________________
Shri Mahavir Jain Aradhana Kendra
पदस्थानक
प्रकरणम्
॥ ३८ ॥
********************
www.kobatirth.org
पश्चाद्गमनमेव, न तु विश्रामणादिकं यातां गच्छतां काचिद्विहारक्रमाद्यर्थमिति पूर्वोदित पित्राद्यपेचया विशिष्टतरशिरोनमनादिकमादधान एव एतद् गुरुषु सातिशयं विदधातीति भावः । न चाऽस्य गुर्वभिमुखगमनादेर्जीवोपमर्दननिमित्तत्वेन असमीचीनतेति वाच्यम्, सामान्यसाधूनामपि विषये " अभिमुहगमणमासं० " इत्यादिना सिद्धान्ते तस्याऽभिधानात् । नृपादीनामपि समस्तस्वसैन्यादिसनाथानामेव गुरुषु प्रतिपच्यतिशयख्यापनार्थं वन्दनादिनिमित्तं गमनश्रवणाच्च । विश्राम - णादिकमपि श्राद्धस्य यदुक्तं तद् गुर्वादिविषयभक्त्यतिशयख्यापनार्थम् । गुर्वादयस्तु कदाचित्पुष्टालम्बनेनैव तत् कारयन्तीति । अथ संपादनमाह-' संपादनं ' स्थानान्तरादाहृत्य संघटनम्, 'एतेषां ' गुरूणां सपरिकराणाम् । कस्य संपादनम् ? इत्याह-' समीप्सितानाम् ' अभिवाच्छितानामाहारादीनां, ' विशुद्धानां ' प्रासुकैषणीयानाम् । इति गाथार्थ ॥ ४ ॥
अथ भावशुश्रूषामाह -
भावाणुवत्तणं तह, सव्वपयत्तेण ताण कायव्वं । सम्मत्तदायगाणं, दुप्पडियारं जओ भणियं ॥ ५ ॥
व्याख्या -' भावानुवर्तनं ' तेषां क्वचिदानव्याख्यानादौ प्रवर्तमानानामानुकूल्येन तदभिप्रायानुवृत्तिच्छन्दोऽनुवर्तनादिकं ' तथेति ' समुच्चयार्थो गाथादौ द्रष्टव्यः, ' सर्वप्रयत्नेन ' शारीर - वाचिक - मानस-दान-सम्मानादि समस्तादरेण ' तेषां ' सद्गुरूणां 'कर्तव्यं' विधेयं भवतीति गम्यते । कस्मादेवम् १ इत्यत आह - 'सम्यक्त्वदायकानां' सदुपदेशदानेनानन्तक्लेशच येणाऽमन्द परमानन्दसंपादक सम्यग्भावोत्पादकानां ' दुष्प्रतीकारं ' प्रतिकर्तुं दुःशक्यं 'यतो ' यस्मात्कारणाद्
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
13+-+-***-****++*6*++*.03+***03***
पञ्चमं
स्थानस्
॥ ३८ ॥