Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
HOS
विशेषा ॥५३२॥
तिक एकस्मिन्नायुषि भज विकल्पयैतानि- कस्यचित् किञ्चिद् भवति, कस्यचिद् नेति । तत्र चानुत्तरसुरस्य सम्यक्त्व-श्रुतसामायिके
म्यक्त्व-श्रुतसामायिक वृहद्वत्तिः। पूर्वप्रतिपन्ने भवतः, न शेषमित्युक्तमेवेति । ज्ञानावरणादिसर्वजघन्यस्थितिकोऽपि सूक्ष्मसंपरायादिर्न लभते- नैतानि प्रतिपद्यते, येन यस्मात् सम्यक्त्व-श्रुत-सर्वविरतिसामायिकानां पूर्वप्रतिपन्नोऽसौ वर्तते, तस्मात् पुनरपि न लभते, लब्धस्य पुनर्लाभासंभवादिति । आयुषस्तु क्षुल्लकभवग्रहणजघन्यस्थितिको न पूर्वप्रतिपन्नः, नापि प्रतिपद्यमानकः, इति पाक् सर्व भावितमेव ।। इति गाथाषट्कार्थः॥ ११९१ ॥ ११९२ ॥
अथ सम्यक्त्वादीनां लाभकारणमाह
सत्तण्हं पयडीणं अभितरओ उ कोडकोडीए । काऊण सागराणं जइ लहइ चइण्हमन्नयरं ॥ ११९३ ॥
सप्तानामायुर्वर्जानां कर्मप्रकृतीनां स्थितिमङ्गीकृत्य यान्त्या सागरोपमाणां कोटाकोटी तस्या अभ्यन्तरत एव कृत्वा 'आत्मानम्' | इति गम्यते, यदि लभते- चतुर्णामन्यतरत् सामायिक लभते, तदेत्थं लभते नान्यथेत्यर्थः ॥ इति गाथार्थः॥ ११९३ ॥
भाष्यम्
अंतिमकोडाकोडीए सव्वकम्माणमाउवजाणं । पलियासंखिजइमे भागे खीणे भवइ गंठी ॥ ११९४ ॥
यदा किल क्षप्यमाणानामायुर्वर्जसप्तकर्मणां स्थितेरन्त्या सागरोपमकोटाकोटी अवतिष्ठते, तदा तन्मध्यादपि पल्योपमासंख्येयभागे क्षपिते ग्रन्थिराविर्भवति ॥ ११९४ ॥
ग्रन्थिः किमुच्यते ?, इत्याह
गेंठि त्ति सुदुब्भेओ कक्खडघणरूढगूढगंठि व्व । जीवस्स कम्मजाणओ घणराग-दोसपरिणामो ॥११९५॥
ग्रन्थिरिति भण्यते । कः?, इत्याह- घनोऽतिनिबिडो राग-द्वेषोदयपरिणामः । कस्य ? । जीवस्य । कथंभूतः । कर्मजनित:कर्मविशेषप्रत्ययः । अयं च दुर्भेदो दुर्मोचो दुःक्षेपणीयो भवति । क इव । वल्कादारुविशेषस्य संबन्धी कर्कशघनरूढगूढग्रन्धिरिव । , सप्तानो प्रकृतीनामभ्यन्तरतस्तु कोटाकोव्याः । कृत्वा सागराणां यदि लभते चतुर्णामन्यतरत् ॥ १५॥ २ घ. छ. 'कंत'।
॥५३२॥ ३ अन्तिमकोटाकोत्या सर्वकर्मणामायुर्वर्जानाम् । पल्यासंख्येये भागे क्षीणे भवति प्रन्धिः ॥ १९ ॥ ४ क. ग. 'समस्तक' । ५ प्रन्धिरिति सुदुर्भेदः कर्कशधनरूदगूदप्रन्थिरिव । जीवस्य कर्मजनितो धनराग-दोषपरिणामः ॥ ११९५॥
For Peso
Private Use Only
Loading... Page Navigation 1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202