Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
वृहदतिः ।
विशेषा ॥५७२॥
भाष्यकार:पाह
पैडिवत्तीए अविरय-देस-पमत्ता-पमत्त-विरयाणं । अन्नयरो पडिवज्जइ सुद्धज्झाणोवगयचित्तो ॥१३१४॥ पढमकसाए समयं खवेइ अंतोमुहुत्तमत्तेणं । तत्तो चिय मिच्छत्तं तओ य मीसं तओ सम्मं ॥ १३१५॥ बड़ाऊ पडिवन्नो पढमकसायक्खए जइ मरेज्जा। तो मिच्छत्तोदयओ विणिज्ज भुज्जो न खीणम्मि॥१३१६॥ तम्मि मओ जाइ दिवं तप्परिणामो य सत्तए खीणे । उवरयपरिणामो पुण पच्छा नाणामइगइओ ॥१३१७॥ चतस्रोऽपि व्याख्यातार्थाः ॥ १३१४ ॥ १३१५॥ १३१६ ॥ १३१७ ।। प्रेरकः माह-- खीणम्मि दंसणतिए कि होइ तओ तिदसणाईओ ? । भण्णइ सम्मट्ठिी, सम्मत्तक्खए कओ सम्म ? ॥१३१८॥
ननु मिथ्यात्वादिकदर्शनत्रिके क्षीणे किं तकोऽसौ क्षपकस्त्रिदर्शनातीतो भवति ?- न मिथ्यादृष्टिः, मिथ्यात्वस्य क्षीणत्वात् । न मिश्रः सम्यग्मिथ्यादृष्टिः, सम्यग्-मिथ्यात्वाभावात् । न च सम्यग्दृष्टिः सम्यक्त्वासत्त्वादित्येवं प्रामोति? इत्यर्थः । आचार्य आहभण्यतेऽत्रोत्तरम्- दर्शनत्रिके क्षीणे विशुद्धसम्यग्दृष्टिर्भवत्यसौ । पुनरपि परः प्राह- ननूक्तं मया- सम्यक्त्वक्षये सति कुतोऽयं | सम्यग्दृष्टिः - न घटत एवेत्यर्थः ॥ १३१८ ॥
सूरिराह- निव्वलियमयणकोदवरूवं मिच्छत्तमेव सम्मत्तं । खीणं, न उ जो भावो सद्दहणालक्खणो तस्स ॥१३१९॥
१ प्रतिपत्तावविरत-देश-प्रमत्ता-ऽप्रमत्तविरतानाम् । अन्यतरः प्रतिपद्यते शुद्धध्यानोपगतचित्तः ॥ १३॥
प्रथमकषायान समकं क्षपयस्यन्तमहर्तमात्रेण । तत एव मिथ्यात्वं ततश मिश्र ततः सम्यक्त्वम् ॥ १५॥ बदायुः प्रतिपक्षः प्रथमकषायक्षये यदि म्रियते । ततोः मिथ्यात्वोदयतो विनयेद् भूयो न क्षीणे ॥10॥
तस्मिन् मृतो याति दिवं तत्परिणामक सप्तके क्षीणे । उपरतपरिणामः पुनः पश्चाद्नानामतिगतिकः ॥ १३॥ २ क्षीणे दर्शनत्रिके किं भवति सकनिदर्शनातीतः । भण्यते सम्यग्दृष्टिः, सम्यक्त्वक्षये कुतः सम्यक्त्वम् ।। 1३16॥ । निर्वलितमवनकोडवरूपं मिथ्यात्वमेव सम्यक्त्वम् । क्षीणं, न तु यो भावः श्रद्धानलक्षणस्तस्य ॥ १३॥९॥
॥५७२॥
Jan Education interna
For Personal and Private Use Only
www.jaineltrary.ory
Loading... Page Navigation 1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202