Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
P
उपशमकक्ष्मसंपरायस्याधिकारे तत्समभाग इति कृत्वा तत्क्षपकोऽप्ययमेव निर्दिष्टः । यथोपशमश्रेण्या नवमगुणस्थानकादुपविशेषारितनभागे सूक्ष्मसंपरायो भवति, तथा क्षपकश्रेण्यामपि, इति सामानभागत्वादुपशमकाधिकारे लाघवार्थ क्षपकोऽपि निर्दिष्ट इत्यर्थः । उपश
मकसूक्ष्मसंपरायश्चैतद्गुणस्थानकादतिक्रान्त उपशान्तमोहनिर्ग्रन्थलक्षणो यथाख्यातो भवति ॥ १३०३ ॥ ॥५६८
ततः किम् ?, इत्याहबैडाऊ पडिवन्नो सेढिगओ वा पसंतमोहो वा । जइ कुणइ कोइ कालं वच्चइ तोऽणुत्तरसुरेसु ॥१३०४॥
अनिबद्धाऊ होउं पसंतमोहो मुहुत्तमेत्तद्धं । उइयकसायो नियमा नियत्तए सेढिपडिलोमं ॥ १३०५॥
यदि बद्धायुरुपशमश्रेणिं प्रतिपन्नः श्रेणिमध्यगतगुणस्थानकवर्ती वा, उपशान्तमोहो वा भूत्वा कालं करोति, तदा नियमेनानुतरसुरेष्वेवोत्पद्यते, श्रेणिप्रतिपतितस्य तु कालकरणेऽनियमः, नानामतित्वेन नानास्थानगमनादिति । अथाऽबद्धायुस्ता प्रतिपद्यते,
तदाऽन्तर्मुहूर्तमुपशान्तमोहो भूत्वा ततः कुतश्चिद् निमित्तादुदितकषायः स नियमेन श्रेणिप्रतिलोमं पश्चान्मुखं निवर्तते प्रतिपतति, एताविन्मात्रकालभावित्वादेवास्याः ॥ इति गाथात्रयार्थः ॥ १३०४ ॥ १३०५ ॥
अत एव दुरन्तं कषायसामर्थ्यमुत्कीर्तयन्नाह___ठेवसामं उवणीया गुणमहया जिणचरित्तसरिसं पि। पडिवायंति कसाया किं पुण सेसे सरागत्थे ? ॥१३०६॥
उपशमनमुपशमस्तमपिशब्दात् क्षयोपशममप्युपनीताः। केनोपशममुपनीताः?, इत्याह-गुणैर्महान् गुणमहान् उपशमकस्तेन गुणमहतोपशमकेन । प्रतिपातयन्ति कषायाः संयमात् , भवे वा। कम्। तमेवोपशमकम् । कथंभूतम् ।। जिनस्य केवलिनश्चारित्रेण
कृत्वा सदृशस्तुल्यो जिनचारित्रसदृशः, द्वयोरप्युपशान्त-मोहकेवलिनोः कषायोदयरहितचारित्रयुक्तत्वाजिनसमानचारित्र इत्यर्थः, तमेवं2 भूतमपि । किं पुनः शेषान् सरागस्थान् न प्रतिपातयन्ति ? ॥ इति नियुक्तिगाथार्थः ॥ १३०६ ॥
EPARANORINDIRACTOR
१ बदायुः प्रतिपन्नः श्रेणिगतो वा प्रशान्तमोहो वा । यदि करोति कोऽपि कालं प्रजति ततोऽनुत्तरसुरेषु ॥ १३०४॥
अनिबद्धायुर्भूत्वा प्रशान्तमोहो मुहूर्तमानार्धम् । उदितकषायो नियमाद् निवर्तते श्रेणिप्रतिलोमम् ॥ १३०५॥ २ उपशममुपनीता गुणमहता जिनचारित्रसदशमपि । प्रतिपातयन्ति कषायाः किं पुनः शेषान् सरागस्थान् । ॥ १३०६॥
॥५६८॥
Loading... Page Navigation 1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202