Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 44
________________ विशेषा० ॥४४२॥ सार SS "नाम ठवणा दविए खेत्ते काले य गणणअणुपुव्वी । उकित्तण-संठाणे सामायारी य भावे य ॥ १॥" __इति वचनादानुपूर्वी दशभेदा, तत् कस्मिन् भेदे नियमात् सामायिकस्य समवतारः १, इत्याह- 'नियमेत्यादि' नियमेन निश्च- बदत्तिः। येन पुनः समवतारोऽस्य सामायिकाध्ययनस्योत्कीर्तनानुपूाम् , गणनानुपूयॉं च द्रष्टव्यः । तत्रोत्कीर्तनं संशब्दनं 'सामायिक, चतुर्विशतिस्तवः' इत्यादिनामोत्कीर्तनमात्रमित्यर्थः । तत्र 'सामायिकम्' इत्येवमिदमध्ययनमुत्कीर्त्यत इत्युत्कीर्तनानुपूर्व्यामेतत् समवतरति । गणनं तु- एकं, द्वे, त्रीणि, इत्यादिपरिसंख्यानम् । तत्र प्रथम-व्यादिकायां संख्यायामिदमध्ययनमवतरंति; अतो गणनानुपूामस्य । समवतार इति ॥ ९४०॥ यद्येवम् , गणनानुपूर्व्या कतिथमिदमध्ययनम् ?, इत्याह पुवाणुपुविओ तं पढम, पच्छाणुपुविओ छटुं । जायइ गणिज्जमाणं अनियमियमणाणुपुव्वीए ॥९४१॥ इहानुपूर्वी त्रिविधा- पूर्वानुपूर्वी, पश्चानुपूर्वी, अनानुपूर्वी चेति । तत्र पूर्वानुपूर्ध्या तत् सामायिकाध्ययनं प्रथमं भवति, पश्चानुपूा तु षष्ठम्, अनानुपूा तु गण्यमानमनियमितं जायते- कचिद् भङ्गके प्रथमम् , कचिद् द्वितीयम्, कचित्तु तृतीयम् । इत्यमीषां पण्णामावश्यकाध्ययनानामष्टादशोत्तराणि सप्त शतान्यनानुपूर्वीभङ्गकानां भवन्तीति ॥ ९४१॥ एतेषां च भङ्गकानां सामान्येन सर्वसंख्यानयने करणगाथामाह ऍगादेगुत्तरया छगच्छगया परोप्परब्भत्था । पुरिमंतिमदुगहीणा परिमाणमणाणुपूवीणं ॥ ९४२ ॥ एकाद्या एकोत्तरका अङ्का व्यवस्थाप्यन्ते । एकैक उत्तरो वर्धमानो येषु ते एकोत्तरकाः । ते चेह षडध्ययनप्रस्तावात् षड्गच्छगताः समवसेयाः । तत्र षण्णां गच्छ: समुदायः षड्गच्छः, तं गतास्तत्प्रतिबद्धाः। ते च परस्पराभ्यस्ताः परस्परंगुणिताः प्रथमान्त्यभङ्गकद्वयरहिताः सर्वसंख्यारूपमनानुपूर्वीणां परिमाणं भवति । तथाहि- एकाद्या एकोत्तरकाः षडध्ययनविषयाः पडङ्का व्यवस्थाप्यन्ते तद्यथा-१।२३।४।५।६ । एते च परस्परं गुण्यन्ते । तद्यथा- एककेन द्विको गुणितो जातौ द्वावेव, द्वाभ्यां त्रिको , नाम स्थापना हव्यं क्षेत्रं काला गणनानुपूर्वी । उत्कीर्तन-संस्थाने सामाचारी च भावश्च ॥ १॥ २ क.ग, 'रतायतो' । ३ पूर्वांनुपूर्वोतस्तत् प्रथम, पक्षानुपूर्वीतः षष्ठम् । जायते गण्यमानमनियमितमनानुपूष्यांम् ॥ ९४१ ॥ ४ एकाद्या एकोत्तरकाः पगच्छगताः परस्पराभ्यस्ताः । प्रथमा-ऽन्तिमद्विकहीना परिमाणमनानुपूर्वीणाम् ॥ ९४२ ॥ ५ क.ग. 'रगणि'। BARROTotale ॥४४२॥ For Pesem Pre Use Only

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202