SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथम पदस्थानक प्रकरणम् स्थानम् अतीचारा ह्यशुद्धिहेतवस्तदभावाच्छुद्धमिति भावः । अतीचाराश्च सम्यक्त्वे शङ्कादयो व्रतेषु बन्धादयः पञ्च पश्च सद्गरुवक्त्राम्बुजादवधार्य परिहार्याः । ' यथाशक्ति' इति स्वसामर्थ्यानुरूपं, न तु यतिवत् त्रिविधं त्रिविधेनेति, शक्तिश्च चारित्रावारकवीयन्तिरायादिकर्मक्षयोपशमवैचित्र्याद्विचित्रा । तत एव च करणकारणाम्यां मनोवाकायैश्च श्रावकाणां विरतेरपि वैचित्र्योपपत्तिः । तदुक्तम्-" दुविह तिविहेण पढमो, दुविहं दुविहेण बीयो होइ । दुविहं एगविहेणं, एगविहं चेव तिविहेणं ॥१॥ एगविहं दुविहेणं, एगेगविहेगं छठ्ठो होह त्ति ।" एवं तावत्प्रथमे व्रते षट् भङ्गाः । एवं शेषेष्वप्येकादशसु षभेदभावे द्वितीयादिवतभेदैश्च पद्भिरपि प्रत्येकं योजने द्विकादिसंयोगैश्च परिगणने " तेरस कोडिसयाई, चुलसीइ जुयाई बारस. य लक्खा । सत्तासीइ सहस्सा, दुन्नि सया चेव सड्डाणं ॥ १॥" इति। श्राद्धबाहुन्यं तद्विरतिबाहुल्यात् , तच्च शक्तिवैचित्र्यादिति यथाशक्तीत्युक्तम् । केवलं चारित्राकासिणा विशिष्टोत्तरोत्तरदेशविरतौ यत्नवता भाव्यम् , तथैव तत्परिकर्मत्वोपपत्तेः । अपरिकर्मितात्मनो हि योधवन दुर्धरपरपराजयोत्साहकल्पश्चारित्राभ्युपगमसामतिशयः स्यात् । ' इति' एवमुक्तप्रकारेण · चतुर्भेदं' श्रवणज्ञानेच्छापरिपालनलक्षणं चतुष्प्रकारं 'भणितं' प्रतिपादितमिति प्रकरणकार माह'प्रथम' आद्यं व्रतपरिकर्मसंज्ञक ' स्थान ' श्रावकाचारविशेषलक्षणं 'गृहस्थानां' सम्यग्दर्शनदेशविरतिभाजामगारिणां श्रावकाणाम् । इति गाथार्थः ॥ २६ ॥ | यत्संसारमहापयोनिधितटप्रस्थास्नुभिः प्राप्यते, यच्चासेवितमादरेण दलयत्याशु व्रतेन्द्रावृतिम् । ॥१६ For Private and Personal Use Only
SR No.020700
Book TitleShatsthanak Prakaranam
Original Sutra AuthorN/A
AuthorJineshvarsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy