Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 187
________________ विशेषा० ॥५८५॥ Doctor अत्रोत्तरमाह दारविही वि महत्था तत्थ वि वक्खाणविहिविवज्जासो। मा होज्ज तदाईए वक्खाणविहिं निरूवेइ ॥१३६०॥ द्वारविधिरपि मूत्रवद् बहुवृत्तान्तः कल्याणहेतुः, इत्यतस्तत्रापि व्याख्यानविधिविपर्ययोऽविधिव्याख्यानं मा भूत । अतो दारविही य नयविही वक्खाणविही य अणुओगो' इत्येवं संग्रहगाथायामनुयोगादौ निर्दिष्टोऽपि ततोऽवतार्य तदादौ द्वारविध्यादौ व्याख्यानविधि निरूपयति ।। १३६०॥ द्वारविध्यादौ निर्दिष्टस्य व्याख्यानविधेय॑क्ततरगुणदर्शनार्थमेवाहऐत्थेव गुरू सीसं सीसो य गुरुं परिच्छिउं पच्छा । वोच्छिइ सोच्छिइ व सुहं मोच्छिइ व सुदिट्ठपेयालो॥१३६१।। 'एत्थेव त्ति' अत्रैव द्वारविध्यादौ निर्दिष्टं व्याख्यानविधि श्रुत्वा 'सुदिपेयालो त्ति' सुदृष्टव्याख्यानविधिविचारो गुरुः शिष्यम् , शिष्यो वा गुरुं परीक्ष्य पश्चाद् गुणवते शिष्याय द्वारविधेरप्यर्थ सुखेनैव वक्ष्यति गुरुः, गुणवदाचार्यान्तिके श्रोष्यति वा | शिष्यः, मोक्ष्यति वा त्यक्ष्यति वा दोषवन्तं शिष्यं गुरुः, गुरुं वा तद्वन्तं शिष्यः, इति गुणमपेक्ष्य द्वारविध्यादौ व्याख्यानविधिनिर्दिष्ट इति ॥ १३६१ ॥ अत्र प्रेरकः माहसाणुगमंगं पि इहं जइ भन्नइ किं न कीरइ इहेव ? । दाएइ पयत्तयरं वक्खाणविही य सुत्तम्मि ॥ १३६२ ॥ ननु यद्यनुगमागमपि सन् गुणापेक्षया व्याख्यानविधिरिह द्वारविधेरादौ भण्यते, न तु सूत्रानुगमादौ, तर्हि "जिणपवयणउप्पत्ती' इत्यादिसंग्रहगाथायामपीहैव द्वारविधेरादौ किं न क्रियते- किं नोपादीयते, येन 'वैक्खाणविही य अणुओगो' इत्येवमनुगमादौ निर्दिष्टः। अत्रोत्तरमाह- संग्रहगाथायामित्थमुपन्यासं कुर्वन्नेतद् दर्शयति । किम् ?, इत्याह-प्रयत्नतरं यथा भवत्येवं सूत्रानुगमे व्याख्यानविधिरन्वेषणीय एव । यद्यपि हि द्वारविधौ कथमप्यसौ न जायते तथापि मूत्रानुगमावसरे गुणवदाचार्य-शिष्यपरिग्रहादिको विधिरवश्यमेव | कर्तव्यः, इति संग्रहगाथायामनुगमादौ व्याख्यानविधिरुपात इति भावः ॥ १३६२ ॥ द्वारविधिरपि महार्थस्तत्रापि व्याख्यानविधिविपर्यासः । मा भूत् तदादौ व्याख्यानविधि निरूपयति ॥ १३६०॥ २ गाथा १३५० । अत्रैव गुरुः शिष्यं शिष्य गुरु परीक्ष्य पश्चात् । वक्ष्यति श्रोष्यति वा सुखं मोक्ष्यति वा सुरष्टविचारः ॥ १३६१ ॥ ४ सोऽनुगमाङ्गमपीह यदि भण्यते किं न क्रियत इहैव । दर्शयति प्रयत्नतरं व्याख्यान विधिश्च सूत्रे ॥ १३१२ ॥ POT५८५॥

Loading...

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202