Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
KA
विशेषा.
बृहद्वत्तिः ।
॥५५३॥
सामायिक-च्छेदोपस्थापनीय-परिहारविशुद्धिकलक्षणान्यायानि त्रीणि चारित्राणि श्रेणियादन्यत्र कषायक्षयोपशमात् पूर्वप्रतिपन्नानि प्रतिपद्यमानानि च लभ्यन्ते, अनिवृत्तिवादरस्य पुनरुपशमश्रेणौ तदुपशमात् पूर्वप्रतिपन्नानां तेषां लाभः, क्षपकश्रेणौ तु क्षयादिति । सूक्ष्मसंपराय-यथाख्यातचारित्रे तूपशमश्रेणी कषायोपशमात् , क्षपकश्रेणौ तु तत्क्षयाल्लभ्येते, नान्यतः- क्षयोपशमाद् न प्राप्यत इत्यर्थः॥१२५७॥
आह- ननु 'तस्स विसेसा इमे पंच' इत्यत्र किं सामान्यं चारित्रमानं तच्छब्दस्य वाच्यम् , आहोस्विद् द्वादशानां कषायाणां क्षयादिभ्यो यदनन्तरमेवोक्तं तदेव ?, इत्याशङ्कयाह
लेब्भइ चरित्तलाभो खयाइओ बारसह नियमोऽयं । न उ पंचविहनियमणं पंच विसेस त्ति सामण्णं ॥१२५८॥
द्वादशानां कषायाणां क्षयादितः क्षय-क्षयोपशमो-पशमेभ्य एव लाभश्चारित्रस्य, नान्यथा, इत्येवमेवेह नियमो द्रष्टव्यः, न तु पञ्चविधनियमनम्- द्वादशकषायाणामेव क्षयादितो लब्धस्य चारित्रस्य पञ्चैते विशेषा इत्येवंभूतो नियमोऽत्र ने कर्तव्य इत्यर्थः । किं तर्हि ? । द्वादशानां, अधिकानां वा कपायाणां क्षयादितो लब्धस्य तस्य सामान्येनैव चारित्रस्यते वक्ष्यमाणाः पञ्च विशेषा इत्येवं सामान्यं चारित्रमानं तच्छब्दस्य संबध्यत इति ॥ १२५८ ॥ अथ कस्माद् द्वादशकषायाणामेव क्षयादितो लब्धस्य चारित्रस्य पञ्चैते विशेषा इत्येवंभूतो नियमोऽत्र न क्रियते ?, इत्याह
जं तिण्णि बारसण्हं लब्भति खयाइओ कसायाण ।सुहुमं पण्णरसण्हं चरिमं पुण सोलसण्हं पि ॥ १२५९ ॥
यतः सामायिक-च्छेदोपस्थापनीय-परिहारविशुद्धिकलक्षणानि त्रीण्येव चारित्राणि द्वादशकषायाणां क्षयादितो लभ्यन्ते, इति कथं तत्क्षयादिलभ्यस्य चारित्रस्य पञ्चविधत्वं स्यात् । सूक्ष्मसंपरायचारित्रं तु संज्वलनलोभवर्जितानां शेषपञ्चदशकषायाणां क्षयात् , उपशमाद् वा लभ्यते । चरमं तु यथाख्यातचारित्रं षोडशानामपि कपायाणां क्षयाद , उपशमाद् वा प्राप्यते । एवं च सति सामान्यस्यैव चारित्रस्य पञ्च विशेषा भवन्ति ॥ इति गाथापचकार्थः ॥ १२५९ ॥
के पुनस्ते पञ्च विशेषाः?, इत्याह१ गाथा १२५४ । २ लभ्यते चारित्रलाभः क्षयादितो द्वादशानां नियमोऽयम् । न तु पञ्चविधनियमन पञ्च विशेषा इति सामान्यम् ॥ १२५८ ॥ ३ क.ग. 'न क्रियत । यत् त्रीणि द्वादशानां लभ्यन्ते क्षयादितः कषायाणाम् । सूक्ष्म पञ्चदशानां चरम पुनः पोडशानामपि ॥ १२५९ ॥
॥५५३॥
For Personal and
Use Only
Loading... Page Navigation 1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202