Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 154
________________ विशेषा बृहद्वत्तिः । ॥५५२॥ ॥ उक्तमावरणद्वारम् ।। अथ तत्क्षयोपशमादिभ्यश्चारित्रप्राप्तिमभिधित्सुराह बारसविहे कसाए खइए उवसामिए व जोगेहिं । लब्भइ चरित्तलंभो तस्स विसेसा इमे पंच ॥ १२५४ ॥ द्वादशविधे द्वादशप्रकारेऽनन्तानुबन्ध्यादिभेदभिन्ने कषाये, जातावेकवचनम् , क्रोधादिलक्षणे क्षपिते विध्याताग्नितुल्यता नीते, उपशमिते भस्मच्छन्नदहनकल्पता प्रापिते वाशब्दात् क्षयोपशमे चार्धविध्यातज्वलनसमतामुपकल्पिते, योगैमनो-वाक्-कायरूपैः प्रशस्तैहेतुभिर्लभ्यते चारित्रलाभः, तस्य च सामान्येन चारित्रस्य विशेषा भेदा एते वक्ष्यमाणाः पञ्च ॥ इति नियुक्तिगाथार्थः ॥ १२५४ ॥ भाष्यम् खविए उवसमिए वासदेणं खओवसमिए वा । बारसविहे कसाए पसत्थझाणाइजोगेहिं ॥ १२५५॥ गतार्था, नवरं प्रशस्तध्यानं प्रशस्तं मनः॥ १२५५ ।। क्षीणादिकषायस्वरूपमाहखीणा निव्वायहुयासणो व छारपिहिय व्व उवसंता । दरविज्झायविहाडियजलणोवम्मा खओवसमा ॥१२५६॥ व्याख्यातार्था, नवरमविध्यातविघट्टितज्वलनोपमाः क्षायोपशमिककपायाः । क्षयोपशमावस्थेषु हि कपायेषु दलिकस्य वेदनमप्यस्ति, तच्च विघट्टितवह्निकल्पमिति ॥ १२५६ ॥ अथ कस्य चारित्रस्य कथं लाभः १, इत्याह---- खयओ वा समओ वा खओसमओ व तिण्णि लब्भन्ति । सुहुम-हक्खायाई खयओ समओ व नण्णत्तो॥१२५७॥ सामानमारकमलनाथन HORE , द्वादशविधे कपाये क्षपिते उपशमिते बा योगैः । लभ्यते चारित्रलाभस्तस्य विशेषा इमे पञ्च ॥ १२५५ ॥ २ क्षपिते उपशमिते वाशब्देन क्षायोपशमिके वा । द्वादशविधे कषाये प्रशस्तध्यानादियोगैः ॥ १२५५ ॥ ३ क्षीणा निवांतहुताशन व भस्मपिहित इवोपशान्ताः । दरविध्यातविघट्टितज्वलनौपम्याः क्षयोपशमाः ॥ १२५६॥ ४ क्षयतो वा शमतो वा क्षयोपशमतो वा त्रीणि लभ्यन्ते । सूक्ष्मा-ऽथाण्याते क्षयतः शमतो वा मान्यतः ॥ १२५७ ॥ ५५२॥ For Pesond ere

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202