________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
प्रस्तावना
पदस्थानक प्रकरणम्
वंशोभूवश्रीदुर्लभराजमहाराजसभायां राजमान्यविद्वजनसमदं चैत्यवासियतीनां श्रीजिनेश्वरसूरिभिः सह वादोऽभूत् , तदा प्रथम सूराचार्यैः वसतिवासप्रतिषेधकं जिनगृहवाससमर्थकं स्वकपोलकल्पितशास्त्रप्रमाणं दर्शितम्.
अथ श्रीजिनेश्वरसूरिभिः कुमतांधकारनभोमणिशय्यंभवस्वामिविरचितदशवकालिकसूत्रादिकानां वसतिवासप्रदर्शकं जिनगृहनिवासनिषेधकं च अनेकप्रमाणसंदर्भ दर्शयित्वा तेषां मतं खंडितम् , तदा चैत्याचार्याः प्रत्युत्तरदाने असमर्थाः जाताः, तदानी चैत्यवासिनां शास्त्रविरुद्धश्नथाचारं प्रेक्ष्य श्रीजिनेश्वरसूरीणां जैनसिद्धान्ताविरुद्धाचारदर्शनेन श्रीपत्तनाधीशदुर्लभमहाराजैः । खरंतर ' इति विरुदं दत्तम् पुनश्च गुरुत्वेनाङ्गीकृतास्ते सूरयः तेन राज्ञा, तदनन्तरं सूरीश्वराणामिलामण्डले विहारं कुर्वतां जिनचंद्राऽभयदेवधनेश्वरसूरिप्रभृतयोऽनेके शिष्या अभूवन् ।
पुनश्च वि० सं० १०८० वर्षे श्रीहारिभद्रीयाष्टकानां वृत्ति विदधुः सं. १०९३ वर्षे लीलावतीका अकुर्वन् , सं. ११०८ वर्षे कथाकोपपंचलिङ्गीपटूस्थानकप्रमाणलक्ष्मादिग्रंथा: रचिताः ।
१. अन्नट्ठ पगडलेणं " धोजिनेश्वरसूरिणोक्तं एवंविधे परगृहे वसति साधयो न देवगृहे श्रीदुर्लभराजचित्तेऽतीव तत् लग्नं भणितं चाहो यथा वदंति एते तथैव ( गण. सा. वृ )
२ अस्य शब्दस्य व्युत्पत्तिः-अतिशयेन खरा सत्यप्रतिज्ञा ये ते खरतराः यद्वा सः सूर्यः तद्वद् राजन्ते निःप्रतिमप्रतिभाप्राम्भारप्रभाभिःप्रतिवादिविद्वजनसंसदिये ते खरा अत एव तरन्ति भवाब्धिमिति तरा: खराश्च ते तराश्च खरतराः ।
३ दुर्लभसेनाने थोडीची वर्ष राज्य केले । त्याने आपला गुरु श्रीजिनेश्वरसूरीजी म्हणुनहोता त्याचे उपदेशाने जैनधर्माची शिक्षा स्वीकारून त्या धर्मान्तता मोट्ठा प्रवीण जाल होता ईत्यादि । ( गुज. इति. )
For Private and Personal Use Only