Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 165
________________ विशेषा० ॥५६३॥ Jain Educations Internatio विस्तरार्थं तु भाष्यकारः प्राह सामगढी पडवओ अप्पमत्तविरओ उ । पज्जवसाणे सो वा होइ पमत्तो अविरओ वा ॥ १२८५॥ अन्ने भणति अविरय देस पमत्ता ऽप्रमत्तविरयाणं । अन्नयरो पडिवज्जइ दंसणसमणम्मि उ नियट्टी ॥ १२८६ ॥ तार्थे, नवरमविरताद्यममत्तान्तानां मध्यात् केनापि दर्शन सप्तकेनोपशमिते ततो 'नियट्टि ति' निवृत्तिवादरो भवतीति ।। १२८५ ।। १२८६ ॥ 'अण' इत्येतद् व्याख्यातुमाह भवति जओऽणंतमर्णताणुबंधिणोऽण त्ति । ते चत्तारि वि समयं समेइ अंतोमुहुत्तेणं ॥ १२८७ ॥ गाथापूर्वार्धस्यान्ते 'अण' इत्येतद्ग्रहणवाक्यम्, अतो व्याख्यानयति- ' भवमित्यादि' भवं संसारमनुबध्नन्तीत्येवंशीला अनन्तानुवन्धिनस्तान् प्रशस्तध्यानतोऽन्तर्मुहूर्तेन युगपदुपशमयति, उदयोद्वर्तनादिकरणाऽयोग्यान् सतोऽप्यसत्कल्पान् करोतीति॥ १२८७॥ शेषावयवव्याख्यामाह - ततो य दंसणतिगं तओऽणुइण्णं जहन्नयरवेयं । तत्तो बीयं छक्कं तओ य वेयं सयमुदिन्नं ॥ १२८८ ॥ ततश्चानन्तानुबन्ध्युपशमानन्तरं मिथ्यात्वादिदर्शनत्रिकम्, ततोऽनुदीर्णस्य वेदद्वयस्य मध्ये यो जघन्यो वेदस्तमुपशमयति, ततो द्वितीयम्, ततः षम्, ततो यः कश्चिदुदये वर्तते वेदस्तमुपशमयति । इदमुक्तं भवति- यदि पुरुषः श्रेणिप्रारम्भकः, तदा पुरुषवेदस्तस्योदये वर्तते, स्त्री-नपुंसकवेदौ त्वनुदीर्णी, तयोश्च मध्ये नपुंसकवेदो जघन्यतरः, ततो दर्शनत्रिकादुपरि प्रथमं तमुपशमयति, ततः स्त्रीवेदम्, उदीर्ण तु पुंवेदं पङ्कादुपरि पश्चादुपशमयति । अथ स्त्री प्रारम्भिका, तदा स्त्रीवेदस्तस्या उदये, पुं-नपुंसकवेदौ त्वनुदयाatri | अनयोरपि नपुंसकवेदो जघन्यतरः, इति तं प्रथममुपशमयति, ततः पुंवेदम्, उदीर्ण तु स्त्रीवेदं पश्चात् पङ्कादुपर्युपशमयति । १ उपशमश्रेणी प्रस्थापकोऽप्रमत्तविरतस्तु । पर्यवसाने स वा भवति प्रमतश्च विरतो वा ॥ १२८५ ॥ अन्ये भणन्त्यविरत-देश-प्रमत्ता ऽप्रमत्तविरतानाम् । अन्यतरः प्रतिपद्यते दर्शनशमने तु निवृत्तिः ॥ १२८६ ॥ । भवमनुबध्नन्ति यतोऽनन्तमनन्तानुबन्धिनोऽन इति । तांश्चतुरोऽपि समकं शमयत्यन्तर्मुहूर्तेन ॥ १२८७ ॥ । ततश्च दर्शनत्रिकं ततोऽनुदीर्ण जघन्यतरवेदम् । ततो द्वितीयं षट्कं ततश्च वेदं स्वकमुदीर्णम् ॥ १२८८ ॥ For Personal and Private Use Only २ गाथा १२८४ । बृहद्वृत्तिः । ॥५६३॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202