Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥५२६ ॥
Jain Educationa Internation
तम् १, इत्याह- 'न लभते शिवं मोक्षं श्रुतेऽपि वर्तमानोऽचरणो जीवः' इति । तस्य प्रतिज्ञातस्य हेतुरयं द्रष्टव्यः । कः १, इत्याह'खओवसमउत्ति' क्षायोपशमिकत्वात् श्रुतज्ञानस्य क्षायोपशमिकभाववर्तित्वात्, मोक्षस्य च क्षायिकज्ञान एव भावादिति भावः । ersarज्ञाने वर्तमान इति दृष्टान्तः ।। ११७५ ।।
अत्र पर: माह - ननु यद्येवम्, तर्हि चरणसहितादपि श्रुताद् मोक्षो न भवत्येव, अस्मादेव हेतोः, अमुष्मादेव च दृष्टान्तादिति । कः किमाह ? - क्षायोपशमिके चरणसहितेऽपि ज्ञाने न भवत्येव मोक्ष इति सिद्धसाध्यतैव, किन्तु क्षायिकज्ञान-चारित्राभ्यामेव मोक्ष इति । एतदेवाह -
सक्किरियम्मि वि नाणे मोक्खो खइयम्मि न उ खओवसमे ।
च खओवसमे न तम्मि तो चरणजुत्ते वि ॥ ११७६ ॥
गतार्थैव ।। ११७६ ॥
आह- यद्येवं क्षायोपशमिकभाववृत्तित्वेनैव श्रुताद् मोक्षो निषिद्ध इत्यतश्चरणसहितात् ततः प्राग् यद् मोक्षाभिधानं तच्छ्रन्यचित्तभाषितमेव । नैवम्, यतः साक्षादानन्तर्येणैव श्रुताद् मोक्षो निषिध्यते, पारम्पर्येण तु तस्मादप्यसौ भवत्येव यस्मात् श्रुतज्ञान-चारित्राभ्यां क्षायिकज्ञान-चारित्रे लभ्येते, ताभ्यां च मोक्षः संप्राप्यते । ततश्चारित्रयुक्तं श्रुतं मोक्षहेतुरिति यदुक्तं प्राक्, तदप्यविरुद्धमेवेति । एतदेवाह
सुयं चरणेहिंतो खाइयनाण चरणाणि लब्भंति । तत्तो सिवं सुयं तो सचरणमिह मोक्खहेउ ति ॥ ११७७॥৷ व्याख्यातार्थैव ।। ११७७ ।।
ननुः कुतः पुनरिदमवसीयते यत्- क्षायोपशमिके भावे श्रुतं वर्तते ? । उच्यते- आगमे तथैवाऽभिधानात् । कः पुनरेवमागमः ?, इत्याह- 'भावे खओसमिए इत्यादि' इत्येवमेकया पातनयेयं गाथा संबध्यते । अथ पातनान्तरं चिकीर्षुराह
आह व निज्जिपणे च्चिय कम्मे नाणं ति किंव चरणेणं ? । न सुयं खयओ केवलनाण-चरित्ताइं खइयाइं ॥११७८॥
१ सक्रियेsपि ज्ञाने मोक्षः क्षायिके न तु क्षयोपशमे। सूत्रं च क्षयोपशमे न तस्मिंस्ततश्चरणयुक्तेऽपि ॥ ११७६ ॥
२ यत् श्रुत चरणाभ्यां क्षायिकज्ञान चारित्रे लभ्येते । ततः शिवं श्रुतं ततः सचरणमिह मोक्षहेतुरिति ॥ ११७७ ॥
४ आह वा निर्जीर्ण एव कर्मणि ज्ञानमिति किंवा चरणेन ? न श्रुतं क्षयतः केवलज्ञान-चारिये क्षायिके ॥ ॥ ११७८ ॥
For Personal and Private Use Only
३ गाथा ११८० ।
बृहद्वृत्तिः ।
॥५२६ ॥
www.jainelltrary.org
Loading... Page Navigation 1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202