Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
POORDAR
विशेषा
बृहदत्तिः ।
॥४५॥
।
अथाध्ययनादीनां चतुर्णामपि क्रमेण निरुक्तमाह'जेण सुहझप्पजणं अज्झप्पाणयणमहियमयणं वा । बोहस्स संजमस्स व मोक्खस्स व जं तमज्झयणं ॥९६०॥
इह नैरुक्तेन विधिना प्राकृतस्वाभाव्याच्च, शुभं 'अज्झप्पं चित्तं जणेइ त्ति पगारलोवाओ अज्झयणं, अहवा, अज्झप्पाणयणं प्पगार-आकार-णकारलोवाओ अज्झयणं ति' । अथवा, बोधस्य, संयमस्य, मोक्षस्य वाऽधिकमयनं तद्धेतृत्वात् पापकं यत् तदध्ययनमिति ॥ ९६०॥
अज्झीणं दिज्जंतं अव्योच्छित्तिनयओ अलोओ व्व । आओ नाणाईणं झवणा पावाण खवणं ति ॥९६१॥
अर्थिभ्योऽनवरतं दीयमानमपि वर्धत एव न तु क्षीयत इत्यक्षीणम् । अथवा, अव्यवच्छित्तिनयमतेन सर्वदैवाव्यवच्छेदात् , अलोकवत् अक्षीणम् । आयो लाभः प्राप्तिज्ञानादीनामस्मादित्यायः । क्षपणाऽपचयो निजरा पापकर्मणामस्मादिति क्षपणेति । तदेवमभिहितमोघनाम, तदभिधाने चोक्त ओघनिष्पन्नो निक्षेपः ।। ९६१ ॥
अथ नामनिष्पन्न निक्षेपमभिधित्सुरध्ययनस्य विशेषनाम, तनिक्षेपं चाह
सामाइयं ति नामं विसेसविहियं चउव्विहं तं च । नामाइं निरुत्तीए सुत्तप्फासे व तं वोच्छं ॥ ९६२ ॥
प्रस्तुताध्ययनस्य सामायिकमिति विशेषविहितं नाम । तच्च चतुर्विधम् । कथम् ?, इत्याह- नामादि-नामसामायिकम् , स्थापनासामायिकम् , द्रव्यसामायिकम् , भावसामायिकं चेति । एतच्चार्थनिरूपणतो वक्ष्येऽहम् । क, इत्याह-निरुक्तौ 'उद्देसे निदेसे य निग्गमे' इत्यायपोद्घातनियुक्तिगतगाथाद्वयपर्यन्ते 'भवागरिसफोसणनिरुत्ती' इति यद् नियुक्तिद्वारं तत्रार्थतोऽभिधास्य इत्यर्थः। यदिवा, नियुक्त्यनुगमभेदरूपायामेव सूत्रस्पर्शिकनियुक्तौ वक्ष्य इति ।। ९६२ ॥
अत्राक्षेप-परिहारौ पाह--- १ येन शुभाध्यात्मजनकमध्यात्मानयनमधिकमयनं वा । बोधस्य संयमस्य वा मोक्षस्य वा यत् तदध्ययनम् ॥ ९६० ॥ २ अध्यात्म चित्तं जनयतीति प्प(कार लोपादध्ययनम् , अथवा, अध्यात्मानयनं प्प(कार) आकार-णकारलोपादध्ययनमिति । ३ अक्षीणं दीयमानमव्यवच्छित्तिनयतोऽलोक इव । आयो ज्ञानादीनां क्षपणा पापानां क्षपणमिति ॥ ९६१॥ ४ क. ग. 'लोय ब्व'। ५ सामायिकमिति नाम विशेषविहितं चतुर्विधं तच्च । नामादि निरुतौ सूत्रपणे वा तद् वक्ष्ये ॥ ९६२ ॥ ६ गाथा ९५३ । ७ गाथा ९७४ ।
॥४५॥
For es
s
e Only
Loading... Page Navigation 1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202