Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥५८१॥
Jain Educationis Internati
अथोपसंहारपूर्वकं प्रकृतं स्मरयन्नाह -
'निज्जुत्तिसमुत्थाणप्पसंगओ जाव पवयणुप्पत्ती । पासंगियं गयमियं वुच्छामि अओ उवग्घायं ॥ १३४७॥ तदेवं सामायिकनिर्युक्तिसमुत्थानप्रसङ्गतः 'तैव-नियम-नाणरुक्खं आरूढो केवली अमियनाणी' इत्यादेरारभ्येदानीं जिनवचनोत्पत्तिं यावत् प्रासङ्गिकमेवेदं गतम् । अतः प्रकृतमुपोद्वातं प्राक्प्रतिज्ञातं वक्ष्यामीति ।। १३४७ ॥
परं प्रस्तुतोऽपि तिष्ठत्वद्यापि तावदुपोद्घातः । कुतः १, इत्याह
अच्छउ तावुग्धाओ का पुण जिणप्पवयणप्पसूइ त्ति । तं कित्तियाभिहाणं पत्रयणमिह को विभागो सो ॥ १३४८॥ एयं पसंगसेसं वुत्तुमुवग्घायवित्थरं वोच्छं । तो सेसदाराई कमेण तस्संगहो चेमो ॥ १३४९ ॥
तिष्ठतु तावदुपोद्घातः, केयं जिनप्रवचनोत्पत्तिः ?, तद्वा जिनप्रवचनं कियदभिधानम् १, को वाऽभिधानविभागः स तस्य प्रवचनस्य ? इति विनेयप्रश्नमाशङ्कय, एतज्जिनप्रवचनोत्पत्ति-प्रवचनैकार्थिकता तद्विभागलक्षणं तृतीयं प्रसङ्गशेषमुक्त्वाऽभिधाय ततः 'उसे निदेसे य निग्गमे' इत्यादिद्वारविध्युपन्यासेनोपोद्घातविस्तरं वक्ष्यामि । ततश्च 'नैयविही वक्खाणविही य अणुओगो' इत्येतानि विशेषद्वाराणि क्रमेण वक्ष्यामि । एतस्य च भणनीयत्वेन प्रतिज्ञातस्यायं वक्ष्यमाणः संग्रहो मन्तव्यः ॥ इति गाथसप्तकार्थः || १३४८ || १३४९ ॥
कः संग्रहः १, इत्याह
"जिणपत्रयणउप्पत्ती पवयणएगट्ठिया विभागो य । दारविही य नयविही वक्खाणविही य अणुओगो॥१३५० ॥
इह जिनप्रवचनोत्पत्तिः, प्रवचनैकार्थिकानि, एकार्थिकविभागश्च इत्येतत् त्रितयमपि तावत् प्रसङ्गशेषद्वाराण्युद्देश-निर्देशादीनि तेषां विधानं प्ररूपणं विधिर्द्वारविधिः, अयं तूपोद्घातः, नयविधिस्तूपक्रमादीनां मूलानुयोगद्वाराणां चतुर्थमनुयोगद्वारम्, शिष्यांऽऽचार्यपरीक्षाभिधानं तु व्याख्यानविधिः, अनुयोगस्तु सूत्रस्पर्शिकनिर्युक्तिः, सूत्रानुगमव ।। इति निर्युक्तिसंग्रहगाथार्थः ॥ १३५० ।।
१ निर्युक्तिसमुत्थानप्रसङ्गतो यावत् प्रवचनोत्पत्तिः । प्रासङ्गिकं गतमिदं वक्ष्यामि अत उपोद्घातम् ॥ १३४७ ॥ २ गाथा १०९४ । ३ तिष्ठतु तावदुपोद्घातः का पुनर्जिनप्रवचनप्रसूतिरिति ? तत् कियदभिधानं प्रवचनमिह को विभागः सः १ ॥ १३४८ ॥
एतं प्रसङ्गशेषमुक्योपोद्घातविस्तरं वक्ष्यामि । ततः शेषद्वाराणि क्रमेण तत्संग्रहश्रायम् ॥ १३४९ ॥ ४ गाथा ९७३ । ५ गाथा १३५० ६ जिनप्रवचनोत्पत्तिः प्रवचनैकार्थिता विभागश्च । द्वारविधिश्व नयविधिर्व्याख्यानविधिश्वानुयोगः | १३५० ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
||५८१ ॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202