Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 181
________________ विशेषा० ॥५७९॥ मयः, तत्र हि समय आवरणस्य क्षीयमाणस्य क्षीणत्वात् , केवलज्ञानस्य चोत्पद्यमानस्योत्पन्नत्वात् , आत्मद्रव्यस्य त्ववस्थितत्वादिति । एवं सर्वेषामपि भावानां मृद-गुल्यादिपदार्थानां घट-ऋजुतादिभिरपूर्वपर्यायैरुत्पादः, पिण्ड-शिवक-स्थास-कोशादिभिः, वक्रत्वादिभिश्चात प्राक्तनपर्यायैर्व्ययः, मृद-ऽङ्गुल्यादिद्रव्यरूपतया त्ववस्थानं युगपद् भवतीति ज्ञातव्यमिति ॥ १३४० ॥ यदि चरमसमये केवललाभः, ततः किम् ?, इत्याह उभयावरणाईओ केबलवरनाण-दसणसहावो। जाणइ पासइ य जिणो नेयं सव्वं सयाकालं ॥ १३४१ ॥ ततश्च सर्वमपि ज्ञेयं साध-ऽपर्यवसितं सदाकालं जिनः केवली जानाति केवलज्ञानेन, पश्यति च केवलदर्शनेन । कथंभूतः सन् ?, केवलवरज्ञान-दर्शनस्वभावस्तदव्यतिरिक्तस्वरूपः । तर्हि पूर्वमित्थमदृष्ट्वा किमितीदानीमेवं पश्यति ?, इत्याह- यत इदानीमुभयावरणातीतः केवलज्ञान-केवलदर्शनावरणद्वितयातीतत्वादित्यर्थः ॥ इत्यष्टाविंशविगाथार्थः ॥ १३४१॥ अत एवाह संभिन्नं पासंतो लोगमलोगं च सव्वओ सव्वं । तं नत्थि जंन पासइ भूयं भव्वं भविस्सं च ॥१३४२॥ ___सम्- एकीभावेन भिन्न संभिन्न-यथा बहिस्तथा मध्येऽपीत्यर्थः, अथवा, द्रव्य-क्षेत्र-काल-भावलक्षणं सर्वमपि ज्ञेयमत्र केवलज्ञानस्य विषयत्वेन दर्शितम् , तत्र संभिन्नमिति द्रव्यं गृह्यते, काल-भावौ च तत्पर्यायत्वाद् गृह्यते ताभ्यां च समस्ताभ्यां समन्ताद् वा भिन्न संभिन्नमिति कृत्वा द्रव्यं संभिन्नमुच्यते । तत् पश्यन्नुपलभमानो 'लोकमलोकं च प्रसिद्धखरूपं पश्यन्' अनेन क्षेत्र प्रतिपादित भवति । एतावदेव द्रव्यादि चतुर्विध ज्ञेयं, नान्यदिति । किमेवमेकया दिशा पश्यन् ?, इत्याह- सर्वतः सर्वासु दिक्षु । ताखपि किं कियदपि द्रव्यादि, उत न ?, इत्याह- सर्व निरवशेषम् । अमुमेवार्थ स्पष्टयनाह- तद् नास्ति किमपि ज्ञेयं भूतमतीतम् , भवतीति भव्यं | वर्तमानम् , भविष्यच्च, यद् न पश्यति केवली ॥ इति नियुक्तिगाथार्थः ॥ १३४२ ।। _ 'संभिन्नं पश्यन्' इत्युक्तम् , तत्र 'संभिन्नम्' इति कोऽर्थः ?, इत्याह ॥५७९॥ उभयावरणातीतः केवलवरज्ञान-दर्शनस्वभावः । जानाति पश्यति च जिनो ज्ञेयं सर्व सदाकाकम् ॥ ११॥ २ संभिवं पश्यन् लोकमलोकं च सर्वतः सर्वम् । तद् नास्ति यद् न पश्यति भूतं भव्य भविष्यच ॥ १५४२॥ POS Jain Educanera internatio For Personal and Private Use Only Twww.jaineltrary.org

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202