Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा.
बृहद्वत्तिः ।
॥५४३॥
CHAR
प्रथमिल्लुकानां संयोजनाकषायाणामुदये नियमात् सम्यग्दर्शनलाभं भवसिद्धिका अपि न लभन्ते, किमुताऽभव्याः १ । इत्यक्षरयोजना | भावार्थस्त्वयम्- प्रथमा एवं देशीवचनतः प्रथमिल्लुकास्तेषां प्रथमिल्लुकानामनन्तानुबन्धिक्रोध-मान-माया-लोभानामि- त्यर्थः । प्राथम्यं चैषां सम्यक्त्वाख्यप्रथमगुणविघातित्वात् , क्षपणक्रमाद् वेति । उदये विपाकानुभवे सति । नियमाद् नियमेन, अस्य व्यवहितः संबन्धः, स च दर्शित एव । किंविशिष्टानां प्रथमिल्लुकानाम् ?, इत्याह- कर्मणा, तत्फलभूतसंसारेण वा सह संयोजयन्तीति संयोजनास्ते च ते कषायाश्चेति संयोजनकषायाः, दीर्घत्वं प्राकृतत्वात् । अथवा, संयोजनाहेतवः कषायाः संयोजनाकषायास्तेषामुदये नियमात् सम्यगविपरीतं दर्शनं सम्यग्दर्शनं सम्यक्त्वं तस्य लाभस्तम् । भवे सिद्धिर्येषां ते भवसिद्धिकाः । ननु सर्वेषामपि सिद्धिर्भव एव कस्मिंश्चिद् भवेत् , इति किमनेन व्यवच्छिद्यते । सत्यम् , किन्त्विह व्याख्यानात् तद्भव एवं भवो गृह्यते, तद्भवसिद्धिका इत्यर्थः, तेऽपि न लभन्ते, किमुताऽभव्याः ॥ इति नियुक्तिगाथार्थः ॥ १२२६ ।।
भाष्यम्
खवणं पडुच्च पढमा पढमगुणविघाइणो त्ति वा जम्हा । संजोयणाकसाया भवादिसंजोयणाउ त्ति॥१२२७॥ गताथैव ॥ १२२७ ॥ कषायशब्दार्थमाह
कैम्म कसं भवो वा कसमाओ सिं जओ कसाया तो। कसमाययंति व जओ गमयंति कसं कसाय त्ति॥१२२८॥ आओ व उवादाणं तेण कसाया जओ कसस्साया। चत्तारि बहुवयणओ एवं बिइयादओ वि मया ॥१२२९॥
कर्षन्ति परस्परं हिंसन्ति प्राणिनोऽस्मिन्निति कर्ष कर्म, भवो वा; अथवा, कृष्यन्ते शारीर-मानसदुःखलौघृष्यन्ते प्राणिनोऽस्मिन्निति कर्ष कमैंव, भव एव वा; यतो यस्मात् कषं कर्म, कषो वा भव आयो लाभो येषां ततस्ते कषायाः । अथवा, कषमाययन्ति यतः, अतः कषायाः- कर्ष गमयन्तीत्यर्थः । अथवा, आय उपादानं हेतुरित्यनर्थान्तरम् , यस्मात् कपस्याऽऽया हेतवस्तेन १ क. ग. 'व गृ' । २ क्षपणं प्रतीत्य प्रथमाः प्रथमगुणविघातिन इति वा यस्मात् । संयोजनाकषाया भवादिसंयोजनादिति ॥ १२२७॥
३ कर्म कषं भवो वा कषमाय एषां यतो कषायास्ततः । कपमाययन्ति वा यतो गमयन्ति कषं कषाया इति ॥ १२२८ ॥ आयो वोपादानं तेन कषाया यतः कषस्यायाः । चत्वारो बहुवचनत एवं द्वितीयादयोऽपि मताः ॥ १२२९ ।।
PRAKASH
॥५४३॥
Loading... Page Navigation 1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202