Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
बृहदा
तो तं कत्तो, भन्नइ तं समयनिबद्धदेवोवहियं । किरियाफलं चिय जओ न मंतनाणोवओगस्स ॥११४१॥ विशेषा०
यदि केवलमन्त्रज्ञानकृतं नभोगमनादिकार्य न भवति, ततस्ताह कुपार ? इति वाच्यम् । भण्यतेत्रोत्तरम् - तद् नभोगम
नादिकार्य समयनिवद्धदेवतोपहितं सत् क्रियाफलमेव यस्मात् , ततो न ज्ञानोपयोगमात्रस्य फलनिवि । इदमुक्तं भवति- समयः संके॥५१५॥
तस्ततो यत्र यत्र देवतानां समये संकेते उपनिबद्धा मन्त्रास्तत् तद् देवताकृतमेव तत्तत् फलम् , देवताश्च सक्रिया एव । अ.. सनिग. देवताभिरुपाहृतं सत् तत्क्रियाफलमेव यतः, अतो न केवलस्य ज्ञानमात्रोपयोगस्य फलमिति स्थितम् ।।
आह-ननु देवताहानं तावत् केवलादेव मन्त्रानुस्मरणज्ञानोपयोगाद् भवति, न वा, इति वक्तव्यम् । यदि भवति, तर्हि शेषकार्याण्यपि केवलात् तत एव किं नेष्यन्ते । अथ न भवति, तर्हि कथमसाविहागत्य नभोगमन-विषवीर्यापहारादिकार्याणि कुर्यात् ।।
अत्रोच्यते- देवताहानं भवति, परं न केवलादेव मन्त्रस्मरणज्ञानोपयोगमात्रात् ; किन्तु पुनः पुनस्तज्जपन-पूजनादिक्रियासहायात् | तस्माद् देवताहानमपि संपद्यते, इत्यलं विस्तरेणेति ॥ ११४१॥
___ आह- किं ज्ञानं सर्वथैव निष्क्रियम् ? , किं वा काचिदेव विशिष्टां क्रियामधिकृत्य तनिष्क्रियम् ? इति । अत्रोच्यते- वस्तुBP परिच्छेदमात्रं तत् करोति, तत्करणादेव च सहकारिकारणतया जीवस्य चारित्रक्रियां जनयति, यत्तु विशिष्टं मोक्षलक्षणं कार्य, तविर्षर्तकं ज्ञानमानन्तर्येण न भवति, इत्येतद् दिदर्शयिषुः, तथा वक्ष्यमाणं च संबन्धयितुमाह
वैत्थुपरिच्छेयफलं हवेज किरियाफलं च तो नाणं । न उ निव्वत्तयमिढे सुद्धं चिय जं तओऽभिहियं ॥११४२॥ 'किरियाफलं ति' क्रियैव फलं यस्य तत् क्रियाफलम् । शेषं सुगमम् ॥ इति षोडशगाथार्थः ।। ११४२ ॥ किं पुनरभिहितम् ?, इत्याहसुयनाणम्मि वि जीवो वढ्तो सोन पाउणइ मोक्खं । जो तव-संजममइए जोगे न चएइ वोढुं जे ॥११४३॥ श्रुतज्ञानेऽपि, अपिशब्दाद् मत्यादिज्ञानेष्वपि जीवो वर्तमानः सन् न पामोति मोक्षम् , इत्यनेन प्रतिज्ञार्थः मूचितः। यः कथं
ततस्तत् कृतो, भण्यते तत् समयनिवदेवतोपहितम् । क्रियाफलमेव यतो न मन्त्रज्ञानोपयोगस्य ॥ १४॥ २ क. ग. 'क्रियां सम' । । वस्तुपरिच्छेदफलं भवेत् क्रियाफलं च ततो ज्ञानम् । न तु निर्वर्तकमिष्टं शुद्धमेव यत् ततोऽभिहितम् ॥११४२ ॥ ४ श्रुतज्ञानेऽपि जीवो वर्तमानः स न प्रामोति मोक्षम् । यस्तपः-संयममयान् योगान् न शक्नोति बोतुम् ॥ 11४३ ॥
५१५॥
For Personal and Prevate Une Grey
Loading... Page Navigation 1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202