Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
BOS
विशेषा०
बृहद्वत्तिः ।
॥४८८॥
D
अथ "वंदे' इत्यस्यार्थ, वक्ष्यमाणमहावीरनमस्कारप्रस्तावनां चाह
वंदेऽभिवादयेऽभित्थुणामि वा ते तिलोगमंगल्छे । सामण्णवंदणमिणं तित्थयरत्ताविसिट्ठाणं ॥ १०५४ ॥
पत्तेयवंदणमिओ संपइ तित्थाहिवस्स वीरस्स । सुयनाणत्थप्पभवो स विसेसेणोवगारि त्ति ॥ १.५५ ॥
गाथाद्वयमपि प्रसिद्धार्थम् , नवरं तीर्थकरत्वेनाऽविशिष्टानामभिन्नानामृषभादीनां समस्ततीर्थकराणामिदं वन्दनमुक्तम् । 'सुयनाणथप्पभवो त्ति' समस्तस्यापि श्रुतज्ञानस्य योऽर्थस्तस्य प्रभवो हेतुरिति ।। १०५४ ॥ १०५५॥ प्रकारान्तरेणापि महावीरनमस्कारस्य प्रस्तावनामाहतुल्लगुणाणं परिसं नमिऊण जह ससामियं नमइ । तह तुल्लगुणे वि जिणे नमिउं तित्थाहिवं नमइ ॥१०५६॥
अथवा, यथा तुल्यगुणानां राजादीनां परिषदं समाजं दृष्ट्वा कोऽपि सामान्येन सर्वेभ्यो नमस्कृत्य पुनर्विशेषतो निकटीभूय स्वस्वामिनं प्रणमति, तथा तुल्यगुणांस्तीर्थकरानपि सामान्येन सर्वान् नमस्कृत्य सांप्रतं तीर्थाधिपं महावीरं प्रणमति । इत्येकत्रिंशद्दाथार्थः ॥ १०५६ ॥
कथम् ?, इत्याह
वंदामि महाभागं महामुणिं महायसं महावीरं । अमर-नररायमहियं तित्थयरमिमस्स तित्थस्स ॥१०५७॥ महावीरं वन्द इति योगः। भागः किलाऽचिन्त्या शक्तिः, महान् भागोऽस्येति महाभागो महाप्रभाव इत्यर्थः, तं तथाभूतम् । तथा, मुणति, मनुते, मन्यते वा जगतस्विकालावस्थामिति मुनिः, सर्वज्ञत्वाद् महांश्चासौ मुनिश्च महामुनिः । अथवा, मुनयः साधवस्तेषां महान् प्रधानो महामुनिस्तम् । त्रिभुवनव्यापित्वाद् महद् यशोऽस्येति महायशास्तम् । महावीर इत्यभिधानम् । अथवा, 'शूर वीर विक्रान्तौ' कषायादिमहाशत्रुसैन्यजयाद् महाविक्रान्तो महावीरः। यदिवा, 'ईर गतौ' कियक्षिपितकर्मसाध्वपेक्षया विशेषत ईरयति क्षिपति तिरस्करोत्यशेषाण्यपि कर्माणीति वीरः । अथवा, विशेषत ईरयति- शिवपदं प्रति भव्यजन्तून् गमयंतीति वीरः । यदिवा, गाथा १०२५। २ वन्देऽभिवादयेऽभिस्तौमि वा तांत्रिलोकमङ्गल्यान् । सामान्यवन्दनामिदं तीर्थकरत्वाविशिष्टानाम् ॥ १०५४ ॥
प्रत्येकवन्दनमितः संप्रति तीर्थाधिपस्य वीरस्य । श्रुतज्ञानार्थप्रभवः स विशेषेणोपकारीति ॥ १०५५ ॥ ३ तुल्यगुणानां परिषदं नत्वा यथा स्वस्वामिनं नमति । तथा तुल्यगुणानपि जिनान् नत्वा तीर्थाधिपं नमति ॥ १०५६ ॥ ४ वन्दे महाभागं महामुनि महायशसं महावीरम् । अमर-नरराजमहितं तीर्थकरमस्य तीर्थस्य ॥ १०५७ ॥
॥४८८॥
PROSTATE
Jan Education
For Personal
Private Use Only
I
www.jaineltrary.org
Loading... Page Navigation 1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202