Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा ०
॥४९५॥
Jain Educationis Internatio
सामाइयनिज्जुत्तिं वोच्छं उवएसियं गुरुजणेणं । आयरियपरंपरएण आगयं आणुपुत्रीए । १०८० ॥
सामायिकस्य निर्युक्तिः सामायिकनिर्युक्तिः, तां वक्ष्ये । कथंभूताम् १, उपदेशितामादौ तीर्थकर - गणधरलक्षणेन गुरुजनेन, पुनरुपदेशकालादारभ्याचार्यपारंपर्येणाऽऽयाताम् । कथम् ?, आनुपूर्व्या परिपाठ्या - जम्बूस्वामिनः प्रभवेनाऽऽनीता, ततुः शय्यंभवादिभि: । अथवा, जिन-गणधरेभ्य आरभ्याऽऽचार्यपरम्परागतां पश्चात् स्वकीयेनैवाचार्योपाध्यायरूपेण गुरुजनेनोपदिष्टाम् ।। इति निर्युतिगाथार्थः ।। १०८० ॥
'गुरुजणेणं' इत्यस्यार्थमाह भाष्यकारः -
जिण-गण हरगुरुदेसियमायरियपरंपरागयं तत्तो । आयं व परंपरया पच्छा सयगुरुजणोवहिं ॥१०८१ ॥ जिन - गणवरलक्षणेन गुरुजनेन देशितम्, ततो जम्बूस्वाम्याद्याचार्यपारम्पर्येणाऽऽगताम् अथवा जिन-गणधरेम्य आरभ्य जम्बूस्वाम्यायाचार्य परम्परयाऽऽगतां सतीं पश्चात् स्वकेनाऽऽत्मीयेनैव वर्तमानाचार्योपाध्यायरूपेण गुरुजनेनोपदिष्टां 'सामायिकोपोद्धा तनिर्युक्तिं वक्ष्यामि' इति प्रक्रम इति ।। १०८१ ॥
'पैरंपरएण' इत्यस्य भावार्थमाह
उज्जेणीओ नीया जहिट्टगाओ पुरा परंपरया । पुरिसेहिं को संबिं तहागएवं परंपरा | १०८२ ॥
ज्जयिन्या नगर्याः पुरा पूर्व चण्डप्रद्योतनरपतिपुरुषैर्वद्धपतिभिः परम्परया संचारयद्भिरिष्टकाः प्राकारकरणहेतोः कौशावीं नगरीं नीताः, तथैवेयमपि निर्युक्तिराचार्य परम्परयाऽऽगता । इत्यक्षरार्थः । भावार्थस्तु कथानकगम्यः । तच्चाऽवश्यकवृत्तितो विस्तरतोऽवसेयम् । संक्षेपतस्तु प्रकृतोपयोगि किञ्चिदत्रापि लिख्यते ; तद्यथा
अत्रैव भरतक्षेत्रे यमुनानदीकूले पूर्वदिग्वधूकण्ठ निवेशितमुक्ताफलकण्ठिकेव कौशाम्बी नाम नगरी । तत्र च सहस्रानीकराज -
१ सामायिक नियुक्तिं वक्ष्य उपदेशितां गुरुजनेन । आचार्य परम्परकेणाऽऽगतामानुपूर्व्या ॥ १०८० ॥ २ गाथा १०८० ।
३ जिन - गणधर गुरुदेशितामाचार्यपरम्परागतां ततः । भगतां वा परम्परया पश्चात् स्वकगुरुजनोपदिष्टाम् ॥ १०८ ॥
४] उज्जयिनीतो नीता यथेष्टकाः पुरा परम्परया । पुरुषः कौशाम्बीं यथागतेयं परम्परया ॥। १०८२ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥४९५।।
www.lainelibrary.org
Loading... Page Navigation 1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202