________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अत्रैव विशेषान्तरमाहमयणाउरदिट्टीए, परजुवइनिरिक्खणं विवज्जेइ । परिहासकहं वज्जइ. एगो एगिथिए सद्धिं ॥५॥
व्याख्या-मदनातुरदृष्ट्या कामविह्वललोचनेन 'परयुवतिनिरीक्षणं' अन्यत्रीदर्शन 'विशेषेण ' अतिशयेन 'वर्जयति' परिहरति, तथा तदवलोकनस्यासदाचारमहाराजप्रधानतायमानत्वात् । 'परिहासका ' च सस्मितनालापरूपाम् 'एकः ' एकाकी सन् एकयाऽसहाययैव स्त्रिया योषिता सह वर्जयति । इह च स्त्रीसामान्यमात्रोपादानाद्भगिन्यादिमिरपि सहैकान्तवार्ता न करोति, लोकाशकोत्पादकत्वात् मदनोन्मादस्य दुर्वारत्वाच। तदुक्तम्-" मात्रा स्वस्रा दुहिता वा । न विविक्तासनो भवेत् ॥ बलवानिन्द्रियग्रामः । पण्डितोऽप्यत्र मुह्यति ॥१॥" यदा चैवं परस्त्रियो निरीचणाधपि निषिद्धं तदा साक्षात्तत्सेवायाः शिष्टगर्हितायाः, ततोऽपि गर्हिततमस्य भार्यात्वेन तत्संग्रहस्य कैव कथेति शुद्धशीलाराधकेनावश्यं तमिरीक्षणाद्यपि वर्जनीयम् । इति गाथार्थः । ५॥
एवं कायिकं शीलभेदत्रयमभिधायाऽथ वाचनिक चतुर्थ शीलमेदमुभयलोकदुःखावहं विकृतवचनाभिधानसहितमभिधास्यन् पूर्व तावत्तत्प्रत्यनीकं शुभवचनमेवाहमहुरमणवजमणलिय-मबाहयं इह परत्थ हियकारि। वयणं भासइ कजे, विकियं परिहरइ जत्तेणं ॥६॥
व्याख्या--'मधुर' कोमलं अर्थ-ध्वनिभ्यां श्रोत्रानन्दकमित्यर्थः। तदपि 'अनवद्यं पापारम्भानाधायक, तदपि अनलीक'
For Private and Personal Use Only