Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
बृहद्वचिः ।
॥५३८॥
तथा, क्वापि स्थाणौ कीलके उत्सरणमारोहणम् , संजातपक्षाणां च तासां ततः स्थाणोः समुत्पतनम् । कासांचित् तु 'ठाणं थाणुसिरे व त्ति' स्थाणुबुध्नेऽवस्थानं वेत्यर्थः, कासांचित् तु स्थाणुशिरसः स्थाणुबुध्नादवरोहणं वा व्यावर्तनमिति । तत्र कीटिकानां क्षितिगमनसदृशं स्वाभाविकं सदा प्रवृत्तं प्रथमं यथाप्रवृत्तकरणम् । स्थाण्वारोहणसदृशं त्वमाप्तपूर्वत्वादपूर्वकरणम् । ततः कीलकादुत्पतनमिव जीवानामनिवर्तिकरणम् , अनिवर्तिकरणवलेन मिथ्यात्वादुत्प्लुत्य सम्यग्दृष्टिगुणस्थानकगमनात् । तथा, स्थाणाविव स्थाणुवत् स्थाणुबुध्न इत्यर्थः, यथा स्थाणुबुध्ने कीटिकानामवस्थान तथा ग्रन्थिना सह वर्तत इति ग्रन्थिकः स चासौ सत्त्वश्च ग्रन्थिकसत्त्वः- अभिन्नग्रन्थिजीवः, तस्य तत्र ग्रन्थिदेशे ग्रन्थिसंनिधानेऽवस्थानम् । यथा च कीटिकानां ततः स्थाणुबुनादवसपेणं व्यावर्तनं तथा जीवस्य पुनरपि कर्मस्थितिविवर्धनमिति ॥ १२०८ ॥ १२०९ ॥ १२१० ॥
पुरुषदृष्टान्तमाश्रित्याह
जह वा तिन्नि मणूसा जंतडविपहं सहावगमणेणं । वेलाइक्कमभीया तुरंति पत्ता य दो चोरा ॥१२१२॥ दटुं मग्गतडत्थे ते एगो मग्गओ पडिनियत्तो । बितिओ गहिओ तइओ समइकंतुं पुरं पत्तो ॥१२१२॥ अडवी भवो मणूसा जीवा कम्मटेठिई पहो दीहो । गठी य भयट्ठाणं राग-दोसा य दो चोरा ॥१२१३॥ भग्गो ठिइपरिवुड्ढी गहिओ पुण गंठिओ गओ तइओ।सम्मत्तपुरं एवं जोएज्जा तिण्णि करणाणि ॥१२१४॥
यथा वात्र केचित् त्रयः पुंमासोऽटवीमध्येन किञ्चित् पुरं गन्तुं प्रपन्नाः स्वभावगत्या सुदीर्घ पन्थान यान्ति । ततो वेलातिक्रमभीता यावत् त्वरन्ते तावद् भयस्थाने कस्मिंश्चिद् द्वौ तस्करी प्राप्तौ। तो चोत्खातनिशितकरालकरवालव्यग्राग्रहस्तौ मार्गस्योभयतटस्थावतीच भीषणौ दृष्ट्वा, एकः पुरुषो विजृम्भितमनःक्षोभो मार्गतः प्रतीपं पश्चान्मुखो व्यावृत्तः, द्वितीयस्तु ताभ्यां गृहीतः तृतीयस्तु
, यथा वा प्रयो मनुष्या याम्यटवीपर्य स्वभावगमनेन । वेलातिकमभीतास्त्वरन्ते प्राप्ती च द्वौ चौरौ ॥ १२ ॥
रष्ट्वा मार्गतटस्थौ तायको मागतः प्रतिनिवृत्तः । द्वितीयो गृहीतस्तृतीयः समतिक्रम्य पुरं प्राप्तः ॥ १२१२॥ अटवी भवो मनुष्या जीवाः कर्मस्थितिः पयो दीर्घः । प्रन्थिश्च भयस्थानं राग-दोषी च द्वौ चौरी ॥ १२१३॥ भग्नः स्थितिपरिवर्षी गृहीतः पुनर्ग्रन्थिको गतस्तृतीयः। सम्यक्त्वपुरमेवं योजयेत् त्रीणि करणानि ॥ १२१४ ॥ २ क. ग. द्विति प'। ३ क. ग, 'करवालकरालव्य' ।
SharoneORAR
||॥५३८॥
For Pres
s
e
Loading... Page Navigation 1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202