________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पदस्थानक प्रकरणम्
प्रस्तावना
॥४॥
श्रीदुर्लभराजजिनेश्वरसूरिविषये विविधप्रन्थादीन् समालोच्य प्रकटिते प्रमाणे तस्मिन् दोषाविष्करणं अस्मद्मतात् किंचिदपि विरुद्धकथनकरणं मत्सर एवं केवल : न तु परमार्थः।
पुनरपि गच्छाम्नायानभिज्ञा जल्पंति जिनवल्लभसूरिजिनदत्तसूरिभ्यां खरतरगच्छः प्रवृत्तः इत्यादि, तत्तु असत्यं एव, जिनवल्लभसूरिसमये श्रीवर्द्धमानसूरितः खरतरगणकल्पद्रुमस्य श्रीमधुकरखरतर इति नामाङ्किता प्रथमा शाखा जाता। श्रीजिनदत्तसूरिसमये श्रीजिनशेखरसूरितः श्रीरुद्रपल्लीयेतिनामधेया द्वितीया शाखा अभूत् , इत्यलम् प्रपंचेन ।
अथ षट्स्थानकप्रकरणस्य भाष्यकारः श्रीजिनेश्वरसूरिबुद्धिसागरसूर्योः शिष्यः अभदेवसूरिः स्वयमेव इत्थमाह प्रस्तुतप्रकरणभाष्यप्रान्ते
मुणिपवरसिरिजिणेसरसूरीहि अणुग्गहठ्ठाए । तप्यायपउमछप्पय मुणीससिरिमभयदेवसूरीहिं ॥१॥ दुसमगममिच्छसुगमं विहियं नियसीसवयणेण ॥ उपाध्यायजिनपालोऽपि प्रस्तुतप्रकरणवृत्तिप्रारंभे
सत्यपि गम्भीरार्थे, भाष्येऽभयदेवमूरिभिग्रथिते । प्रतिपदमाख्यानान्मम यत्नः सफल एवात्र ॥३॥ इत्यनेन श्रीअभयदेवसूरिणा एव भाष्यं कृतं इति ज्ञायते । अथ अस्य प्रकरणस्य वृत्तिप्रणेता जिनपतिसूरिशिष्यः जिनपाल उपाध्यायः स्वयमेव इत्थं आह-प्रस्तुतप्रकरणवृत्तिप्रान्ते-जिनपति१ एतन्महाशयानां परिचयो अपभ्रंशकाव्यत्रयीभूमिकायां विलोक यः जिज्ञासुभिः ।
For Private and Personal Use Only