SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्या--न केवलं उद्धारादिना न ददाति, 'भाण्डमपि' कुमादिक्रयाणकमपि 'निजकमन्यात् ' प्रायकस्वकीयमृन्याद् 'अतिमहार्घ' द्विगुण-त्रिगुणादिभावेन अत्यन्तबहुमून्यं 'न' नैव 'संग्रहे' प्रभूततरं गृहीत्वा भाण्डशालादिस्थापनिकायां करोति' विधत्ते मतिमानिति योगः, तादृशस्य प्रायः चतिहेतुत्वात् । तथा 'भश्व-करि-गवादीन्' तुरग-हस्ति-वृषभ-करभादींश्चतुष्पदभेदान् नैव 'निजार्थ' स्वार्थ तल्लाभेच्छु: धारयति' संगृहाति मतिमान्' सबुद्धिः श्राद्ध इति प्रक्रमः । प्रभूतकालमश्वादिधारणं हि खादन-मरणादिभिरवश्यं चतिहेतुः, गृहीतमात्रविक्रयोऽपि केशवाणिज्यकर्मोदानरूपतया निषिद्धः, इति तद्वाणिज्यं न कार्यम् । इति गाथार्थः ॥ १३ ॥ तथाकप्पाससुत्तवत्थाइ,-संगहं कुणइ धन्नमाईणं । अइपडियविच्चयाण वि,न ते उ संगहणमिच्छन्ति ॥१४॥ व्याख्या- देशविशेषरूढ्या कप्पासो' रूतमुच्यते, तेन 'कर्पाससूत्रवस्त्रादीनां ' रूत-तन्तु-वसन-प्रवालमौक्तिकमञ्जिष्ठा-पूगादीनां संग्रह ' भाण्डशालादौ बहुकालमपि धारणं 'करोति' विधत्ते, एषामजुगुप्सितत्वेन तथाविधजीवसंसक्तिविकलस्वेन च लोकलोकोत्तराऽनिषिद्धत्वेन कथंचिदन्पलाभत्वेऽपि संग्रहस्य समीचीनत्वात् । रूतादिविपरीतस्य तु अत्यन्तं निषेधमाह-'धान्यं ' तिल-गोधूमादिकम् , आदिशब्दाद् लाक्षा-गुड-स्नेह-कुसुम्भ-नीली-सत्कूडादिग्रहः । तेयां पुनः अतिपतितवेच्चकानामपि प्रायिकतन्मृन्यापेक्षयाऽत्यन्तसमर्घाणामपि, भास्तां महार्घाणामित्यपिश For Private and Personal Use Only
SR No.020700
Book TitleShatsthanak Prakaranam
Original Sutra AuthorN/A
AuthorJineshvarsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1933
Total Pages115
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy