Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥५६४॥
Jain Education Internation
यदा तु नपुंसकः प्रारम्भकः, तदोदीर्ण नपुंसकवेदं षङ्कादुपर्युपशमयति, अनुदीर्णं तु स्त्रीवेदं जघन्यतरत्वाद् दर्शनत्रिकादुपरि प्रथम - सुपशमयति, ततः पुरुषवेदमिति ।। १२८८ ।।
ततः किम् ?, इत्याह
मैज्झिल्लकसायाणं कोहाइसमाणजाइए दो दो । एक्केकेणंतरिए संजलणेणं उबसमेइ ॥ १२८९ ॥
अनन्तानुबन्ध्युपशमस्योक्तत्वात् संज्वलनानां तूपशमस्याऽन्तरालेषु भावात्, अर्थाद् मध्यमकषाया अप्रत्याख्यान- प्रत्याख्यानावरणा एवावशिष्यन्ते । तेषां मध्यात् क्रोधादिसमानजातीयौ द्वौ द्वावेकैकेन क्रोधादिसंज्वलनेनान्तरितावुपशमयतीति ।। १२८९ ॥
अत्र मेरकः माह
संजलणाईणं समो जुत्तो, संजोयणादओ जे उ । ते पुव्वं चिय समिया नणु सम्मत्ताइलाभम्मि || १२९० ॥ ननु संज्वलनकषाय- हास्यादीनामुदयवर्तित्वाच्छमो युक्तः । ये तु संयोजनादयः कषायास्ते पूर्वमेव सम्यक्त्वादिगुणप्राप्तिकाले उपशामिता एव, सम्यक्त्वादिलाभान्यथानुपपत्तेः । अत इदानीं तेषामुपशमाभिधानमयुक्तमेवेति भावः ।। १२९० ॥ अत्रोत्तरमाह-
आसि खओवसमो सिं समोऽहुणा, भणइ को विसेसो सिं ? । नणु खीणम्मि उइण्णे सेसोवसमे खओवसमो ॥१२९१॥ हन्त ! सम्यक्त्वादिलाभकाले आसीदेषां संयोजनादिकषायाणां क्षयोपशमः, अत इदानीं तेषामुपशमोऽभिधातव्य एव । अथ प्रेरको भणति - ननु क्षयोपशमो-पशमयोः कः किल विशेष: ? । सूरिराह- ननूदीर्णे उदयप्राप्ते कर्मणि क्षीणे, शेषे चानुदीर्णे उपशान्ते सति क्षयोपशमोऽभिधीयत इति ।। १२९१ ॥
प्रेरकः प्राह
*सो चैत्र नणूत्रसमो उइए खीणम्मि सेसए समिए । सुहुमोदयता मीसे न तूवसमिए विसेसोऽयं ॥ १२९२ ॥
१ मध्यमपायाणां क्रोधादिसमानजातयौ द्वौ द्वौ । एकैकेनान्तरितौ संज्वलनेनोपशमयति ॥। १२८९ ॥
२ संज्वलनादीनां शमो युक्तः, संयोजनादयो ये तु ते पूर्वमेव शमिता ननु सम्यक्त्वादिलाभे ॥ १२९० ॥
३ आसीत् क्षयोपशम एष शमोऽधुना, भणति को विशेषोऽनयोः ? । ननु क्षीण उदीर्णे शेषोपशमे क्षयोपशमः ॥ १२९ ॥
४ स एव ननुपशम उदिते क्षीणे शेषके शमिते । सूक्ष्मदयता मिले न तूपशमिते विशेषोऽयम् ॥ १२९२ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥५६४॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202