Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
बृहद्वत्तिः ।
॥५७५||
'बिइय-तइए कसाए अट्ठारंभेइ समयमसिं च । खवियम्मि मज्झभागे पयडिओ सोलसं खवेइ ॥१३२६।। गतार्था ॥ १३२६ ॥ कास्ताः पुनः षोडश प्रकृतयः ?, इत्याह
नैरय-तिरियाणुपुव्वी गईओ चत्तारि चादिजाईओ। आयावं उज्जोयं थावरसाहारणं सुहुमं ॥ १३२७ ॥ तिन्नि महानिहाओ अट्ठगसेसं तओऽणुदिण्णाणं । वेयाण जहन्नयरं तत्तो बीयं तओ छक्कं ॥ १३२८ ॥
तत्तो य तइयं वेयं एक्ककं तो कमेण संजलणं । सव्वत्थ सावसेसे मग्गिल्ले लग्गइ पुरिल्ले ॥ १३२९ ॥
आख्यातार्था, नवरं 'सव्वत्थेत्यादि सर्वत्र 'मग्गिल्ले' पाश्चात्येऽनन्तानुबन्ध्यादिके कर्मणि क्षपयितुमारब्धे सावशेष एव 'पुरिल्ले अग्रतने मिथ्यात्वादिके कर्मणि लगति क्षपयितुं प्रवर्तते, इत्येवं तावद् वाच्यं यावद् मायायां सावशेषायामेव लोभे लगति । ततश्च मायाशेष लोभं च युगपत् क्षपयतीति ॥ १३२७ ॥ १३२८ ॥ १३२९ ॥
ननु कियति कर्मणि क्षीणे किनामाऽसौ भवति ?, इत्याह
दसणमोहक्खवणे नियट्टि अनियट्टिबायरो परओ। जाव उ सेसो संजलणलोभसंखेजभागो त्ति ॥१३३०॥ तदसंखिजइभागं समए समए खवेइ एक्ककं । तत्थइ सुहुमसरागो लोभाणू जावमेको वि॥ १३३१ ॥ खीणे खवगनिगंठो वीसमए मोहसागरं तरि । अंतोमुहत्तमुदहि तरिउ थाहे जहा पुरिसो ॥१३३२॥
द्वितीय-तृतीयकपायानष्टारभते समकमेषां च । क्षपिते मध्यभागे प्रकृतीः षोडश क्षपयति ॥ १३२६ ॥ २ नरक-तिर्यगानुपूज्यौं गती चतस्रश्चादिजातयस्तु । आतापमुद्द्योतं स्थावरसाधारणं सूक्ष्मम् ॥ १३२७॥ तिस्रो महानिद्रा भएकशेषं ततोऽनुदीर्णानाम् । वेदानां जघन्यतरं ततो द्वितीयं ततः षट्कम् ॥ १५२८ ॥
ततश्च तृतीयं वेदमकैकं ततः क्रमेण संज्वलनम् । सर्वत्र सावशेषे पाश्चात्ये लगति पुरातने ॥ १३२९ ॥ ३ दर्शनमोहक्षपणे निवृत्तिरनिवृत्तिबादरः परतः । यावतु शेषः संज्वलनलोभसंख्येयभाग इति ॥ १३३.॥
सदसंख्येयभागं समये समये क्षपयत्यैकैकम् । तत्रापि सूक्ष्मसरागो लोभाणन् यावदेकोऽपि ॥ १३॥ ४ क्षीणे क्षपकनिन्थो विश्राम्यति मोहसागरं तीवा । अन्तर्मुहूर्तमुदधि तीर्वा साधे यथा पुरुषः ॥ १२३२ ।।
OTomaraRavA
॥५७५||
Forsonal
Prese Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202