Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
बृहद्भुतिः ।
॥५३॥
क्लेशौ नारक-देवावुत्कृष्टस्थितिकं मोहनीयं बद्ध्या तिर्यसूत्पद्येते, तदाप्यायुषो जघन्यस्थितिर्न संभवति, क्षुल्लकभवग्रहणलक्षणतज्जघन्यस्थितिषु जीवेषु नारक-देवानामनुत्पादादिति ।
'मोहविवज्जुक्कोसयेत्यादि' यदा तु मोहनीयं वर्जयित्वा शेषस्य ज्ञानावरणाद्यन्यतरस्य कर्मण उत्कृष्टा स्थितिबध्यते, तदा मोहनीयस्य, तथा, विवक्षितोत्कृष्टस्थितिकज्ञानावरणादिकर्मणः सकाशादन्यकर्मप्रकृतीनां चोत्कृष्टा वा, मध्यमा वा स्थितिलभ्यते, न तु जघन्या; तथाहि- यदा सर्वोत्कृष्टसंक्लेशे वर्तमान उत्कृष्टस्थितिकं ज्ञानावरणीयादिकं कर्म बध्नाति, तदा शेषाणां मोहादिकर्मणामुत्कृष्टा स्थितिर्भवतीत्यवगम्यत एव । यदा तु खपायोग्योत्कृष्टसंक्लेश उत्कृष्टस्थितीनि ज्ञानावरणादिकाणि वध्यन्ते, तदाऽसौ ज्ञानावरणादिकर्मोत्कृष्टस्थितिप्रायोग्यः संक्लेशो मोहनीयकर्मोत्कृष्टस्विसिनिबन्धनसंक्लेशापेक्षया मध्यम एव भवति; अतस्तत्र वर्तमानो मोहनीयं मध्यमस्थितिकं बनाति, इत्येदपि सुबोधमेव । दर्शनावरण-वेदनीयादिकर्मोत्कृष्टस्थितिनिबन्धनसंक्लेशापेक्षया त्वसावुत्कृष्टो वा स्यात् , मध्यमो वा; तत्रोत्कृष्टे तस्मिन् दर्शनावरणीयादिकर्माणि तीबरसान्युत्कृष्टस्थितीनि बध्यन्ते, मध्यमे तु तस्मिन् मध्यमस्थितीनि तानि बध्यन्ते, इत्येतदपि घटमानकं लक्ष्यते । जघन्या तु तत्स्थितिर्न संभवति । मोहनीय-दर्शनावरणीयादिकर्मणां हि जघन्याऽन्तर्मुहूर्तादिका स्थितिरुक्ता, तां चानिवृत्तिवादर-मूक्ष्मसंपरायावेव बनीतः, तौ च ज्ञानावरणादिकर्मोत्कृष्टस्थिति कदाचिदपि न निर्वतयतः, किन्तु मिथ्यादृष्टिरेवः इति न ज्ञानावरणाद्युत्कृष्टस्थितौ मोहनीय-दर्शनावरणादिजघन्यस्थितिसंभवः । किं सर्वथा न?, इत्याह| 'कासइ व जहणिया होज त्ति' कस्याऽप्यायुर्लक्षणस्य कर्मणो जघन्या स्थितिः स्यात् , यथोत्कृष्टस्थितिकं ज्ञानावरणादि कर्म बनतस्तिरश्चो मनुष्यस्य वा जघन्यक्षुल्लकभवग्रहणाऽऽयुर्वन्धः । इत्येवं तावद् यथावगतं तथा व्याख्यातमिदं गाथाद्वयम् , परमार्थ विह केवलिनः, बहुश्रुता वा विदन्तीति ।। ११८९ ।। ११९० ॥ एवं च सति किम् ?, इत्याह
सम्म-सुय-देस-सव्वब्बयाण सामाइयाणमेकं पि । उक्कोसठिई न लभइ भयाउए पुव्वलडाइं ॥११९१॥
सवजहण्णठिईउ वि न लभए जेण पुव्वपडिवन्नो। आउयजहण्णठिईओ न पवज्जंतो न पडिवन्नो॥११९२॥
सम्यक्त्व श्रुत-देशव्रत-सर्वव्रतलक्षणानां चतुर्णा सामायिकानामेकमप्युत्कृष्टकर्मस्थितिको जन्तुर्न लभते, पूर्वलब्धानि तूत्कृष्टस्थि१ क. ग. 'रणादि' । २ सम्यक् श्रुत-देश-सर्वत्रतानां सामायिकानामेकमपि । उत्कृष्टस्थितिर्न लभते भजाऽऽयुपि पूर्वलब्धानि ॥ १९ ॥
- सर्वजघन्यस्थितिकोऽपि न लभते येन पूर्वप्रतिपनः । आयुर्जघन्यस्थितिको न प्रपद्यमानो न प्रतिपक्षः ॥ ११९२ ॥
॥५३॥
Forsonal
Prese Only
Loading... Page Navigation 1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202