Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 88
________________ BSPICIReless बृहद्वत्तिः । विशेषा० ॥४८६॥ इत्यादिग्रन्थाभिहितं निरुपमं तेषां रूपम् । तथा, श्रीरनन्यसाधारणा तपस्तेजोविभूतिरमीपाम् । तथा, जगत्त्रयातिक्रान्तानुपमगुणग्रामाविर्भावितशरदिन्दुकुन्दविशदं भुवनत्रयव्यापकं यशस्तेषाम् । तथा, समस्तचारित्रमोहनीयक्षयप्रभवत्वादुत्तमक्षमा-मार्दवादिरूपः सर्वोत्कृष्टो धर्मस्तेषाम् । तथा, प्रयतनं प्रयत्नः सर्वेष्वपि हितानुष्ठानेष्वप्रमादः, सोऽपि चारित्रावरणव्यपगमादनुत्तर एव तेषामिति॥१०४८॥ 'अणुत्तरपरिकमे' इत्येतद् विवृण्वन्नाह विरियं परिक्कमो किर परेऽरयो वा जओ तदक्कमणं । सोऽणुत्तरो वरो सिं अणुत्तरपराकमा तो ते ॥१०४९॥ पराक्रमः किल वीर्यमभिधीयते । स च भगवतां क्षीणनिःशेषवीर्यान्तरायत्वात् सर्वाऽमर-नरेन्द्रनिवहपराक्रमादनन्तगुणत्वादनुत्तर एव । अनुत्तरः पराक्रमो वीर्य येषां तेऽनुत्तरपराक्रमाः । अथवा, परेऽरयो भावशत्रवः कपायादयः, 'जउ त्ति' जयः पराभवोऽभिभवनं तदाक्रमणं परेषामाक्रमणमाक्रमः पराक्रमः सोऽनुत्तरो वरोऽमीषाम् , ततोऽनुत्तरपराक्रमास्ते, अतस्तानिति ॥ १०४९ ॥ 'अमितज्ञानिनः' इति व्याख्यानयनाह अमियमणतं नाणं तं तेसिं अमियणाणिणो तो ते । तं जेण नेयमाणं तं चाणंतं जओ नेयं ॥ १०५० ॥ अनन्तत्वाद् मातुमशक्यममितं केवलज्ञानलक्षणं ज्ञानं तत्तेषां विद्यते, ततोऽमितज्ञानिनस्ते । कथं पुनः केवलज्ञानस्याऽऽन| न्त्यमित्याह- तत्केवलज्ञानं येन कारणेन ज्ञेयमानं वर्तते, ज्ञानस्य ज्ञेयानुवर्तित्वात् , तच ज्ञेयं सर्वमपि यतोऽनन्तम् , अतः केवलज्ञानस्याऽऽनन्त्यमिति ॥ १०५० ॥ 'तिण्णे सुगइगइगए' इत्येतद् व्याख्यानयति "तिण्णा समइक्ता भवण्णवं, कं गई गया तरिउं?। सुगईण गई पत्ता सुगइगइगया तओ होति॥१०५१॥ तरन्ति स्म तीर्णा भवार्णवं समतिक्रान्ताः । आह- भवोदाधि तीर्त्वा ततस्ते कां गतिं गताः ?, इत्याह- 'सुगईणेत्यादि' ज्ञानि स58 SCHACHRADDRESS १ गाथा १०२५। २ वीर्य पराक्रमः किल परेश्यो वा जयस्तदाक्रमणम् । सोऽनुत्तरो वर एषामनुत्तरपराक्रमास्ततस्तान् ॥१०४९॥ ३ अमितमनन्तं ज्ञानं तत् तेषाममितज्ञानास्ततस्तान् । तद् येन ज्ञेयमानं तच्चाऽनन्तं यतो ज्ञेयम् ॥ १०५० ॥ ४ तीर्णाः समतिकान्ता भवार्णवं, कां गतिं गतास्तीर्वा । सुगतीनां गति प्राप्ताः सुगतिगतिगतास्ततो भवन्ति ॥ १०५१।। ॥४८६॥ Jan Education Intemat For Dev enty

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202