Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
बृहद्वत्तिः ।
॥५१॥
अत्रोत्तरमाह
चरणोवलद्धिहेऊ जं नाणं चरणओ य निव्वाणं । सारो त्ति तेण चरणं पहाण-गुणभावओ भणियं ॥११२९॥ नाणं पयासयं वि गुत्ति-विसुद्धिफलं च जं चरणं । मोक्खो य दुगाहीणो चरणं नाणस्स तो सारो ॥११३०॥
यद् यस्माद् मति-श्रुतादिकं ज्ञानं चरणोपलब्धेश्चारित्रप्राप्तेरेव मुख्य कारणम् , ज्ञानं विना चरणविषयस्य जीवा-जीवादेईयोपादेयादेश्च वस्तुनोऽपरिज्ञानात् , अपरिज्ञातस्य च यथावत् कर्तुमशक्यत्वात् । चरणाच्च तपःसंयमरूपाद् निर्वाणमुपजायते । अतो निर्वाणस्य सर्वसंवररूपं चरणमेव मुख्यं प्रधान कारणम् , ज्ञानं तु कारणकारणत्वाद् गौणं तस्य कारणम् । अतस्तेन कारणेन प्रधानगुणभावाज्ज्ञानस्य सारश्चरणं भणितम् ।
प्रधान-गुणभावमेव भावयति- 'नाणमित्यादि' ज्ञानं यस्मात् कृत्या-ऽकृत्यादिवस्तुनः प्रकाशकमेव वस्तुपरिज्ञानमात्रे व्याप्रियत इत्यर्थः । चरणं पुनर्गुप्ति-विशुद्धिफलम्-गुप्तिः संवरः, विशुद्धिस्तु कमेनिजेरा, गुप्ति-विशुद्धी फलं यस्य तत् तथा । एवं च सति ज्ञान-चरणलक्षणद्वयाधीनो मोक्षः, केवलं प्रधानतया चरणस्याऽधीनोऽसौ, गौणतयैव च ज्ञानस्य । ततः प्रधान-गुणभावाच्चरणं ज्ञानस्य सार इति ॥११२९ ॥ ११३० ॥
प्रकारान्तरेणापि ज्ञानाच्चारित्रस्य प्रधानत्वं भावयन्नाह
जै सम्बनाणलाभाणंतरमहवा न मुच्चए सव्वो । मुच्चइ य सव्वसंवरलाभे तो सो पहाणयरो ॥११३१॥
अथवा, यद् यस्मात् सर्वं जानातीति सर्वज्ञानं केवलज्ञानं तल्लाभानन्तरमेव सर्वोऽपि प्राणी न मुच्यते- न मुक्तिं प्राप्नोति, मुच्यते च यस्माच्छैलेश्यवस्थायां सर्वसंवरलाभेऽवश्यमेव सर्वः । ततो ज्ञायते केवलज्ञानादप्यन्वय-व्यतिरेकाभ्यां मुख्यो मोक्षकर्ता सर्वसंवर एव प्रधानतरः, स च क्रियारूपत्वाच्चारित्रमिति ॥ ११३१॥ ___ अमुमेवार्थ समर्थयन्नाह
चरणोपलब्धिहेतुर्यज्ज्ञानं चरणतश्च निर्वाणम् । सार इति तेन चरणं प्रधान-गुणभावतो भणितम् ॥ ११२९ ॥ ज्ञानं प्रकाशकमपि गुप्ति-विशुद्धिफलं च यच्चरणम् । मोक्षश्च द्विकाधीनश्चरणं ज्ञानस्य ततः सारः ॥११३०॥ २ यतू सर्वज्ञानलाभानन्तरमथवा न मुच्यते सर्वः। मुच्यते च सर्वसंवरलाभे ततः स प्रधानतरः ११३॥
॥५१॥
JonEdument
For Dod
ony
Loading... Page Navigation 1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202