Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
अथ कोद्रवोदाहरणमाहविशेषा० नासइ सयं व परिक्कमओ व जह कोद्दवाण मयभावो । नासइ तह मिच्छमओ सयं व परिकम्मणाए वा॥१२१७॥ बृहद्वत्तिः ।
यथा केषांचित् कोद्रवाणां मदनभावः स्वयमेवापति, केषांचित्तु गोमयादिपरिकर्मतः, केषांचित् पुनवापैति तद् मिथ्यात्व॥५४०||
मदनभावोऽपि कश्चित् स्वयमेवापति, कश्चित्तु गुरूपदेशपरिकर्मणया, कश्चित् पुन पैति ॥ १२१७ ॥
केन पुनः कारणेन मदनकोद्रवस्थानीयं मिथ्यात्वं शोधयति , इत्याह
अपुव्वेण तिपुंज मिच्छत्तं कुणइ कोदवोवमया । अनियट्टीकरणेण उ सो सम्मइंसणं लहइ ॥ १२१८ ॥ ___ इह यथा कस्यचिद् गोमयादिप्रयोगेण शोधयतस्विधा कोद्रवा भवन्ति तद्यथा-शुद्धाः, अर्धविशुद्धाः, अविशुद्धाश्चेति; तथाऽपूर्वकरणेन मिथ्यात्वं शोधयित्वा जीवाः शुद्धादिभेदेन त्रिभिः पुजैर्व्यवस्थापयन्ति । तत्र सम्यक्त्वावारककर्मरसं क्षपयित्वा विशोधिता ये मिथ्यात्वपुद्गलास्तेषां पुञ्जः सम्यग जिनवचनरुचरनावारकत्वादुपचारतः सम्यक्त्वमुच्यते । अर्धशुद्धपुद्गलपुञ्जस्तु सम्यमिथ्यात्वम् । अविशुद्धपुद्गलपुञ्जःपुनर्मिथ्यात्वमिति । तदेवं पुञ्जत्रये सत्यप्यनिवर्तिकरणविशेषात् सम्यक्त्वपुञ्जमेव गच्छति जीवः, नेतरौ द्वौ । यदापि प्रतिपतितसम्यक्त्वः पुनरपि सम्यक्त्वं लभते, तदाऽप्यपूर्वकरणेन पुञ्जत्रयं कृत्वानिवर्तिकरणेन तल्लाभादेष एव। | क्रमो द्रष्टव्यः।
ननु तदापूर्वकरणस्य पूर्वलब्धस्यैव लाभात् कथमपूर्वता ? इति चेत् । सत्यम् , किन्तु 'अपूर्वमिवापूर्व स्तोकवारमेव लाभात्' 10 इति वृद्धाः, सैद्धान्तिकमतं च सर्वमप्येतत् , कार्मग्रन्थिकमतेन तु- 'मिथ्यात्वस्यान्तरकरणं करोति, तत्मविष्टश्चापशमिकं सम्यक्त्वं लभते, तेन च मिथ्यात्वस्य पुञ्जत्रयं करोति, ततः क्षायोपशमिकपुञ्जोदयात् क्षायोपशमिकसम्यक्त्वं लभते' इत्यलं विस्तरेणेति॥१२१८॥
आह- नन्वित्थं तावत् सर्वत्र भव्यस्यैव सम्यक्त्वलाभ उक्तः, अभव्यस्य तु का वार्ता ?, इत्याह'तित्थंकराइपूयं दळूणण्णेण वा वि कज्जेण । सुयसामाइयलाहो होज्ज अभव्वस्स गठिम्मि ॥ १२१९ ॥ नश्यति स्वयं वा परिकर्मतो वा यथा कोदवाणां मदनभावः । नश्यति तथा मिथ्यात्वमदनः स्वयं वा परिकर्मणया वा ।। १२10॥
५४०॥ २ अपूर्वेण त्रिपुर मिथ्यात्वं करोति कोनवोपमया । अनिवर्तिकरणेन तु स सम्यग्दर्शनं लभते ॥ १२१८॥ २ तीर्थकरादिपूजा त्वाऽम्येन वाऽपि कार्येण । श्रुतसामायिकलाभो भवेभव्यस्थ मन्धी ।। १२१९॥
For Personal and Private Use Only
Loading... Page Navigation 1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202