SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailasagarsuri Gyanmandie पदस्थानक प्रकरणम् द्वितीयं स्थानम् ॥२५॥ ईदृग्वेषः परिहार्य इत्युपदेशः । इति गाथार्थः ॥ १९ ॥ अथ गाथात्रयेण स्त्रीणां तमाहअसिलिट्ठ नीविबंधो, चूडासंफुसइ पायनहरेहं । जंघद्धं उग्घाडं, परिहाणं हवइ वेसाणं ॥ २० ॥ | सिहिणाण मग्गदेसो, उग्घाडो नाहिमंडलं तह य । पासा य अद्धपिहिया, कंचुओ सहइ वेसाणं ॥२१॥ कुंकुमरसपिंजरियं, अंगं काऊण गहिय आहरणं। मंकणयपाउयंगी, कुलवह कह जाउ जिणभवणे॥ ___ व्याख्या-'अश्लिष्टः' अतिशिथिलः 'नीविवन्धः' निवसनप्रन्थिबन्धः, तथा 'चूडा' निवसनायकलापः 'संस्पृशति' आमृशति 'पादनखरेखां' चरणनखाग्रभाग, विच्छित्तिविशेषवद्धत्वेन प्रलम्बमानत्वात् । पश्चाद्धागे तु 'जकार्द्ध' लोकरूढपिण्डिकार्द्धम् ' उद्घाट' प्रकटं यत्र तदिति शेषः ' परिधान' निवसनं भवति' स्यात् ' वेश्यानी' दूधचारिकाणां, न तु कुलाङ्गनानामिति भावः । तथा 'सिहिनाणं 'ति घनानां मार्गदेशः' वक्षःस्थलप्रदेशः ' उद्घाटः' अनावृतो येनेति शेषः । नाभिमण्डलम् ' उदरकूपिका च तथाऽनावृतमित्यर्थः । 'पाचौं ' उदराधःप्रान्तावपि । भर्द्धपिहितौ' असमस्ताच्छादितौ भसौ 'कचुका' प्रतीतः 'सहते' शोमते वेश्यानामिति पूर्ववत् २१ । तथा 'कुमरसपिअरितं' कश्मीरजद्रवपिङ्गम् ' अङ्गम् ' वदनादिचरणपर्यन्तसकलशरीरं कृत्वा' विधाय, अनेन च मुख-इस्तमात्रस al॥२५॥ For Private and Personal Use Only
SR No.020700
Book TitleShatsthanak Prakaranam
Original Sutra AuthorN/A
AuthorJineshvarsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy