥१॥ यदा भाशङ्कितमेवेतदिति जानाति तदाऽनेनेवायमाशङ्कितरूपः स्थितः पचसिद्धान्तप्रतिष्ठितार्थवचनलचण इत्यपि जानातीति गम्यते । एतदपि कुतः। इत्यत आह-'यस्मादयमाधिकारः,' एपोऽर्थविशेषामिधानप्रक्रमः साधूनामसदालम्बनपरिहारेणैव विवृद्धभुद्धिसंयमा
॥४०॥
For Private and Personal Use Only