Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥५६०॥
Jain Educations Internatio
अथ यथाख्यातचारित्रं विवृण्वन्नाह
अहसदो जाहत्थे आङोऽनिविहीए कहियमक्खायं । चरणमकसायमुदितं तमहक्खायं जहक्खायं ॥ १२७९ ॥ बृहद्वृत्तिः। 'अथ' इत्ययं याथातथ्यार्थे, आङ् अभिविधौ । ततश्च याथातथ्येन, अभिविधिना वाख्यातं कथितं तदकषायं चरणं तदथाख्यातं यथाख्यातं चोदितमिति ।। १२७९ ।।
एतच्च कतिविधम् ?, इत्याह
तं दुविगप्पं छउमत्थ- केवलिविहाणओ पुणेक्क्कं । खय-वसमज- सजोगा ऽजोगिकेवलिविहाणओ दुविहं ॥ १२८० ॥ तच्च यथाख्यातचारित्रं छद्मस्थ- केवलिस्वामिभेदाद् द्विभेदम् । छद्मस्थसंबन्धि पुनरपि द्विविधम्- मोहक्षयसमुत्थम्, तदुपशमप्रभवं च । केवलिसंबन्ध्यपि सयोग्य ज्योगिकेवलिभेदतो द्विविधमेवेति ।। १२८० ॥
अथ पूर्वोक्तं निगमयन्, उत्तरनिर्युक्तिगाथां च संबन्धयन्नाह -
भैणियं खओवसमओ अहुणोवसमेणं लहइ जह जीवो। सामइयं तं भण्णइ सो जं च खओवसमपुव्व ॥ १२८१ ॥ तदेवं 'संत पडणं अभिंतरओ कोडकोडीए' इत्यादिना भणितः क्षयोपशमात् सामायिकलाभः । अधुना तु 'अण- दंस-नपुंसि त्थी' इत्यादिना वक्ष्यमाणाद् यथा मोहोपशमात् सामायिकं लभ्यते तद् भण्यते । किमिति प्रथमं क्षयोपशमात् तल्लाभ उक्तः १, इत्याह- 'सो जं चेत्यादि' स यस्माद् वक्ष्यमाण उपशमः क्षयोपशमपूर्वः । पूर्व हि मोहनीयक्षयोपशमात् सम्यक्त्वादिकं लभ्यते, पश्चाच्चोपशमश्रेणिः । अतोऽनेनैव क्रमेणैतदभिधानम् । इत्येका पातना ।। १२८१ ॥
अथ पातनान्तरमाह
"अहवा खओवसमओ चरणतियं उवसमेण खयओ वा । सुहुमा हक्खायाइं तेणोवसम-क्खया कमसो ॥ १२८२ ॥
१ क. ग. 'ख्यातं वि' । २ अथशब्दो याथार्थ्य आङभिविधौ कथितमाख्यातम् । चरणमकषायमुदितं तदाख्यातं यथाख्यातम् ॥ १२७९ ॥
३ तद् द्विविकल्प स्थ-केवलिविधानतः पुनरेकैकम् । क्षयोपशमज-सयोग्य ऽयोगिकेवलिविधानतो द्विविधम् ॥ १२८० ॥
४ भणितं क्षयोपशमतोऽधुनोपशमेन लभते यथा जीवः सामायिकं तद् भण्यते स यच्च क्षयोपशमपूर्वः ॥ १२८१ ॥ ५ गाथा ११९३ । • अथवा क्षयोपशमतश्चरणन्त्रिकमुपशमेन क्षयतो वा सूक्ष्माऽथाख्याते तेनोपशम-क्षयो क्रमशः ॥ १२८२ ॥
६ गाथा १२८४ ।
For Personal and Private Use Only
॥५६०॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202