Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 168
________________ विशेषा द्वात्तः। ॥५६६॥ पएसकम्मं तं अत्थेगइयं वेएइ, अत्थेगइयं नो वेएइ" इति । यस्माद् न खल्वनुदितं कर्म निर्जीयते, न चासदुदेति, किन्तु सदेवोदेति । यस्मात् सर्वोऽपि मुमुक्षुः सर्वमपि प्रदेशकर्म वेदयित्वैव मुच्यते, नान्यथा । ततः प्रदेशवेद्यानामनन्तानुबन्ध्यादीनामिदानीमुपशमो निरूप्यत इति प्रकृतम् ॥ १२९५ ॥ १२९६ ॥ पुनरपि परः पाह'किह दसणाइघाओ न होइ संजोयणाइ वेदयओ ? मंदाणुभावयाए जहाणुभावम्मि वि कहिंचि ॥१२९७॥ निच्चोदिन्नं पिजहा सयलचउण्णाणिणो तदावरण । न विघाइ मंदयाए पएसकम्मं तहा नेयं ॥ १२९८ ॥ नन्वेवं सति प्रदेशतोऽपि संयोजनादिकपायान् वेदयतः संयतादेः कथं सम्यग्दर्शनादिविघातो न भवति । अत्र प्रतिवि-1 धानमाह- मन्दानुभावतया नीरसप्रदेशमात्रवेदनाद्न सम्यक्त्वादिघात इत्यर्थः । यथेह कचिदनुभावकर्मापि नातिविघातकं दृष्टम् , तद्यथा- नित्योदितमपि मति-श्रुता-ऽवधि-मनःपर्यायावरणचतुष्टयं संपूर्णचतुर्जानिनो न मत्यादिज्ञानविघाताय दृष्टम् , मन्दत्वात | तद्वत् तत्पदेशकर्मापि नीरसत्वाद् न दर्शनादिविघातायेति ॥ १२९७ ॥ १२९८ ॥ किच, किरियाए कुणइ रोगो मंदं पीलं जहाऽवणिजंतो। किरियामेत्तकयं चिय पएसकम्मं तहा तवसा ॥१२९९॥ यथेह रोगो भिषजादिक्रियया विधिवदपनीयमानो मन्दा क्रियामात्रकृतामेवाऽऽतुरस्य पीडां करोति, नातिगुर्वीम् । तद्वत् | प्रदेशकर्मापि तपसाऽपनीयमानं तपोरूपक्रियामात्रप्रकृतामेव पीडां करोतीति; तथाहि-नरकगत्यादिकाः कर्मप्रकृतयस्तद्भवसिद्धिकानामपि मुनीनां सत्तायां विद्यन्त एव, न चाननुभूतास्ताः कदाचिदपि क्षीयन्ते, न च तद्भवसिद्धिका नरकादिजन्मविपाकेन ताः समनुभवति, | किन्तु तपसा प्रदेशरूपतया समनुभूय ताः क्षपयति । न च वेदयिता काश्चिद् बाधामनुभवति । ततो ज्ञायते- न प्रदेशकमेवेदनं | गुणविघाताय, बाधाकरणं वेति ॥ १२९९ ॥ , कथं दर्शनादिघातो न भवति संयोजनादि वेदयतः ! । मन्दानुभावतया यथानुभावेऽपि कुत्रचित् ॥ १२९७ ॥ नित्योदीर्णमपि यथा सकलचतुज्ञानिनस्तदावरणम् । न विधाति मन्दतया प्रदेशकर्म तथा ज्ञेयम् ॥ १२९८ ॥ १ क्रियया करोति रोगो मन्दा पीडां यथाऽपनीयमानः । क्रियामात्रकृतामेव प्रदेशकर्म तथा तपसा ॥ १२९९ ॥ ॥५६६॥ Jan Education International For Personal and Private Use Only HOMwww.jaineltrary.org

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202